% Text title : Shri Annapurna Stotram 4 % File name : annapUrNAstotram4.itx % Category : devii, vAsudevAnanda-sarasvatI, devI, pArvatI % Location : doc\_devii % Author : vAsudevAnandasarasvatI TembesvAmi % Description-comments : From stotrAdisangraha % Latest update : May 12, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Annapurna Stotram 4 ..}## \itxtitle{.. shrIannapUrNAstotram 4 ..}##\endtitles ## %50 श्री देवि darshanIyeM.ashA ऐन्द्र्याद्या अम्बिके तव ॥ भव्ये दत्ताऽभये ताभि हीं बीजे नतानव ॥ 1॥ गत्यै मात्रे नमस्तेऽस्तु श्रीं गायै पूर्ण संविदे । वस मे योगिनि स्वान्ते क्लीं मयेऽर्णेश्वरेश्वरी ॥ 2॥ दक्षे सहस्रवक्त्रस्ते न वेत्ति स कलान्गुणान् । वदेत्कोरिष्टदे सर्वान् मोक्षसन्दात्रि ते गुणान् ॥ 3॥ धूताद्ये कृपया पाहि भगवत्पूज्य पादुके । तमः पूष्ण इवाविद्या गतापर्णे तवेक्षणात् ॥ 4॥ पतिता उद्धृतास्ते हि वरदे शं करप्रिये । दया जन्महरा चेत्ते तिष्ठेद्धि कथमावृतिः ॥ 5॥ कस्ते चित्तार्तिहे वेत्ता मान्येऽमरमनोऽतिगे । मम ज्ञानं कियत्प्राज्ञि हे शम्भु प्राणवल्लभे ॥ 6॥ लसद्वेदनुते द्वास्थ श्ववद्गणय मामुमे । भ्रमप्रदार्थवादा येऽरिप्राया वञ्चितोऽस्मि तैः ॥ 7॥ मत्र्योऽर्भो य इहाम्बाया अङ्के संल्लभतेऽर्थितम् । रक्षिता कश्च मे ह्यार्ये न तेऽर्भोऽभेददर्शिनि ॥ 8॥ वासना मुक्तिकृद्देवि पूर्णविज्ञानदायिनी । सुखदे नित्यमाङ्गल्येऽर्णेशे ध्यानमुपाविश ॥ 9॥ देवा अर्दित शान्त्यर्थम्मलं ते वै त्वदीरिताः । वासनागन्धो मे नास्तु मानादेरार्तिदोऽत्र यः ॥ 10॥ नन्दिनी बलिनी ब्राह्मी भिक्षाभाग्यविवर्धिनी । दयाब्धिरोजस्विनीड्या लक्ष्मीस्त्वं सिद्धिरूपिणी ॥ 11॥ सत्येऽस्यम्बा कृपां भोऽभिषिञ्चात्र ध्यधिपालके । रक्ष्यो बालः स्वको मात्रा तत्त्वतोऽर्थं वदामि ते ॥ 12॥ स्वल्पज्ञोऽपि शठोऽदान्तो मन्दो वाऽभिमतोऽपि वा । तीव्रमाशापरो वाऽयं न चोपेक्षां शिवेऽर्हति ॥ 13॥ भिया न चोक्तवान् शब्दान्देवेड्ये देहि काङ्क्षितम् । क्षुच्छान्त्यै ज्ञानभिक्षान्नं हितज्ञे हितमर्पय ॥ 14॥ कृपयाऽनस्तमितया देहि ते चरणे रतिम् । तपोदे सादरं याचे हितं मे पारदे कुरु ॥ 15॥ स्तवे teM.aga ह्यशक्तं मां स्वान्ते शर्वप्रिये स्मर । वर्ये वरः स एवार्थ्यो हार्दज्ञेऽतिथिवल्लभे ॥ 16॥ मन्त्राद्याक्षरसहित दत्तात्रेयो हरिःकृष्णौ उन्मत्तानन्ददायकः । मुनिर्दिगम्बरो बालः पिशाचो ज्ञानसागरः ॥ अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे । ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वति ॥ श्री देवि द rshanIyeM.ashA ऐं द्र्याद्या अं बिके तव । भ व्ये द त्ता भये ताभि ह्रीं बीजे न तानव ॥ 1॥ ग त्यै मा त्रे नमस्तेऽस्तु श्रीं गायै पू र्ण संविदे । व स मे यो गिनि स्वान्ते क्लीं मयेऽ र्णे श्वरेश्वरी ॥ 2॥ द क्षे स ह स्रवक्त्रस्ते न वेत्ति स कलान्गुणान् । व देत्को रिः ष्टदे सर्वान् मो क्षसं दा त्रि ते गुणान् ॥ 3॥ धू ताद्ये कृ पया पाहि भ गवत् पू ज्य पादुके । त मः पू ष्ण इवाविद्या ग ताप र्णे तवेक्षणात् ॥ 4॥ प तिता उ द्धृतास्ते हि व रदे शं करप्रिये । द या ज न्म हरा चेत्ते ति ष्ठेद्धि क थमावृतिः ॥ 5॥ क स्ते चि त्ता र्तिहे वेत्ता मा न्येऽम र मनोऽतिगे । म म ज्ञा नं कियत्प्राज्ञि हे शम्भु प्रा णवल्लभे ॥ 6॥ ल सद्वे द नुते द्वास्थ श्व वद्ग ण य मामुमे । भ्र मप्र दा र्थवादा येऽ रि प्राया व ञ्चितोऽस्मि तैः ॥ 7॥ म त्र्योऽर्भो य इहाम्बाया अं के सं ल्ल भतेऽर्थितम् । र क्षिता कः च मे ह्यार्ये न तेऽर्भोऽ भे ददर्शिनि ॥ 8॥ वा सना मु क्तिकृद्देवि पू र्णवि ज्ञा नदायिनी । सु खदे नि त्यमाङ्गल्येऽ र्णे शेध्या न मुपाविश ॥ 9॥ दे वा अ र्दि त शान्त्यर्थं म लं ते वै त्वदीरिताः । वा सना गं धो मे नास्तु मा नादे रा र्तिदोऽत्र यः ॥ 10॥ नं दिनी ब लिनी ब्राह्मी भि क्षा भा ग्य विवर्धिनी । द याब्धि रो जस्विनीड्या ल क्ष्मीस्त्वं सि द्धिरूपिणी ॥ 11॥ स त्येऽस्यं बा कृपां भोऽभि षि ञ्चात्र ध्य धिपालके । र क्ष्यो बा लः स्वको मात्रा त त्त्वतोऽ र्थं वदामि ते ॥ 12॥ स्व ल्पज्ञोऽ पि शठोऽदान्तो मं दो वाऽ भि मतोऽपि वा । ती व्रा मा शा परो वाऽयं न चोपे क्षां शिवेऽर्हति ॥ 13॥ भि या न चो क्तवान्शब्दा न्दे वेड्ये दे हि काङ्क्षितम् । क्षु च्छान्त्यै ज्ञा नभिक्षान्नं हि तज्ञे हि तमर्पय ॥ 14॥ कृ पयाऽ न स्तमितया दे हि ते च रणे रतिम् । त पोदे सा दरं याचे हि तं मे पा रदे कुरु ॥ 15॥ स्त वे teM.a ग ह्यशक्तं मां स्वा न्ते श र्व प्रिये स्मर । व र्ये व रः स एवार्थ्यो हा र्दज्ञेऽ ति थिवल्लभे ॥ 16॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं अन्नपूर्णास्तोत्रं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}