श्रीबालाष्टोत्तरशतनामावलिः १

श्रीबालाष्टोत्तरशतनामावलिः १

ॐ ऐं ह्रीं श्रीं कल्याणै नमः । त्रिपुरायै नमः । बालायै नमः । मायायै नमः । त्रिपुरसुन्दर्यै नमः । सुन्दर्यै नमः । सौभाग्यवत्यै नमः । क्लीङ्कार्यै नमः । सर्वमङ्गलायै नमः । ह्रीङ्कार्यै१ नमः । var १ऐङ्कार्यै स्कन्दजनन्यै नमः । परायै नमः । पञ्चदशाक्षर्यै नमः । त्रिलोक्यै नमः । मोहनायै५ नमः । अधीशायै नमः । सर्वेश्यै नमः । var २मोहनाधीशायै सर्वरूपिण्यै नमः । सर्वसङ्क्षोभिण्यै नमः । पूर्णायै नमः । २०॥ ॐ नवमुद्रेश्वर्यै नमः । शिवायै नमः । अनङ्गकुसुमायै नमः । ख्यातायै नमः । अनङ्गभुवनेश्वर्यै३ नमः । जप्यायै नमः । var ३अनङ्गायै, भुवनेश्वर्यै स्तव्यायै नमः । श्रुत्यै नमः । नित्यायै नमः । नित्यक्लिन्नायै नमः । अमृतोद्भवायै नमः । मोहिन्यै नमः । परमायै नमः । आनन्दायै नमः । कामेश्यै नमः । तरुण्यै नमः । कलायै नमः । कलावत्यै नमः । भगवत्यै नमः । पद्मरागकिरीटिन्यै नमः । ४०॥ ॐ सौगन्धिन्यै नमः । सरिद्वेण्यै नमः । मन्त्रिण्यै नमः । मन्त्ररूपिण्यै नमः । तत्त्वत्रय्यै नमः । तत्त्वमय्यै नमः । सिद्धायै नमः । त्रिपुरवासिन्यै नमः । श्रियै नमः । मत्यै नमः । महादेव्यै नमः । कालिन्यै४ नमः । परदेवतायै नमः । कैवल्यरेखायै नमः । var ४कैवल्यरेखायै वशिन्यै नमः । सर्वेश्यै नमः । सर्वमातृकायै नमः । विष्णुस्वस्रे नमः । देवमात्रे नमः । सर्वसम्पत्प्रदायिन्यै नमः५ । ६० var 5 After this, the following names are extra ॐ किङ्कर्यै, मात्रे, सुरापानानुमोदिन्यै (सुधापानविनोदिनी) । आधारायै नमः । हितपत्नीकायै नमः । स्वाधिष्ठानसमाश्रयायै नमः । आज्ञायै नमः । पद्मासनासीनायै नमः । विशुद्धस्थलसंस्थितायै६ नमः । अष्टात्रिंशत्कलामूर्त्यै नमः । सुषुम्नायै नमः । चारुमध्यमायै नमः । योगीश्वर्यै नमः । मुनिध्येयायै नमः । परब्रह्मस्वरूपिण्यै नमः । चतुर्भुजायै नमः । चन्द्रचूडायै नमः । पुराण्यै७ नमः । var ७ पुराणागमरूपिण्यै आगमरूपिण्यै नमः । ओङ्कारादये नमः८। महाविद्यायै नमः । var ८ ऐङ्कारादये महाप्रणवरूपिण्यै नमः । भूतेश्वर्यै नमः । ८०॥ ॐ भूतमय्यै नमः । पञ्चाशद्वर्णरूपिण्यै नमः । षोढान्यासमहाभूषायै नमः । कामाक्ष्यै नमः । दशमातृकायै नमः । आधारशक्त्यै नमः । अरुणायै नमः । लक्ष्म्यै नमः । श्रीपुरभैरव्यै नमः ९। त्रिकोणमध्यनिलयायै नमः । षट्कोणपुरवासिन्यै नमः । नवकोणपुरावासायै नमः । (शाम्भव्यै, सच्चिदानन्दायै, सच्चिदानन्दरूपिण्यै, माङ्गल्यदायिन्यै, बिन्दुस्थलसमन्वितायै नमः । १० अघोरायै नमः । मन्त्रितपदायै नमः । मान्यायै, सर्वमङ्गलकारिण्यै, योगलक्ष्म्यै, भोगलक्ष्म्यै, राज्यलक्ष्म्यै, भामिन्यै नमः । भवरूपिण्यै नमः । एतस्यै नमः । सङ्कर्षिण्यै नमः । त्रिकोणगायै, सर्वसौभाग्यसम्पन्नायै, सर्वसम्पत्तिदायिन्यै । धात्र्यै नमः । १००॥ ॐ उमायै नमः । कात्यायन्यै नमः । शिवायै नमः । सुलभायै नमः । दुर्लभायै नमः । शास्त्र्यै नमः । महाशास्त्र्यै नमः । शिखण्डिन्यै नमः १०८॥ इति श्रीबालाष्टोत्तरशतनामावलिः (१) समाप्ता । Proofread by PSA Easwaran
% Text title            : Shri Bala Ashtottarashata Namavali  1
% File name             : bAlAShTottarashatanAmAvaliH1.itx
% itxtitle              : bAlAShTottarashatanAmAvaliH 1 (kalyANai namaH)
% engtitle              : bAlAShTottarashatanAmAvaliH 1
% Category              : devii, dashamahAvidyA, devI, aShTottarashatanAmAvalI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : bAlAsaparyA saparyAkrama-nAmAvalI-stotrAdisaNgrahaH
% Indexextra            : (Scan)
% Latest update         : March 21, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org