% Text title : Shri Bala Hridayam 2 % File name : bAlAhRRidayam2.itx % Category : devii, dashamahAvidyA, devI, hRidaya % Location : doc\_devii % Proofread by : PSA Easwaran psaeaswaran at gmail.com % Description/comments : बालासपर्या सपर्याक्रम-नामावली-स्तोत्रादिसण्ग्रहः % Latest update : March 21, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Bala Hridayam 2 ..}## \itxtitle{.. shrIbAlAhR^idayam 2 ..}##\endtitles ## asya श्रीबालादेव्या हृदयमहामन्त्रस्य सदाशिवः ऋषिः । अनुष्टुप्छन्दः । बालात्रिपुरसुन्दरी देवता । न्यासा मूलमन्त्रवत् । ध्यानम्\- वन्दे देवीं शिवां बालां भास्वन्मण्डलमध्यगाम् । चञ्चच्चन्द्राननां तप्तचामीकरसमप्रभाम् ॥ 1॥ नृत्यत्खञ्ननेत्रस्य लोचनात्यन्तवल्लभाम् । मध्यभागे लसत्काञ्ची मणिमुक्ताविनिर्मिताम् ॥ 2॥ पदविन्यस्तहंसालीं शुकनासाविराजिताम् । करिशुण्डोरुयुगलां मत्तकोकिलनिः स्वानाम् ॥ 3॥ पुस्तकं जपमालाञ्च वरदाभयपाणिनीम् । कुमारीवेशशोभाढ्यां कुमारीवृन्दमण्डिताम् ॥ 4॥ विद्रुमाधरशोभाढ्यां विद्रुमालिनखालिकाम् । क्कणत्काञ्चीं कलानाथसमानरुचिराननाम् ॥ 5॥ मृणालबाहुलतिकां नानारत्नविराजिताम् । करपद्मसमानाभां पादपद्मविराजिताम् ॥ 6॥ चारुचाम्पेयवसनां देवदेवनमस्कृताम् । चन्दनेन्दुविलप्ताङ्गीं रोमराजीविचित्रिताम् ॥ 7॥ तिलपुष्पसमानाभां नासारत्नसमन्विताम् । गजगण्डनितम्बाभां रम्भाजङ्घाविराजिताम् ॥ 8॥ हरविष्णुमहेन्द्राद्यैः पूज्यश्रीपादपङ्कजाम् । कल्याणीं कमलां कालीं कुञ्चिकां कमलेश्वरीम् ॥ 9॥ पावनीं परमां शक्तिं पवित्रां पावनीं शिवाम् । भवानीं भवपाशघ्नीं भीतिहां भुवनेश्वरीम् ॥ 10॥ भवानीं भवशक्तिञ्च भेरुण्डां मुण्डमालिनीम् । जलन्धरगिर्युत्सङ्गां पूर्णगिर्यनुरागिणीम् ॥ 11॥ कामरूपां च कामाख्यां देवीकोटकृतालयाम् । ओङ्कारपीठनिलयां महामायां महेश्वरीम् ॥ 12॥ विश्वेश्वरीं च मधुरां नानारूपाकृतापुरीम् । ऐं क्लीं सौः त्र्यक्षरां बालां तद्विलोमां कुमारिकाम् ॥ 13॥ ह्यैः ऐं हंसः नमो देवि त्रिपुरां जीवभैरवीम् । नारदो यस्य देवर्षिः महाशान्तिफलप्रदाम् ॥ 14॥ OM नमो श्रीमहालक्ष्म्यै लक्ष्मीं त्रिपुरभैरवीम् । OM ह्रीं जूं सः प्राणग्रन्थिः द्विधार्गकवचद्वयम् ॥ 15॥ इयं सञ्जीविनी देवी मृतान् जीवत्वदायिनी । फ्रेः फ्रं न फ ल व र यूं श्रों श्रों अमृतमावदेत् ॥ 16॥ स्रावय स्रावय तथा व्रीं व्रीं मृत्युञ्जयाभिधा । OM नमो प्रथममाभाष्य कालीबीजं द्विधा पठेत् ॥ 17॥ कूर्चद्वयं तथा माया आगामिपदमावदेत् । मृत्युं छिन्दि तथा भिन्दि महामृत्युञ्जयो भवेत् ॥ 18॥ तव शब्दं ममाभाष्य खड्गेन च विदारय । द्विधा भाष्य महेशानि तदन्ते वह्निसुन्दरी ॥ 19॥ इयं देवी महाविद्या आगामि कालवञ्चिनी । प्रातर्दीपदलाकारं वाग्भवं रसनातले ॥ 20॥ विचिन्त्य प्रजपेतच्च महाकविर्भवेद्ध्रुवम् । मध्याह्ने कामराजाख्यं जपाकुसुमसन्निभम् ॥ 21॥ विचिन्त्य हृदि मध्ये तु तच्च मन्त्रं जपेत्प्रिये । धर्मार्थकाममोक्षाणां भाजनो जायते ध्रुवम् ॥ 22॥ तार्तीयं चन्द्रसङ्काशं सायङ्काले विचिन्त्य च । प्रजपेत्तत्र देवेशि जायते मदनोपमः ॥ 23॥ वाग्भवं कामराजं तु तार्तीयं वह्निवल्लभाम् । अयुतं प्रजपेन्नित्यं आगामी कालो वञ्च्यते ॥ 24॥ त्रिकोणं चक्रमालिख्य मायायुक्तं महेश्वरि । तस्योपरि समास्तीर्य चासनं रक्तवर्णकम् । तस्योपरि विशेद्देवि साधकः प्राङ्मुखो निशि ॥ 26॥ क्रमेण प्रजपेद्वर्णान् वागादि नियतः शुचिः । मण्डलत्रितये देवि प्राप्यते सिद्धिरुत्तमा ॥ 27॥ नवयोन्यात्मकं चक्रं पूजयेच्छास्त्रवर्त्मना । प्रजपेद् द्वयक्षरीं बालां सर्वसिद्धीश्वरो भवेत् ॥ 28॥ यं यं चिन्तयते कामं तं तं प्राप्नोति सर्वशः । इदं तु हृदयं देवि तवाग्रे कथितं मया ॥ 29॥ मम भाग्यं च सर्वस्वं ब्रह्मादीनां च दुर्लभम् । गोपनीयं त्वया भाद्रे स्वयोनिरिव पार्वति ॥ 30॥ शतवर्तेन देवेशि मानुषी वशमाप्नुयात् । सहस्रावर्तनाद्देवि देवा वै वशमाप्नुयुः ॥ 31॥ लक्षमावर्तनाद्देवि शुनासीरः स्वकासनात् । क्षणाच्च्यवति तत्र वै किं पुनः क्षुद्रजन्तवः ॥ 32॥ तस्मात्सर्वप्रयत्नेन ज्ञात्वा देवि जपेन्मनुम् । सर्वसिद्धिमपाप्नोति सर्वदा सुखवान्भवेत् ॥ 33॥ (जालशम्बरमहातन्त्रे) पूजाङ्गत्वेन जपकाले मूलमन्त्रजपानन्तरं विग्रहादौ मूलमन्त्रेण देवीमावाह्य यथोचितं आवाहनाद्युपचारान् कृत्वा पूजासमाप्तौ पुनः हृदयादिन्यासं भूर्भुवस्सुवरों इति दिग्बन्धं ध्यानं लमित्यादिपूजां कृत्वा मूलमन्त्रं यथाशक्ति जप्त्वा पुनः हृदयादिन्यासं भूर्भुवस्सुवरों इति दिग्विमोकं लमित्यादि पञ्चपूजां च कृत्वा जपं देव्यग्रे समर्पयेत् । इति श्रीबालाहृदयं (2) समाप्तम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}