% Text title : Devaih Krita Antarmaya Stuti % File name : antarmAyAstutiHdevaiHkRRitA.itx % Category : devii, stuti % Location : doc\_devii % Proofread by : PSA Easwaran % Description/comments : Kalikapurana Adhyaya 24 shloka 9-27 % Latest update : January 15, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Devaih Krita Antarmaya Stuti ..}## \itxtitle{.. devaiH kR^itA antarmAyAstutiH ..}##\endtitles ## देवा ऊचुः \- श्रीशक्तिः पावनी तान्तु पुष्टिं परमनिष्कलाम् । वयं स्तुमो महाभक्त्या महदव्यक्तरूपिणीम् ॥ 9॥ शिवां शिवकरीं शुद्धां स्थूलां सूक्ष्मां परावराम् । अन्तर्विद्यामविद्याख्यां प्रीतिमेकाग्रयोगनीम् ॥ 10॥ त्वं मेधा त्वं धृतिस्त्वं ह्रीस्त्वमेका सर्वगोचरा । त्वं दीधितिः सूर्यगता सुप्रपञ्चप्रकाशिनी ॥ 11॥ या तु ब्रह्माण्डसंस्थानं जगद्बीजेषु या जगत् । आप्याययति ब्रह्मादींस्तम्बान्तान् या त्वमापगा ॥ 12॥ य एकः सर्वजगतां प्राणभूतः सदागतिः । देवानाञ्च य आधारः स नभस्वांस्तवांशकः ॥ 13॥ एवं विसारि यत्तेजः सर्वत्रैव समिध्यते । तत्ते रूपं जगद्बीजं बहुधा यच्च दृश्यते ॥ 14॥ या ब्रह्मलोकपातालसान्तरालगता सदा । सा त्वं वियन्मध्यबहिर्ब्रह्माण्डस्य च सर्वतः ॥ 15॥ अचलाचलचक्रेण यन्त्रिता या प्रपञ्चसूः । जगद्धात्री लोकमाता सा च त्वं माधवी क्षितिः ॥ 16॥ त्वं बुद्धिस्त्वं तद्विषया त्वं माता छन्दसां गतिः । गायत्री त्वं वेदमाता त्वं सावित्री सरस्वती ॥ 17॥ त्वं माता सर्वजगतां त्वं त्रयी कामरूपिणी । त्वं हि निद्रास्वरूपेण प्राणिनो निर्जरादयः । ये स्वर्गाद्योकसः सर्वान् सुखयन्ती प्रमोहसि ॥ 18॥ त्वं लक्ष्मीः पुण्यकर्त्रीणां पापिनां त्वं हि यातना । तथा नीतिभृतां श्रीश्च सुखदानैशिकी धृतिः ॥ 19॥ त्वं शान्तिः सर्वजगतां त्वं कान्तिश्चन्द्रगोचरा । त्वं धात्री सर्वभूतानां लक्ष्मीस्त्वं विष्णुमोहिनी ॥ 20॥ त्वं तत्त्वरूपा भूतानां पञ्चानामपि सारकृत् । त्वं त्रिलोकी महामाया त्वं नीतिर्मोहकारिणी ॥ 21॥ संसारचक्रेष्वारोप्य सर्वभूतं महेश्वरः । भ्रामयन्नस्ति च यथा सा त्वं माया महेश्वरि ॥ 22॥ जयन्ती जययुक्तानां ह्रीर्विद्या नीतिरुत्तमा । गीतिस्त्वं सामवेदस्य ग्रन्थिस्त्वं यजुषां हुतिः ॥ 23॥ समस्तगीर्वाणगणस्य शक्तिस्तमोमयी सत्त्वगुणैकदृश्या । रजःप्रपञ्चानुभवैककारिणी या न स्तुता भव्यकरीह सास्तु ॥ 24॥ संसारसागरकरालतरङ्गदुःखनिस्तारकारितरणिश्चितिरीतिहीना । याष्टाङ्गरूपपरपावनकेलिगीतविक्षेपकारिणी गिरौ प्रणनाम तां वै ॥ 25॥ नासाक्षिवक्त्रभुजवक्षसि मानसे च धृत्वा सुखानि विदधाति सदैव जन्तोः । निद्रेति याति सुभगा जगतीभवानां सा नः प्रसीदतु धृतिस्मृतिवृत्तिरूपा ॥ 26॥ सृष्टिस्थित्यन्तरूपा या सृष्टिस्थित्यन्तकारिणी । सृष्टिस्थित्यन्तशक्तिर्या सा माया नः प्रसीदतु ॥ 27॥ इति कालिकापुराणे चतुर्विंशाध्यायान्तर्गता देवैः कृता अन्तर्मायास्तुतिः समाप्ता । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}