श्रीबाला दुःस्वप्ननाशककवचम् ४

श्रीबाला दुःस्वप्ननाशककवचम् ४

बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् । पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां भजे ॥ १॥ पुर्वस्यां भैरवी पातु बाला मां पातु दक्षिणे । मालिनी पश्चिमे पातु वासिनी चोत्तरेऽवतु ॥ २॥ ऊर्ध्वं पातु महादेवी श्रीबाला त्रिपुरेश्वरी । अधस्तात् पातु देवेशी पातालतलवासिनी ॥ ३॥ आधारे वाग्भवः पातु कामराजस्तथा हृदि । महाविद्या भगवती पातु मां परमेश्वरी ॥ ४॥ ऐं लं ललाटे मां पायात् ह्रौं ह्रीं हंसश्च नेत्रयोः । नासिकाकर्णयोः पातु ह्रीं ह्रैं तु चिबुके तथा ॥ ५॥ सौः पातु मे हृदि गले ह्रीं ह्रः नाभिदेशके । सौः क्लीं श्रीं गुह्यदेशे तु ऐं ह्रीं पातु च पादयोः ॥ ६॥ ह्रीं क्लीं मां सर्वतः पातु सौः पायात् पदसन्धिषु । जले स्थले तथा कोशे देवराजगृहे तथा ॥ ७॥ क्षें क्षें मां त्वरिता पातु मां चक्री सौः मनोभवा । हंसौः पायान्महादेवी परं निष्कलदेवता ॥ ८॥ विजया मङ्गला दूती कल्पा मां भगमालिनी । ज्वालामालिनी नित्या सर्वदा पातु मां शिवा ॥ ९॥ इतीदं कवचं देवि देवानामपि दुर्लभम् । तव प्रीत्या समाख्यातं गोपनीयं प्रयत्नतः ॥ १०॥ इदं रहस्यं परमं गुह्याद्गुह्यतरं प्रिये । धन्यं प्रशस्यमायुष्यं भोगमोक्षप्रदं शिवम् ॥ ११॥ इति श्रीबाला दुःस्वप्ननाशककवचं (४) सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Shri Bala Duhsvapnanashaka Kavacham  4
% File name             : bAlAduHsvapnanAshakakavacham4.itx
% itxtitle              : bAlAkavacham 4 duHsvapnanAshaka (bAlArkamaNDalAbhAsAM)
% engtitle              : bAlAduHsvapnanAshakakavacham 4
% Category              : devii, dashamahAvidyA, devI, kavacha
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : bAlAsaparyA saparyAkrama-nAmAvalI-stotrAdisaNgrahaH
% Indexextra            : (Scan)
% Latest update         : March 21, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org