श्रीबालाष्टोत्तरनामावलिः ५

श्रीबालाष्टोत्तरनामावलिः ५

ओं ऐं ह्रीं श्रीं अम्बायै नमः । मात्रे नमः । महालक्ष्म्यै नमः । सुन्दर्यै नमः । भुवनेश्वर्यै नमः । शिवायै नमः । भवान्यै नमः । चिद्रूपायै नमः । त्रिपुरायै नमः । भवरूपिण्यै नमः । भयङ्कर्यै नमः । भद्ररूपायै नमः । भैरव्यै नमः । भववारिण्यै नमः । भाग्यप्रदायै नमः । भावगम्यायै नमः । भगमण्डलमध्यगायै नमः । मन्त्ररूपपदायै नमः । नित्यायै नमः । पार्वत्यै नमः ॥ २० प्राणरूपिण्यै नमः । विश्वकर्त्र्यै नमः । विश्वभोक्त्र्यै नमः । विविधायै नमः । विश्ववन्दितायै नमः । एकाक्षर्यै नमः । मृडाराध्यायै नमः । मृडसन्तोषकारिण्यै नमः । वेदवेद्यायै नमः । विशालाक्ष्यै नमः । विमलायै नमः । वीरसेवितायै नमः । विधुमण्डलमध्यस्थायै नमः । विधुबिम्बसमाननायै नमः । विश्वेश्वर्यै नमः । वियद्रूपायै नमः । विश्वमायायै नमः । विमोहिन्यै नमः । चतुर्भुजायै नमः । चन्द्रचूडायै नमः ॥ ४० चन्द्रकान्तिसमप्रभायै नमः । वरप्रदायै नमः । भाग्यरूपायै नमः । भक्तरक्षणदीक्षितायै नमः । भक्तिदायै नमः । शुभदायै नमः । शुभ्रायै नमः । सूक्ष्मायै नमः । सुरगणार्चितायै नमः । गानप्रियायै नमः । गानलोलायै नमः । देवगानसमन्वितायै नमः । सूत्रस्वरूपायै नमः । सूत्रार्थायै नमः । सुरवृन्दसुखप्रदायै नमः । योगप्रियायै नमः । योगवेद्यायै नमः । योगहृत्पद्मवासिन्यै नमः । योगमार्गरतायै देव्यै नमः । सुरासुरनिषेवितायै नमः ॥ ६० मुक्तिदायै नमः । शिवदायै नमः । शुद्धायै नमः । शुद्धमार्गसमर्चितायै नमः । ताराहारायै नमः । वियद्रूपायै नमः । स्वर्णताटङ्कशोभितायै नमः । सर्वालक्षणसम्पन्नायै नमः । सर्वलोकहृदिस्थितायै नमः । सर्वेश्वर्यै नमः । सर्वतन्त्रायै नमः । सर्वसम्पत्प्रदायिन्यै नमः । शिवायै नमः । सर्वान्नसन्तुष्टायै नमः । शिवप्रेमरतिप्रियायै नमः । शिवान्तरङ्गनिलयायै नमः । रुद्राण्यै नमः । शम्भुमोहिन्यै नमः । भवार्धधारिण्यै नमः । गैर्यै नमः ॥ ८० भवपूजनतत्परायै नमः । भवभक्तिप्रियायै नमः । अपर्णायै नमः । सर्वतत्त्वस्वरूपिण्यै नमः । त्रिलोकसुन्दर्यै नमः । सौम्यायै नमः । पुण्यवर्त्मने नमः । रतिप्रियायै नमः । पुराण्यै नमः । पुण्यनिलयायै नमः । भुक्तिमुक्तिप्रदायिन्यै नमः । दुष्टहन्त्र्यै नमः । भक्तपूज्यायै नमः । भवभीतिनिवारिण्यै नमः । सर्वाङ्गसुन्दर्यै नमः । सौम्यायै नमः । सर्वावयवशोभितायै नमः । कदम्बविपिनावासायै नमः । करुणामृतसागरायै नमः । सत्कुलाधारिण्यै नमः ॥ १०० दुर्गायै नमः । दुराचारविघातिन्यै नमः । इष्टदायै नमः । धनदायै नमः । शान्तायै नमः । त्रिकोणान्तरमध्यगायै नमः । त्रिखण्डामृतसम्पूज्यायै नमः । श्रीमत्त्रिपुरसुन्दर्यै नमः ॥ १०८ इति श्रीबालाष्टोत्तरनामावलिः (५) समाप्ता । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : bAlAShTottarashatanAmAvalI 5
% File name             : bAlAShTottarashatanAmAvalI5.itx
% itxtitle              : bAlAShTottarashatanAmAvaliH 5 (ambAyai)
% engtitle              : bAlAShTottarashatanAmAvalI 5
% Category              : aShTottarashatanAmAvalI, devii, dashamahAvidyA, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Subcategory
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Balasaparya
% Indexextra            : (Scan)
% Latest update         : August 23, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org