अनुग्रहे नवश्लोकाः

अनुग्रहे नवश्लोकाः

१. ॐ विश्वेश्वरी जगद्धात्रीं स्थितिसंहारकारिणीं करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः । २. ॐ स्तुता सुरैः पूर्वमभीष्ट संश्रयात् तथा सुरेन्द्रेण दिनेषु सेविता । करोतु० ३. ॐ या साम्प्रतं चोद्धत दैत्यतापितैः अस्माभिरीशा च सुरैर्नमस्यते । करोतु० ४. ॐ या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्ति विनम्रमूर्तिभिः । करोतु० ५. ॐ सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि । करोतु० ६. ॐ सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके । करोतु० ७. ॐ सृष्टि स्थिति विनाशानां शक्तिभूते सनातनि । करोतु० ८. ॐ शरणागतदीनार्त परित्राण परायणे । करोतु० ९. ॐ सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते । करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ॥ इति अनुग्रहे नवश्लोकाः समाप्ता । Encoded and proofread by Aruna Narayanan
% Text title            : Anugrahe Navashlokah
% File name             : anugrahenavashlokAH.itx
% itxtitle              : anugrahenavashlokAH
% engtitle              : anugrahenavashlokAH
% Category              : devii, devI, nava
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aruna Narayanan narayanan.aruna at gmail.com
% Proofread by          : Aruna Narayanan
% Indexextra            : (Scan)
% Latest update         : May 24, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org