श्रीबालाबाह्यपूजाविधिः

श्रीबालाबाह्यपूजाविधिः

आत्मपूजा मूलेन प्राणायामः । कुण्डलिणीं ध्यात्वा ब्रह्मरन्ध्रे शिवशक्तिसंयोगं कुर्यात् । पीठपूजा - ४ महामण्डूकाय नमः । कालाग्निरुद्राय नमः । मूलप्रकृत्यै नमः । आधारशक्त्यै नमः । आदिकूर्माय नमः । अनन्ताय नमः । आदिवराहाय नमः । पृथिव्यै नमः । सुधार्णवाय नमः । रत्नद्वीपाय नमः । नन्दनोद्यानाय नमः । कल्पकवृक्षेभ्यो नमः । प्रभायै नमः । मायायै नमः । दुर्गायै नमः । रत्नद्वीपाय नमः (repetition) । चिन्तामणिगृहाय नमः । नवरत्नप्राकाराय नमः । ह्रीं ज्ञानतत्त्वात्मने नमः । ह्रीं मायातत्त्वात्मने नमः । ह्रीं विद्यातत्त्वात्मने नमः । कामकोटिपीठाय नमः । जालन्धरपीठाय नमः । ओड्याणपीठाय नमः । यं रं लं वं शं षं सं हं ळं अष्टादशपीठेभ्यो नमः । तमसे नमः । रजसे नमः । सत्त्वाय नमः । माणिक्यमण्डपाय नमः । सहस्रस्तम्भमण्डपाय नमः । अमृतवापिकायै नमः । आनन्दवापिकायै नमः । विमर्शवापिकायै नमः । बालातपोद्गाराय नमः । चन्द्रिकोद्गाराय नमः । महाश‍ृङ्गारपरिखायै नमः । महापद्माटव्यै नमः । प्रकृतिमयपत्रेभ्यो नमः । विकृतिमयकेसरेभ्यो नमः । चिन्तामणिगृहान्तरालाय नमः । पुर्वाम्नायाय नमः । पूर्वद्वाराय नमः । दक्षिणाम्नायाय नमः । दक्षिणद्वाराय नमः । पश्चिमाम्नायाय नमः । षश्चिमद्वाराय नमः । उत्तराम्नायाय नमः । उत्तरद्वाराय नमः । रत्नद्वीपवलयाय नमः । मणिमयमहासिंहासनाय नमः । ब्रह्ममयैकमञ्चपादाय नमः । विष्णुमयैकमञ्चपादाय नमः । रुद्रमयैकमञ्चपादाय नमः । ईश्वरमयैकमञ्चपादाय नमः । सदाशिवमञ्जफलकाय नमः । हंसतूलतल्पाय नमः । हंसतूलमहोपधानाय नमः । कौसुम्भास्तरणाय नमः । महामायायवनिकायै नमः । कामेश्वराङ्कमध्यस्थकामेश्वर्यङ्काय नमः ।) आसनं १० कनकमयवितर्दिस्थापिते तूलिकाढ्ये विविधकुसुमकीर्णे कोटिबालार्कवर्णे । भगवति रमणीये रत्नसिंहासनेऽस्मिन् उपविश पदयुग्मं हेमपीठे निधाय ॥ पाद्यं १० दूर्वया सरसिजान्वितविष्णुक्रान्तया च सहितं कुसुमाढ्यम् । पद्मयुग्मसदृशे पदयुग्मे पाद्यमेतदुररीकुरु मातः ॥ अर्घ्यं १० गन्धपुष्पयवसर्षपदूर्वासंयुतं तिलकुशाक्षतमिश्रम् । हेमपात्र निहितं सह रत्नैः अर्ध्यमेतदुररीकुरु मातः ॥ आचमनं १० जलजद्युतिना करेण जातीफलतक्कोललवङ्गगन्धमिश्रैः । अमृतैरमृतैरिवातिशीतैः भगवत्याचमनं विधीयताम् ॥ मधुपर्कः १० निहितं कनकस्य सम्पुटे पिहितं रत्नपिधानकेन यत् । तदिदं जगदम्ब तेऽर्पितं मधुपर्कं जननि प्रगृह्यताम् ॥ स्नानं १० दधिदुग्धघृतैः समाक्षिकैः सितया शर्करया समन्वितैः । स्नपयामि तवाहमादराज्जननि त्वां पुनरुष्णवारिभिः ॥ एलोशीरसुवासितैः सुकुसुमैर्गङ्गादितीर्थोदकैः माणीक्यामलमौक्तिकामृतरसैः स्वच्छारिः सुवर्णोदकैः । मन्त्रान्वैदिकतान्त्रिकान्परिपठन् सानन्दमत्यादरात् स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ (गणपत्यथर्वशीर्ष श्रीरुद्र दुर्गा पुरुष श्रीसूक्तादिभिः अभिषिञ्चेत् ।) स्नानानन्तरं आचमनीयं समर्पयामि । वस्त्रधारणम् - केशप्रसाधनं च । १० बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् । मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १० बहुभिरगरुधूपैः सादरं धूपयित्वा भगवति तव केशान्कङ्कतैर्मार्जयित्वा । सुरभिभिररविन्दैश्चम्पकैश्चर्चयित्वा झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥ आभरणभूषणं (१०) मञ्जीरे पायोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले । केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमात् ताटङ्के तव कर्णयोर्विनदधे शीर्षे च चूडामणिम् ॥ गन्धकुङ्कुमाक्षतधारणं (१०) मातः फालतले तावतिविमले काश्मीरकस्तूरिका कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः । वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ (१०) रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वा रुचिरैरविद्धैः । अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा ॥ (१०) सीमन्ते ते भगवति मया सादरं न्यस्तमेतत् सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति । बालादित्यद्युतिरिव सदा लोहिता यस्य कान्तिः अन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव ॥ पुष्पालङ्करणं १० मन्दारकुन्दकरवीरलवङ्गपुष्पैः त्वां देवि सन्ततमहं परिपूजयामि । जातीजपावकुलचम्पककेतकादि - नानाविधानि कुसुमानि च तेऽर्पयामि ॥ (गुरुमण्डलपूजा) (श्रीनाथादि गुरुत्रयं) ऐं ह्रीं श्रीं ऐं क्लीं सौः हंसः शिवः सोऽहं स्वरूपनिरूपणहेतवे श्रीगुरवे नमः । ऐं ह्रीं श्रीं ऐं क्लीं सौः सोऽहं हंसः शिवः । स्वच्छप्रकाशविमर्शहेतवे श्रीपरमगुरवे नमः । (गणपतिं) ॐ श्रीं ह्रीं क्लीं ग्लौः गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । महागणपतये नमः । (पीठत्रयं) ॐ ऐं ह्रीं । श्रीं क्लीं सौः कामगिरिपीठे ब्रह्मशक्त्यै सरस्वत्यै नमः । ॐ ऐं ह्रीं । ह्रीं श्रीं सौः क्लीं ऐं पूर्णगिरिपीठे विष्णुशक्त्यै महालक्ष्म्यै नमः । ॐ ऐं क्लीं सौः श्रीं ह्रीं ऐं जालन्धरपीठे रुद्रशक्त्यै श्रीमहागौर्यै नमः । (भैरवं) -ओं ह्रीं श्रीं फट् फं फां फिं फीं भैरवाय नमः । (सिद्धौघं) -ओं ह्रीं श्रीं सौः आं सिद्धौघाय नमः । (वटुकत्रयं) ॐ ह्रीं श्रीं हुं फट् वटुकत्रयाय नमः । (पदयुगं) हसकलह्रीं हसकहलह्रीं सकलह्रीं पदयुगाय नमः । (दूतीक्रमं) ॐ ऐं ह्रीं श्रीं अं आं सौः श्रीं ह्रीं सौः नवदूतीभ्यो नमः । (मण्डलं) ह्रीं श्रीं ऐं अग्निमण्डलाय नमः । ह्रीं श्रीं क्लीं सूर्यमण्डलाय नमः । ह्रीं श्रीं सौः चन्द्रमण्डलाय नमः । (वीरान्द्व्यष्ट) ऐं ह्रीं श्रीं क्लीं ह्रीं श्रीं फट् फां फें षोडशवीरभैरवेभ्यो नमः । (चतुष्कषष्टि) ऐं ह्रीं श्रीं क्लीं ह्रीं श्रीं सौः ह्रीं श्रीं चतुष्षष्टिसिद्धेभ्यो नमः । (नवकं) द्रां द्रीं क्लीं ब्लूं सः क्रों ह् स्ख् फ्रें ह्सौः ऐं नवमुद्राभ्यो नमः । (वीरावलीपञ्चकम्) ऐं ह्रीं ऐं क्लीं सौः पञ्चवीरावलीभ्यो नमः । (श्रीमन्मालिनी) ऐं ह्रीं श्रीं अं आं इत्यादि लं क्षं श्रीं ह्रीं ऐं मालिन्यम्बायै नमः । (मन्त्रराजः) ऐं ह्रीं श्रीं ह्रीं ह्रीं हुं फट् मन्त्रराजाय नमः ।) आवरणपूजा१॥ श्रीगुरुभ्यो ॐ नमः । ॐ श्रीगुरुश्रीपादुकां पूजयामि नमः । (देव्याः पुरः)। ॐ गं गणपतये नमः । श्रीगणपतिश्रीपादुकां पूजयामि नमः । (पुरतः)। ॐ दुं दुर्गायै नमः । श्रीदिर्गापादुकां पूजयामि नमः (दक्षिणे)। ॐ क्षं क्षेत्रपालकाय नमः । श्रीक्षेत्रपालश्रीपादुकां पूजयामि नमः (पश्चात्) । ॐ अं अभयङ्कराय नमः । श्री अभयङ्करश्रीपादुकां पूजयामि नमः (वामे) । ॐ नमः कुलदेवतायै । कुलदेवता श्रीपादुकां पूजयामि नमः (पुरतः) । १. आवरणपूजा द्वेधा क्रियते । भूपुरादि विन्द्वन्तं एकम् । यस्य क्रमो अत्र दीयते । अन्यत् । बिन्द्वादि भूपुरान्तम् । अस्यैव व्युत्क्रमेण तत्साध्यते । प्रथमावरणेत्यादि सङ्ख्यासङ्केते भेदः तत्र । अन्यत्समानम् । तत्र षष्छं प्रथमं भवति । पञ्चमं द्वितीयमित्यादि । प्रथमावरणे भूपुरे (सर्वाशापरिपूरके) (प्रागादिक्रमेण) १० सर्वाशापरिपूरकचक्राय नमः । (पुष्पाञ्जलिः) (पुरतः) १० इन्द्रशक्ति श्रीपादुकां पूजयामि नमः । १० अग्निशक्ति श्रीपादुकां पूजयामि नमः । १० यमशक्ति श्रीपादुकां पूजयामि नमः । १० निरृतिशक्ति श्रीपादुकां पूजयामि नमः । १० वरुणशक्ति श्रीपादुकां पूजयामि नमः । १० वायुशक्ति श्रीपादुकां पूजयामि नमः । १० कुबेरशक्ति श्रीपादुकां पूजयामि नमः । १० ईशान शक्ति श्रीपादुकां पूजयामि नमः । १० बालाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (३) (बिन्दौ) (मूलेन त्रिः सन्तर्प्य धूपदीपौ निवेदनं नीराजनं) अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ (इति सामान्यार्ध्योदकेन देव्या वामहस्ते पूजां समर्प्य) १० प्रथमावरणदेवतासहितायै सर्वाशापरिपूरकचक्रस्वामिन्यै बालाम्बायै नमः । (इति योनिमुद्रया प्रणमेत्) द्वितीयावरणे - बहिरष्टदले (सर्वसौभाग्यदायके) (प्रागादिक्रमेण) (दलमध्ये) १० सर्वसौभाग्यदायकचक्राय नमः । (पुष्पाञ्जलिः) १० अनङ्गकुसुमाम्बा श्रीपादुकां पूजयामि नमः । १० अनङ्गमेखलाम्बा श्रीपादुकां पूजयामि नमः । १० अनङ्गमदनाम्बा श्रीपादुकां पूजयामि नमः । १० अनङ्गमदनातुराम्बा श्रीपादुकां पूजयामि नमः । १० अनङ्गरेखाम्बा श्रीपादुकां पूजयामि नमः । १० अनङ्गवेगिन्यम्बा श्रीपादुकां पूजयामि नमः । १० अनङ्गाङ्कुशाम्बा श्रीपादुकां पूजयामि नमः १० अनङ्गमालिन्यम्बा श्रीपादुकां पूजयामि नमः । (दलाघ्रे) प्रागादिक्रमेण) १० वशिनीवाग्देवताम्बा श्रीपादुकां पूजयामि नमः । १० कामेश्वरीवाग्देवताम्बा श्रीपादुकां पूजयामि नमः । १० मोदिनीवाग्देवताम्बा श्रीपादुकां पूजयामि नमः । १० विमलावाग्देवताम्बा श्रीपादुकां पूजयामि नमः । १० अरुणावाग्देवताम्बा श्रीपादुकां पूजयामि नमः । १० जयिनीवाग्देवताम्बा श्रीपादुकां पूजयामि नमः । १० सर्वेश्वरीवाग्देवताम्बा श्रीपादुकां पूजयामि नमः । १० कौलिनीवाग्देवताम्बा श्रीपादुकां पूजयामि नमः । १० बालाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (३) (बिन्दौ) (मूलेन त्रिः सन्तर्प्य धूपदीपौ निवेदनं नीराजनम्) अभीष्टसिद्धिं मे देहि शरणाघतवत्सले । भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ (इति सामान्यार्ध्योदकेन देव्या वामहस्ते पूजां समर्प्य) १० द्वितीयावरणदेवतासहितायै सर्वसौभाग्यदायकचक्रस्वामिन्यै बालाम्बायै नमः । (इति योनिमुद्रया प्रणमेत्) अन्तरष्टदले तृतीयावरणम् (सर्वार्थसाधकचक्रम्) (दलमध्ये) (प्रागादिक्रमेण) १० सर्वार्थसाधकचक्राय नमः । (पुष्पाञ्जलिः) १० ब्राह्म्यम्बा श्रीपादुकां पूजयामि नमः । १० माहेश्वर्यम्बा श्रीपादुकां पूजयामि नमः । १० कौमार्यम्बा श्रीपादुकां पूजयामि नमः । १० वैष्णव्यम्बा श्रीपादुकां पूजयामि नमः । १० वाराह्यम्बा श्रीपादुकां पूजयामि नमः । १० माहेन्द्र्यम्बा श्रीपादुकां पूजयामि नमः । १० चामुण्डाम्बा श्रीपादुकां पूजयामि नमः । १० महालक्ष्म्यम्बा श्रीपादुकां पूजयामि नमः । (दलाग्रे) प्रागादिक्रमेण) १० असिताङ्गभैरव श्रीपादुकां पूजयामि नमः । १० रुरुभैरव श्रीपादुकां पूजयामि नमः । १० चण्डभैरव श्रीपादुकां पूजयामि नमः । १० क्रोधभैरव श्रीपादुकां पूजयामि नमः । १० उन्मत्तभैरव श्रीपादुकां पूजयामि नमः । १० कपालभैरव श्रीपादुकां पूजयामि नमः । १० भीषणभैरव श्रीपादुकां पूजयामि नमः । १० संहारभैरव श्रीपादुकां पूजयामि नमः । १० बालाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (बिन्दौ) (मूलेन त्रिः सन्तर्प्य धूपदीपौ निवेदनं नीराजनं) अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भाक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥ (इति सामान्यार्ध्योदकेन देव्या वामहस्ते पूजां समर्प्य) १० तृतीयावरणदेवता सहितायै सर्वार्थसाधकचक्रस्वामिन्यै बालाम्बायै नमः । (इति योनिमुद्रया प्रणमेत्) षट्कोणे चतुर्थावरणम् (सर्वरक्षाकरम्) (प्रागादिक्रमेण) (१०) सर्वसिद्धिप्रदचक्राय नमः । (पुष्पाञ्जलिः ।) (१०) साकिन्यम्बा श्रीपादुकां पूजयामि नमः । (१०) राकिण्यम्बा श्रीपादुकां पूजयामि नमः । (१०) लाकिन्यम्बा श्रीपादुकां पूजयामि नमः । (१०) काकिन्यम्बा श्रीपादुकां पूजयामि नमः । (१०) डाकिन्यम्बा श्रीपादुकां पूजयामि नमः । (१०) हाकिन्यम्बा श्रीपादुकां पूजयामि नमः । (१०) याकिन्यम्बा श्रीपादुकां पूजयामि नमः । (मध्ये) (१०) बालाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (३) (बिन्दौ) (मूलेन त्रिः सन्तर्प्य धूपदीपौ निवेदनं नीराजनं) अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनम् ॥ (इति सामान्यार्घ्योदकेन देव्या वामहस्ते पूजां समर्प्य) १० चतुर्थावरणदेवतासहितायै सर्वरक्षाकरचक्रस्वामिन्यै बालाम्बायै नमः । (इति योनिमुद्रया प्रणमेत्) त्रिकोणे पञ्चमावरणम् (सर्वसिद्धिप्रदचक्रम्) १० सर्वसिद्धिप्रदचक्राय नमः (पुष्पाञ्जलिः) १० रत्यम्बा श्रीपादुकां पूजयामि नमः । १० प्रीत्यम्बा श्रीपादुकां पूजयामि नमः । १० विजयाम्बा श्रीपादुकां पूजयामि नमः । १० बालाम्बा श्रीपादुकां पूजयामि नमः । (३) बिन्दौ) (मूलेन त्रिः सन्तर्प्य धूपदीपौ निवेदनं नीराजनं) अभीष्टसिद्धिं मे देहि शरणागतवत्सले । (इति सामान्यार्घ्योदकेन देव्या वामहस्ते पूजां समर्प्य) १० पञ्चमावरणदेवतासहितायै सर्वसिद्धिप्रदचक्रस्वामिन्यै बालाम्बायै नमः । (इति योनिमुद्रया प्रणमेत्) बिन्दौ सर्वानन्दमयचक्रे षष्ठावरणम् (मध्यत्रिकोण - बहिर्भागे आग्नेयीनैरृतीवायवी ऐशानादि दिक्षु मध्ये परितश्च) १० ऐं हृदयशक्ति श्रीपादुकां पूजयामि नमः । १० क्लीं शिरःशक्ति श्रीपादुकां पूजयामि नमः । १० सौः शिखाशक्ति श्रीपादुकां पूजयामि नमः । १० ऐं कवचशक्ति श्रीपादुकां पूजयामि नमः । १० क्लीं नेत्रशक्ति श्रीपादुकां पूजयामि नमः । १० सौः अस्त्रशक्ति श्रीपादुकां पूजयामि नमः । १० श्री बालाम्बा श्रीपादुकां पूजयामि नमः । बिन्दोर्बहिः त्रिकोणेषु १० ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा - श्रीमेधादक्षिणामूर्तिश्रीपादुकां पूजयामि नमः । १० हंसः शिवः सोऽहं श्री गुरुश्रीपादुकां पूजयामि नमः । १० सोऽहं हंसः शिवः श्रीपरमगुरु श्रीपादुकां पूजयामि नमः । १० हंसः शिवः सोऽहं हंसः श्रीपरमेष्ठिगुरु श्रीपादुकां पूजयामि नमः । १० सर्वानन्दमयचक्राय नमः (पुष्पाञ्जलिः) १० सर्वमन्त्रेश्वरी -सर्वचक्रेश्वरी - सर्वजगदुत्पत्तिमातृका सचक्रा सवाहना सालङ्कारा - सपरिवारा श्रीमद्बालाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (मूलेन त्रिः सन्तर्पय धूपदीपौ निवेदनं नीराजनं) अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं षष्ठमावरणार्चनम् ॥ (इति सामान्यार्घ्योदकेन देव्या वामहस्ते पूजां समर्प्य) १० षष्ठावरणदेवतासहितायै सर्वानन्दमयचक्रस्वामिन्यै बालाम्बायै नमः । (इति योनिमुद्रया प्रणमेत्) नवयोन्यात्मके यन्त्रे आवरणपूजा ह्सौः सदाशिवमञ्चासनाय नमः । कामेश्वराङ्काय नमः । कामेश्वराङ्कमध्यस्थकामेश्वर्यङ्काय नमः । देव्यासनाय नमः । बालां ध्यात्वा प्राणशक्तिं प्रतिष्ठाप्य आवाहनादि पुष्पान्तां पूजां कुर्यात् श्रीगुर्वभिन्नबालात्रिपुरसुन्दर्याज्ञां गृह्णीयात् । श्रीगुरो दक्षिणामूर्ते भक्तानुग्रहकारक । अनुज्ञां देहि भगवन् श्रीबालायजनाय मे ॥ संविन्मये परे देवि परामृतरसप्रिये । अनुज्ञां देहि बाले त्वं परिवारार्चनाय मे ॥ १. प्रथमावरणाचनम् - (बिन्दुमध्ये देवी । देव्या वामे) ४ रत्यै नमः । रति श्रीपादुकां पूजयामि नमः । (देव्या दक्षिणे) ४ प्रीत्यै नमः । प्रीति श्रीपादुकां पूजयामि नमः । (देव्यग्रे) मनो भवायै नमः । मनोभवा श्रीपादुकां पूजयामि नमः । (पुष्पाञ्जलिं दत्वा) ७. अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ एता देवताः पूजितास्तर्पिताः सन्तु इति पुष्पाञ्जलिं दत्वा योनिमुद्रया प्रणमेत् ।) २. द्वितीयावरणार्चनम् । (मध्यत्रिकोणे बहिर्भागे आग्नेयी-नैरृती- वायवी-ऐशानीदिक्षु क्रमेण) ४ आं सौः क्लीं ऐं हृदयाय नमः हृदयशक्ति श्रीपादुकां पूजयामि नमः । ४ ईं सौः क्लीं ऐं शिरःशक्ति श्रीपादुकां पूजयामि नमः । ४ ऊं सौः क्लीं ऐं शिखाशक्ति श्रीपादुकां पूजयामि नमः । ४ ऐं सौः क्लीं ऐं कवचशक्ति श्रीपादुकां पूजयामि नमः । ४ औं सौः क्लीं ऐं नेत्रत्रयशक्ति श्रीपादुकां पूजयामि नमः । (मध्ये) ४ अः सौः क्लीं ऐं अस्त्रशक्ति श्रीपादुकां पूजयामि नमः । (दिक्षु परितः)। (पुष्पाञ्जलिं दत्वा) अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ एता देवताः पूजितास्तर्पिता भवन्तु इति पुष्पाञ्जलिं दत्वा योनिमुद्रया प्रणमेत् । तृतीयावरणार्चनम् । (मध्यत्रिकोणस्य बहिः पुर्वादक्षिणा- पश्चिमोदीचीदिक्षु मध्ये च क्रमेण) ४ ह्रीं मनोभवाय नमः । मनोभव श्रीपादुकां१ पूजयामि नमः । ४ क्लीं मकरध्वजाय नमः । मकरध्वज श्रीपादुकां पूजयामि नमः । ४ ऐं कन्दर्पाय नमः । कन्दर्प श्रीपादुकां पूजयामि नमः । ४ ब्लूं मन्मथाय नमः । मन्मथ श्रीपादुकां पूजयामि नमः । ४ स्त्रीं कामदेवाय नमः । कामदेव श्रीपादुकां पूजयामि नमः । (पुष्पाञ्जलिं दत्वा) अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥ एता देवताः प्रीतास्तर्पिता भवन्तु । (पुष्पाञ्जलिं दत्वा योनि मुद्रया प्रणमेत् । पञ्चमावरणाचनम् - (अष्टकोणस्य प्राच्याद्यष्टदिक्षु क्रमेण) ४. सुभगायै नमः । सुभगाश्रीपादुकां पूजयामि नमः१ (०) । ४ भगायै नमः । भगाश्रीपादुकां ०। ४ भगसर्पिण्यै नमः । भगसर्पिणी श्रीपादुकां ०। ४ भगमालिन्यै नमः । भगमालिनीश्रीपादुकां ०। ४. अनङ्गायै नमः । अनङ्गाश्रीपादुकां०। ४ अनङ्गकुसुमायै नमः । अनङ्गकुसुमाश्रीपादुकां ०। ४. अनङ्गमेखलायै नमः । अनङ्गमेखलाश्रीपादुकां ०। ४. अनङ्गमदनायै नमः । अनङ्गमदना श्रीपादुकां ०। (पुष्पाञ्जलिं दत्वा) अभीष्ट इत्यदि पञ्चमावरणार्चनम् । पुष्पाञ्जलिं दत्वा योनिमुद्रया प्रणमेत् । १ - ० श्रीपादुकां पूजयामि इति सर्वत्रानुवर्तते षष्ठावरणाचना । (अष्टदलमूले प्राच्यादिदिक्षु) ४ आं ब्राह्म्यै नमः । ब्राह्मीश्री ०। ४ ईं माहेश्वर्यै नमः । माहेश्वरी श्री ०। ४ ऊं कौमार्यै नमः । कौमारी श्री ०। ४ ऋं वैष्णव्यै नमः । वैष्णवीश्री ०। ४ लृं वाराह्यै नमः । वाराही श्री ०। ४ ऐं माहेन्द्र्यै नमः । माहेन्द्रीश्री ०। ४ औं चामुण्डायै नमः । चामुण्डाश्री ०। ४ अः महालक्ष्म्यै नमः । महालक्ष्मीश्री ०। (पुष्पाञ्जलिं दत्वा) अभीष्ट सिद्धिं इत्यादि + षष्ठमावरणार्चनम् । पुष्पाञ्जलिं दत्वा योनिमुद्रया प्रणमेत् । सप्तमावरणाचनम् । (अष्टदलाग्रमध्ये) ४. अं असिताङ्गभैरवाय नमः । असिताङ्गभैरव श्री ०। ४ इं रुरुभैरवाय नमः । रुरु भैरवश्री ०। ४ उं चण्डभैरवाय नमः । चण्डभैरव श्री ०। ४ ऋं क्रोधभैरवाय नमः । क्रोधभैरव श्री ०। ४ लृं उन्मत्तभैरवाय नमः । उन्मत्तभैरव श्री ०। ४. एं कपालभैरवाय नमः । कपालभैरव श्री ०। ४. ॐ भीषणभैरवाय नमः । भीषणभैरव श्री ०। ४. अं संहारभैरवाय नमः । संहारभैरव श्री ०। (पुष्पाञ्जलिः । अभीष्ट + सप्तमावरणार्चनम् । (पुष्पाञ्जलिः) योनिमुद्रया प्रणमेत् ॥ अष्टमावरणाचनम् । (अष्टदलाघ्रे) (प्राच्यादि) ४ कामरूपपीठाय नमः । कामरूपपीठश्री ०। ४ मलयपीठाय नमः । मलयपीठ श्री ०। ४. कोल्लगिरिपीठाय नमः । कोल्लगिरिपीठ श्री ०। ४. चौहारापीठाय नमः । चौहारापीठश्री ०। ४. कुलान्तकपीठाय नमः । कुलान्तकपीठश्री ०। ४ जालन्धरपीठाय नमः । जालन्धरपीठश्री ०। ४. उड्यानपीठाय नमः । उड्यानपीठश्री ०। ४. कोट्टपीठाय नमः । कोट्टपीठश्री ०। (पुष्पाञ्जलिः) । अभीष्टसिद्धिं इत्यादि ..... अष्टमावरणार्चनम् । (पुष्पाञ्जलिः । योनिमुद्रया प्रणमेत् ।) नवमावरणार्चनम् । (भूपुरमध्ये दशदिक्षु) ४. हेतुकाय नमः । हेतुकश्री ०। ४. त्रिपुरान्तकाय नमः । त्रिपुरान्तकश्री ०। ४ वेतालाय नमः । वेतालश्रीं ०। ४ अग्निजिह्वाय नमः । अग्निजिह्वश्री ०। ४ कालान्तकाय नमः । कालान्तकश्री ०। ४ कपालाय नमः । कपालश्री ०। ४ एकापादाय नमः । एकपादश्री ०। ४ भीमरूपाय नमः । भीमरूपश्री ०। ४ मलयाय नमः । मलयश्री ०। ४ हाटकेश्वराय नमः । हाटकेश्वरश्री ०। पुष्पाञ्जलिः । अभीष्टसिद्धिं इत्यादि नवमावरणार्चनम् । (पुष्पाञ्जलिः । योनिमुद्रया प्रणमेत् ।) १ प्राचीशान्योर्मध्ये नवमी अधरा । नैरृतीवारुण्योर्मध्ये दशमी ऊर्ध्वा दिक् । दशमावरणाचनम् - ४ सवज्राय इन्द्राय नमः । इन्द्रश्रीपादुकां ०। ४ सशक्तये अग्रये नमः । अग्निश्रीपादुकां०। ४ सदण्डाय यमाय नमः । यमश्रीपादुकां ०। ४ सखड्गाय निरृतये नमः । निरृतिश्री पादुकां ०। ४ सपाशाय वरुणाय नमः । वरुणश्रीपादुकां ०। ४ सध्वजाय वायवे नमः । वायुश्रीपादुकां ०। सशङ्खाय सोमाय नमः । सोमश्री श्रीपादुकां ०। सत्रिशूलाय ईशानाय नमः । ईशानश्री ०। (पुष्पाञ्जलिः) अभीष्ट इत्यादि दशामावरणाचतम् । (पुष्पाञ्जलिः । योनिमुद्रया प्रणमेत् ।) पुष्पार्चना - ४. हंसः शिवः सोऽहं गुरुभ्यो नमः । ४. सोऽहं हंसः शिवः परमगुरुभ्यो नमः । ४. हंसः शिवः सोऽहं हंसः परमेष्ठिगुरुभ्यो नमः । ४. हंसः सोऽहं परात्परगुरुभ्यो नमः । ४. शिवाय गुरवे नमः । ४. ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा । मेधादक्षिणामूर्तये नमः । ४ ॐ समस्तगुरुमण्डलरूपिण्यै बालात्रिपुरसुन्दर्यै नमः । ४. ॐ गं गणपतये नमः । ४. ॐ दुं दुर्गायै नमः । ४. क्षं क्षेत्रपालकाय नमः । ४. अं अभयङ्कराय नमः । ४. वां वास्तुपुरुषाय नमः । ४. यां योगिनीभ्यो नमः । ४. ह्रीं श्रीं फट् फं फां फिं फीं भैरवाय नमः । ४. सं सरस्वत्यै नमः । ४. कुलदेवताभ्यो नमः । ४. गणानां त्वा गणपतिꣳ इत्यादि साधनम् । ब्रह्मणस्पतये गणपतये नमः । ४. ॐ गं ॐ गणपतये नमः । ४. ॐ वक्रतुण्डाय हुम् । वक्रतुण्डगणपतये नमः । ४. ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा - महागणपतये नमः । ४. ॐ श्रीं ह्रीं क्लीं ग्लौं कएईलह्रीं तत्सवितुवरेण्यं गणपतये क्लीं हसकहलह्रीं भर्गो देवस्य धीमहि वरवरद सौः सकलह्रीं श्रीं धियो यो नः प्रचोदयात् सर्वजनं मे वशमानय स्वाहा - श्रीविद्यागणपतये नमः । ॐ श्रीं ह्रीं क्लीं सुमुखाय नमः । एकदन्ताय नमः । कपिलाय नमः । गजकर्णकाय नमः । लम्बोदराय नमः । विकटाय नमः । विघ्नराजाय नमः । विनायकाय नमः । धूमकेतवे नमः । गणाध्यक्षाय नमः । भालचन्द्राय नमः । गजाननाय नमः । वक्रतुण्डाय नमः । शूर्पकर्णाय नमः । हेरम्बाय नमः । स्कन्दपुर्वजाय नमः । ४ ॐ शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने नमः । संहृताय इष्टचित्तात्मने भास्वरूपाय नमः । रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय नमः । हं षण्मुखशरजन्मने शुभलक्षणाय शिखिवाहनाय नमः । णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय नमः । भं कन्दर्पकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय नमः । वं खेटधराय खड्गिने शक्तिहस्ताय सुब्रह्मण्याय नमः । (४ ॐ ह्रीं श्रीं क्लीं औं सौः शरवणभव रवणभवश वणभवशर णभवशरव भवशरवण वशरवणभ शरवणभवाय नमः ।) (४. अं आं इं ईं उं ऊं ऋ ॠं लृं लॄं एं ऐं ॐ औं अं अः कं खं गं घं ङं चं छं जं झं ञ्चं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं लं क्षं मातृकादेव्यै नमः । ४ ऐं वद वद वाग्वादिनि स्वाहा । वाग्वादिन्यै नमः । ४ तत्सवितुर्व- इत्यादि प्रचोदयात् । गायर्त्यै नमः । ४ ऐं उच्छिष्टचाण्डालि मातङ्गिः क्लीं स्वाहा । मातङ्ग्यै नमः । ४ ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमो भगवति राजमाटङ्गीश्वरि सर्वजनमनोहरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वजनमनोहरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्त्वशङ्करि सर्वलोकवशङ्करि त्रैलोक्यं मे वशमानय स्वाहा । सौः क्लीं ऐं श्रीं ह्रीं ऐं राजमातङ्गीश्वर्यै नमः । ४ ॐ ऐं ह्रीं श्रीं ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि अन्धे अन्धिनि नमः । रुन्धे रुन्धिनि नमः । जम्भे जम्भिनि नमः । मोहे मोहिनि नमः । स्तम्भे स्तम्भिनि नमः । सर्वदुष्टप्रदुष्टानां सर्वेषां सर्ववाक्चित्तचक्षुर्मुख- गतिजिह्वास्तम्भनं कुरु कुरु शीघ्रं वश्यं ऐं ग्लौः ठः ठः ठः ठः हुं फट् स्वाहा । वाराह्यै नमः ।) (- ॐ श्रीं ह्रीं क्लीं इन्द्राय नमः । अग्नये नमः । यमाय नमः । निरृतये नमः । वरुणाय नमः । वायवे नमः । कुबेराय नमः । ईशानाय नमः । ॐ श्रीं ह्रीं क्लीं ब्राह्म्यै नमः । माहेश्वर्यै नमः । कौमार्यै नमः । वैष्णव्यै नमः । वाराह्मै नमः । माहेन्द्रयै नमः । चामुण्डायै नमः । महालक्ष्म्यै नमः । ॐ श्रीं ह्रीं क्लीं ऋद्ध्यामोदाभ्यां नमः । समृद्धिप्रमोदाभ्यां नमः । कान्ति सुमुखाभ्यां नमः । मदनावतीदुर्मुखाभ्यां नमः । मदद्रवा अविघ्नाभ्यां नमः । द्रावणीविघ्नकर्तृभ्यां नमः । वसुधाराशङ्खनिधिभ्यां नमः । वसुमतीपद्मनिधिभ्यां नमः । ॐ श्रीं ह्रीं क्लीं हृदयशक्तये नमः । शिरश्शक्तये नमः । शिखाशक्तये नमः । कवचशक्तये नमः । नेत्रत्रयशक्तये नमः । अस्त्रशक्तये नमः । ॐ श्रीं ह्रीं क्लीं रमारमापतिभ्यां नमः । गिरिजागिरिजापतिभ्यां नमः । रतिरतिपतिभ्यां नमः । महीमहीपतिभ्यां नमः । महालक्ष्मीमहागणपतिभ्यां नमः । श्रीमहागणपतये नमः । श्रीविद्यागणेशाय नमः ।) ४ ॐ ह्रीं नमः शिवाय । श्रीकामेश्वराय नमः । ४ ॐ ह्रीं नमः शिवायै । ॐ ह्रीं नमः शिवाय । कामेश्वरीकामेश्वराभ्यां नमः । ४ क ए ई ल ह्रीं हसकहलह्रीं सकलह्रीं श्रीम् । ॐ नमः ह्रीं ॐ । शिवकामेश्वराङ्कस्थकामेश्वर्यै नमः । ४ ॐ श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं क ए ई ल ह्रीं हसकहलह्रीं सकलह्रीं सौः ऐं क्लीं ह्रीं श्रीम् । ॐ नमः ह्रीं ॐ । शिवकामेश्वराङ्कस्थकामेश्वर्यै नमः । ४ ॐ क ए ई ल ह्रीं हसकहल ह्रीं सकल ह्रीं श्रीं ऐं क्लीं सौः शिवकामेश्वराङ्कस्थकामेश्वर्यङ्कवासिन्यै बालायै नमः । ४ ॐ ऐं क्लीं श्रीं वषट् सौः क्लीं श्रीं वौषट् ऐं क्लीं श्रीं सौः क्लीं ऐं ॐ आं ह्रीं क्रों बालात्रिपुरसुन्दरि प्रसन्नवाग्वादिनि आश्रावय आश्रावय आकर्षयाकर्षय । आवाहयावाहय । मां रक्ष रक्ष सौभाग्यदायिनि स्वर्णाकर्षणमहालक्ष्मि धनं देहि देहि सर्वजनं मे वशमानय स्वाहा । बालाम्बायै नमः । ४ ऐं क्लीं सौः बालाम्बायै नमः । ४ ऐं क्लीं सौः सौः क्लीं ऐं बालाम्बायै नमः । ॐ ईं ईं नमः कामकलायै बालाम्बायै नमः । अष्टोत्तरशतनामार्चना ॐ ऐं ह्रीं श्री कल्याण्यै नमः । त्रिपुरायै नमः । बालायै नमः । मायायै नमः । त्रिपुरसुन्दर्यै नमः । सुन्दर्यै नमः । सर्वसौभाग्यवत्यै नमः । ह्रीङ्काररूपिण्यै नमः । ऐङ्कार्यै नमः । सर्वजनन्यै नमः । क्लीङ्कार्यै नमः । परमेश्वर्यै नमः । सौः कार्यै नमः । सर्वशक्त्याढ्यायै नमः । त्र्यक्षर्यै नमः । दिव्यगन्धिन्यै नमः । संविदानन्दलहर्यै नमः । श्रीविद्यायै नमः । त्रिपुरेश्वर्यै नमः । गुप्तायै नमः । २०॥ गुप्ततरायै नमः । नित्यायै नमः । नित्याषोडशकावृतायै नमः । भक्तानुरक्तायै नमः । रक्ताङ्ग्यै नमः । शिवायै नमः । सर्वारुणायै नमः । शुभायै नमः । मोहिन्यै नमः । परमानन्दायै नमः । कामेश्यै नमः । तरुण्यै नमः । कलायै नमः । पद्मावत्यै नमः । भगवत्यै नमः । पद्मरागकिरीटिन्यै नमः । रक्तवस्त्रायै नमः । रक्तभूषायै नमः । रक्तगन्धानुलेपनायै नमः । सौगन्धिकमिलद्वेण्यै नमः । ४०॥ मन्त्रिण्यै नमः । मन्त्रपुष्पिण्यै नमः । तत्त्वासनायै नमः । तत्त्वमय्यै नमः । सिद्धान्तःपुरवासिन्यै नमः । श्रीवाणीड्यायै नमः । महादेव्यै नमः । कौलिन्यै नमः । परदेवतायै नमः । कैवाल्यरेखायै नमः । वशिन्यै नमः । सर्वेश्यै नमः । सर्वमङ्गलायै नमः । नारायण्यै नमः । वेदवेद्यायै नमः । सर्वसम्पत्प्रदायै नमः । सत्यै नमः । चतुर्भुजायै नमः । चन्द्रचूडायै नमः । पुराणागमबोधितायै नमः । ६०॥ भूतेश्वर्यै नमः । भूतमय्यै नमः । पञ्चाशद्वर्णरूपिण्यै नमः । सर्वमङ्गलमाङ्गल्यायै नमः । कामाक्ष्यै नमः । कामदायिन्यै नमः । किङ्करीभूतगीर्वाण्यै नमः । सुधापानविनोदिन्यै नमः । आधारवीथीपथिकायै नमः । स्वाधिष्ठानसमाश्रितायै नमः । मणिपूरसमासीनायै नमः । अनाहतनिवासिन्यै नमः । विशुद्धिचक्रनिलयायै नमः । आज्ञाचक्रनिवासिन्यै नमः । अष्टत्रिंह्सत्कलामूर्तये नमः । सुषुम्नागारमध्यगायै नमः । योगीश्वरमुनिध्येयायै नमः । परब्रह्मस्वरूपिण्यै नमः । दिक्पालशक्तिसंयुक्तायै नमः । सर्वाशापरिपूरकायै नमः । ८०॥ अनङ्गकुसुमादीड्यायै नमः । वाग्देव्यष्टकसंवृतायै नमः । सर्वसौभाग्यदेशान्यै नमः । मात्रष्टकसमावृतायै नमः । भैरवाष्टकसंसेव्यायै नमः । सर्वाभीष्टार्थसाधिकायै नमः । योगिनीषट्कसंसेव्यायै नमः । सर्वरक्षाकराधिपायै नमः । रतिप्रीतिविजयाख्यत्रिशक्तिगुरुसेवितायै नमः । सर्वसिद्धिप्रदेशान्यै नमः । सर्वानन्दमयाधिपायै नमः । रहः पूजासमालोलायै नमः । बिन्दुस्थलमनोहरायै नमः । त्रिकोणमध्यनिलयायै नमः । षट्कोणपुरवासिन्यै नमः । वसुपत्रद्वयावासायै नमः । भूपुरद्वयमध्यगायै नमः । शिवकामेश्वराङ्गस्थकामेश्वर्यङ्कवासिन्यै नमः । कामेश्वरीसमाकारायै नमः । फुल्लकल्हारमध्यगायै नमः । १००॥ पुस्तकाभीतिवरदजपमालालसत्करायै नमः । तरुणारुणदेहाभायै नमः । दिव्याभरणभूषितायै नमः । बन्धूककुसुमप्रख्यायै नमः । बाललीलाविनोदिन्यै नमः । काश्मीरकर्दमालिप्ततनुच्छायाविराजितायै नमः । सपर्याऽऽचारनिरतगुरुमण्डलसेवितायै नमः । चतुर्वर्गप्रदानोत्कनित्यकल्याणरूपिण्यै नमः । १०८॥ आवरणाचना१ १आवरणपूजाकरणाशक्तौ पुष्पार्चना कर्तुं शक्यते ॥ ४ बालाम्बायै नमः । ४ इन्द्रशक्त्यम्बायै नमः । ४ अग्निशक्त्यम्बायै नमः । ४ यमशक्त्यम्बायै नमः । ४ निरृतिशक्त्यम्बायै नमः । ४ वरुणशक्त्यम्बायै नमः । ४ वायुशक्त्यम्बायै नमः । ४ कुबेरशक्त्यम्बायै नमः । ४ ईशानशक्त्यम्बायै नमः । ४ सर्वाशापूरकचक्रस्वामिन्यै नमः । १० बालाम्बायै नमः । ४ अनङ्गकुसुमाम्बायै नमः । ४ अनङ्गमेखलाम्बायै नमः । ४ अनङ्गमदनाम्बायै नमः । ४ अनङ्गमदनातुराम्बायै नमः । ४ अनङ्गरेखाम्बायै नमः । ४ अनङ्गवेगिन्यम्बायै नमः । ४ अनङ्गाङ्कुशाम्बायै नमः । ४ अनङ्गमालिन्यम्बायै नमः । ४ वशिनीवाग्देवताम्बायै नमः । ४ कामेश्वरीवाग्देवताम्बायै नमः । ४ मोदिनीवाग्देवताम्बायै नमः । विमलावाग्देवताम्बायै नमः । ४ अरुणावाग्देवताम्बायै नमः । ४ जयिनीवाग्देवताम्बायै नमः । ४ सर्वेश्वरीवाग्देवताम्बायै नमः । ४ कौलिनीवाग्देवताम्बायै नमः । ४ सर्वसौभाग्यदायकचक्रस्वामिन्यै नमः । १० बालाम्बायै नमः । ४ ब्राह्म्यम्बायै नमः । ४ माहेश्वर्यम्बायै नमः । ४ कौमार्यम्बायै नमः । ४ वैष्णव्यम्बायै नमः । ४ वाराह्यम्बायै नमः । ४ माहेन्द्र्यम्बायै नमः । ४ चामुण्डाम्बायै नमः । ४ महालक्ष्म्यम्बायै नमः । ४ असिताङ्गभैरवाय नमः । ४ रुरुभैरवाय नमः । ४ चण्डभैरवाय नमः । ४ क्रोधभैरवाय नमः । ४ उन्मत्तभैरवाय नमः । ४. कपालभैरवाय नमः । ४ भीषणभैरवाय नमः । ४ संहारभैरवाय नमः । ४ सर्वार्थसाधकचक्रस्वामिन्यै नमः । १० बालाम्बायै नमः । ४ साकिन्यम्बायै नमः । ४ राकिण्यम्बायै नमः । ४ लाकिन्यम्बायै नमः । ४ काकिन्यम्बायै नमः । ४ डाकिन्यम्बायै नमः । ४ हाकिन्यम्बायै नमः । ४ याकिन्यं बायै नमः । सर्वक्षाकरचक्रस्वामिन्यै नमः । ४ बालाम्बायै नमः । रत्यम्बायै नमः । प्रीत्यम्बायै नमः । ४ विजयाम्बायै नमः । ४ सर्वसिद्धिप्रदचक्रस्वामिन्यै नमः । १० बालाम्बायै नमः । ४ ऐं हृदयशक्त्यम्बायै नमः । ४ क्लीं शिरःशक्त्यम्बायै नमः । ४ सौः शिखाशक्त्यम्बायै नमः । ४ ऐं कवचशक्त्यम्बायै नमः । ४ क्लीं नेत्रत्रयशक्त्यम्बायै नमः । ४ सौः अस्त्रशक्त्यम्बायै नमः । १० बालाम्बायै नमः । ४ गुरुभ्यो नमः । ४ परमगुरुभ्यो नमः । ४ परमेष्ठिगुरुभ्यो नमः । ४ सर्वानन्दमयचक्रस्वामिन्यै नमः । १० बालाम्बायै नमः । धूपः १० लाक्षासम्मिलितैः सिताभ्रसहितैः श्रीवाससम्मिश्रितैः कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः । श्रीकण्ठागरुगुग्गुलुप्रभृतिर्नानाविधैर्वस्तुभिः । धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ दीपः १० रत्नालङ्कृतहेमपात्रनिहितैर्गोसर्पिषा लोडितैः दीपैर्दीर्घतरान्धकारभिदुरैः बालार्ककोटिप्रभैः । आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा मातस्त्वामहमादरारनुदिनं नीराजयाम्युच्चकैः ॥ निवेदनं १० मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसन्तानिका - सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः । एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरीसंस्कृतैः शाकैः साकमहं सुधाधिकरसैः सन्तर्पयाम्यर्चयन् ॥ (देव्यग्रे चतुरश्रमण्डलं सामान्यार्ध्यं जलेन विधाय । तत्र यथासम्भवं नैवेद्यं निधाय । ॐ वं इति धेनुमुद्रया अमृतीकृत्य ४ मूलेन सव्याहृत्या गायत्र्या च प्रोक्ष्य सत्यं त्वर्तेन (ऋतं त्वा सत्येन) परिषिञ्चामीति परिषिच्य ४ सपरिवारायै श्रीबालात्रिपुरसुन्दर्यै नैवेद्यं कल्पयामि । अमृतोपस्तरणमसि । वामकरेण ग्रासमुद्रां दक्षकरेण प्राणादि पञ्च मुद्राश्च दर्शयन् ४ ऐं प्राणाय स्वाहा ४. क्लीं अपानाय स्वाहा । ४. सौः व्यानाय स्वाहा । ४. ऐं क्लीं उदानाय स्वाहा । ४. ऐं क्लीं सौः समानायस्वाहा । ४. ब्रह्मणे स्वाहा । १०. सर्वतत्त्वव्यापिका बाला त्रिपुरसुन्दरी तृप्यतु । मधु वाता ऋताय ते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः । मधु नक्तमुतोषसि मधुमत्पार्थिवँ रजः । मधु द्यौरस्तु नः पिता । मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः । इति पुष्पाञ्जलिं विधाय । भुञ्जानां देवीं ध्यायेत् । सापूपसूपदधिदुग्धसुधाघृतानि सुस्वादुभक्तपरमान्नपुरस्सराणि । शाकोल्लसन्मरिचजीरकबाह्विकानि भक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि ॥ क्षीरमेतदिदमुत्तमोत्तमं प्राज्यमाज्यमिदमुज्ज्वलं मधु । मातरेतदमृतोपमं पयः सम्भ्रमेण परिपीयतां मुहुः ॥ अतिशीतमुशीरवासितं तपनीये कलशे निवेशितम् । पटपूतमिदं जितामृतं शुचि गङ्गाजलम्ब पीयताम् ॥ (देवीं भुक्तवतीं ध्यात्वा) अमृतापिधानमसि (इति उत्तरापोशनं दद्यात् ।) उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे । कर्पूरमिश्रेण सकुङ्कुमेन हस्तौ समुद्वर्तय चन्दनेन ॥ जम्ब्वाम्ररम्भाफलसंयुतानि द्राक्षाफलक्षौद्रसमन्वितानि । सनारिकेलानि सदाडिमानि फलानि ते देवि समर्पयामि ॥ ताम्बूलसमर्पणं १०. एलालवङ्गादिसमन्वितानि तक्कोलकर्पूरविमिश्रितानि । ताम्बूलवल्लीदलसंयुतानि पूगानि ते देवि समर्पयामि ॥ कर्पूरनीराजनं १०. सविनयमथ दत्वा जानुयुग्मं धरण्यां सपदि शिरसि धृत्वा पात्रमारार्तिकस्य । मुखकमलसमीपे तेऽम्ब सार्धत्रिवारं भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः ॥ स्वर्ण -मन्त्रपुष्पाञ्जलिः -उपचाराः १०. अथ बहुमणिमिश्रैः मौक्तिकैस्त्वां विकीर्य त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः । मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥ १०. तव देवि गुणानुवर्णने चतुरा नो चतुराननादयः । तदिहैकमुखेषु जन्तुषु स्तवनं कस्तव कर्तुमीश्वरः ॥ १०. पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादि फलं ददाति । तत्सर्वपापक्षयहेतुभूतं प्रदक्षिणं ते परितः करोमि ॥ १०. रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्यां अशेषवृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ॥ १०. चरणनलिनयुग्मं पङ्कजैः पूजयित्वा कनककमलमालां कण्ठदेशेऽर्पयित्वा । शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते हृदयकमलमध्ये देवि हर्षं तनोतु ॥ अथ मणिमयमञ्चकाभिरामे कनकमयवितानराजमाने । प्रसरदगरुधूपधूपितेऽस्मिन् भगवति भवनेऽस्तु ते निवासः ॥ एतस्मिन्मणिखचिते सुवर्णपीठे त्रैलोक्याभयवरदौ निधाय हस्तौ । विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मिन् पर्यङ्के कनकमये निषीद मातः ॥ क्षणमथ जगदम्ब मञ्चकेऽस्मिन् मृदुतरतूलिकया विराजमाने । अतिरहसि मुदा भृतान्तरङ्गा सुखशयनं कुरु तत्र मां स्मरन्ती ॥ पूजासमर्पणं १० मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्तां अक्षस्रक्पुस्तहस्तामभयवरकरां चन्द्रचूडां त्रिणेत्राम् । नानालङ्कारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥ १०. एषा भक्त्या तव विरचिता या मया देवि पूजा स्वीकृत्यैनां सपदि सकलान्मेऽपराधान् क्षमस्व । न्यूनं यत्तत्तव करुणाया पूर्णतामेतु सद्यः सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥ ७. श्रीबाला त्रिपुरसुन्दरीपार्षदेभ्यो नमः । बलिमुपहारयामि । ---- पूजासमापनं वक्रतुण्डादीनां मन्त्राणां पुनः षडङ्गन्यासः दिग्बन्धः । ध्यानम् । मन्त्रजपो यथावकाशम् । उत्तराङ्ग षडङ्गन्यासः । दिग्विमोकः । लमित्यादि पञ्चपूजा । जपसमर्पणम् । साधु वाऽसाधु वा कर्म यद्यदाचरितं मया । तत्सर्वं कृपया देवि गृहाणाराधनं मम ॥ इति देव्या वामहस्ते पूजां समर्प्य । शङ्खमुद्धृत्य देव्यपुरि त्रिः परिभ्राम्य । तज्जलं आत्मानं समवेतांश्च प्रोक्ष्य । शङ्खं प्रक्षाल्य निदध्यात् । ज्ञानतोऽज्ञानतो वापि यन्मयाऽऽचरितं शिवे । बालकृत्यमिति ज्ञात्वा क्षमस्व परमेश्वरि ॥ सर्वां आवर देवताः देव्यङ्गे विलीनाः भावये । देवी ज्योतिर्मयी चिन्मयी विभाति । लम्बीजा पृथिवी गन्धं समर्पयति । हम्बीज आकाशः पुष्पाणि समर्पयति । यं बीजो वायुर्धूपमाघ्रापयति । रम्बीजोऽग्निर्दीपं दर्शयति । वम्बीजो वरुणोऽमृतोपहारं निवेदयति । देव्याः पादतले निविष्टः पुष्पाञ्जलिं समर्पयामि । देवीं संविन्मयीं हृदयं नयामि । (खेचर्या) संविदात्मरूपिणीं भावये । विशेषार्घ्यपात्रं मूलेन आमस्तकमुद्धृत्य तत्क्षीरं पात्रान्तरेण आदाय आर्द्रं ज्वलतीति मन्त्रेण आत्मनः कुण्डलिन्यग्नौ हुतं भावयेत् । मूलेन तीर्थनिर्माल्ये स्वीकुर्यात् । ॐ तत्सद्भह्यार्पणमस्तु ॥ इति श्रीबालाबाह्यपूजाविधिः समाप्ता । Proofread by PSA Easwaran
% Text title            : bAlAbAhyapUjAvidhiH
% File name             : bAlAbAhyapUjAvidhiH.itx
% itxtitle              : bAlAbAhyapUjAvidhiH
% engtitle              : bAlAbAhyapUjAvidhiH
% Category              : devii, dashamahAvidyA, devI, pUjA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : bAlAsaparyA saparyAkrama-nAmAvalI-stotrAdisaNgrahaH
% Indexextra            : (Scan)
% Latest update         : March 21, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org