श्री बालात्रिपुरसुन्दर्यष्टोत्तरशतनामावली

श्री बालात्रिपुरसुन्दर्यष्टोत्तरशतनामावली

अथ श्री बालात्रिपुरसुन्दर्यष्टोत्तरशतनामावली । ॐ कल्याण्यै नमः । ॐ त्रिपुरायै नमः । ॐ बालायै नमः । ॐ मायायै नमः । ॐ त्रिपुरसुन्दर्यै नमः । ॐ सुन्दर्यै नमः । ॐ सौभाग्यवत्यै नमः । ॐ क्लींकार्यै नमः । ॐ सर्वमङ्गलायै नमः । ॐ ह्रींकार्यै नमः । १० ॐ स्कन्दजनन्यै नमः । ॐ परायै नमः । ॐ पञ्चदशाक्षर्यै नमः । ॐ त्रिलोक्यै नमः । ॐ मोहनाधीशायै नमः । ॐ सर्वेश्वर्यै नमः । ॐ सर्वरूपिण्यै नमः । ॐ सर्वसङ्क्षोभिण्यै नमः । ॐ पूर्णायै नमः । ॐ नवमुद्रेश्वर्यै नमः । २० ॐ शिवायै नमः । ॐ अनङ्गकुसुमायै नमः । ॐ ख्यातायै नमः । ॐ अनङ्गायै नमः । ॐ भुवनेश्वर्यै नमः । ॐ जप्यायै नमः । ॐ स्तव्यायै नमः । ॐ श्रुत्यै नमः । ॐ नित्यायै नमः । ॐ नित्यक्लिन्नायै नमः । ३० ॐ अमृतोद्भवायै नमः । ॐ मोहिन्यै नमः । ॐ परमायै नमः । ॐ आनन्दायै नमः । ॐ कामेश्यै नमः । ॐ तारुणायै नमः । var कामेशतरुणायै नमः ॐ कलायै नमः । ॐ कलावत्यै नमः । ॐ भगवत्यै नमः । ॐ पद्मरागकिरीटिन्यै नमः । ॐ सौगन्धिन्यै नमः । ४० ॐ सरिद्वेण्यै नमः । ॐ मन्त्रिण्यै नमः । ॐ मन्त्ररूपिण्यै नमः । ॐ तत्त्वत्रय्यै नमः । ॐ तत्त्वमय्यै नमः । ॐ सिद्धायै नमः । ॐ त्रिपुरवासिन्यै नमः । ॐ श्रियै नमः । ॐ मत्यै नमः । ॐ महादेव्यै नमः । ५० ॐ कालिन्यै नमः । ॐ परदेवतायै नमः । ॐ कैवल्यरेखायै नमः । ॐ वशिन्यै नमः । ॐ सर्वेश्यै नमः । ॐ सर्वमातृकायै नमः । var ॐ विष्णुस्वस्रे नमः । ॐ देवमात्रे नमः । ॐ सर्वसम्पत्प्रदायिन्यै नमः । ॐ किंकर्यै नमः । ६० ॐ मात्रे नमः । ॐ गीर्वाण्यै नमः । ॐ सुरापानानुमोदिन्यै नमः । (सुधापानविनोदिन्यै) ॐ आधारायै नमः । ॐ हितपत्निकायै नमः । ॐ स्वाधिष्ठानसमाश्रयायै नमः । ॐ अनाहताब्जनिलयायै नमः । ॐ मणिपूरसमाश्रयायै नमः । ॐ आज्ञायै नमः । ॐ पद्मासनासीनायै नमः । ७० ॐ विशुद्धस्थलसंस्थितायै नमः । ॐ अष्टात्रिंशत्कलामूर्त्यै नमः । ॐ सुषुम्नायै नमः । ॐ चारुमध्यमायै नमः । ॐ योगेश्वर्यै नमः । ॐ मुनिध्येयायै नमः । ॐ परब्रह्मस्वरूपिण्यै नमः । ॐ चतुर्भुजायै नमः । ॐ चन्द्रचूडायै नमः । ॐ पुराणागमरूपिण्यै नमः । ८० ॐ ऐंकारविद्यायै नमः । ओंकारादये ॐ महाविद्यायै नमः । var ऐंकारादिमहाविद्यायै नमः ॐ पञ्चप्रणवरूपिण्यै नमः । ॐ भूतेश्वर्यै नमः । ॐ भूतमय्यै नमः । ॐ पञ्चाशद्वर्णरूपिण्यै नमः । ॐ षोढान्यासमहाभूषायै नमः । ॐ कामाक्ष्यै नमः । ॐ दशमातृकायै नमः । ॐ आधारशक्त्यै नमः । ॐ तरुण्यै नमः । ९० ॐ लक्ष्म्यै नमः । ॐ त्रिपुरभैरव्यै नमः । ॐ शाम्भव्यै नमः । ॐ सच्चिदानन्दायै नमः । ॐ सच्चिदानन्दरूपिण्यै नमः । ॐ माङ्गल्यदायिन्यै नमः । ॐ मान्यायै नमः । ॐ सर्वमङ्गलकारिण्यै नमः । ॐ योगलक्ष्म्यै नमः । ॐ भोगलक्ष्म्यै नमः । १०० ॐ राज्यलक्ष्म्यै नमः । ॐ त्रिकोणगायै नमः । ॐ सर्वसौभाग्यसम्पन्नायै नमः । ॐ सर्वसम्पत्तिदायिन्यै नमः । ॐ नवकोणपुरावासायै नमः । ॐ बिन्दुत्रयसमन्वितायै नमः । १०६ इति श्री रुद्रयामलतन्त्रे उमामहेश्वरसंवादे निष्पन्ना श्रीबालात्रिपुरसुन्दर्यष्टोत्तरशतनामावली समाप्ता ।
Proofread by PSA Easwaran psaeaswaran at gmail, KSR There are 106-108 names depending on the way one splits some. For worship, it is suggested to offer prayer sincerely, without technically thinking of 108 names. Corresponding stotra is available on for reference. Some prints have additional names as variations, not all are listed here.
% Text title            : shrI bAlAtripurasundaryaShTottarashatanAmAvalI
% File name             : bAlA108nAma.itx
% itxtitle              : bAlAtripurasundarI aShTottarashatanAmAvalI
% engtitle              : bAlAtripurasundarI 108 names
% Category              : aShTottarashatanAmAvalI, devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Satish Arigela
% Proofread by          : Satish Arigela, PSA Easwaran, KSR
% Latest update         : June 13, 2015, August 21, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org