% Text title : Shri Bala Makaranda Stava % File name : bAlAmakarandastavaH.itx % Category : devii, dashamahAvidyA, devI % Location : doc\_devii % Proofread by : PSA Easwaran psaeaswaran at gmail.com % Description/comments : बालासपर्या सपर्याक्रम-नामावली-स्तोत्रादिसण्ग्रहः, रुद्रयामल % Latest update : March 21, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Bala Makaranda Stava ..}## \itxtitle{.. shrIbAlAmakarandastavaH ..}##\endtitles ## श्रीरुद्र उवाच\- शृणु देवि प्रवक्ष्यामि मकरन्दस्तवं शुभम् । गोप्याद्गोप्यतरं गोप्यं महाकौतूहलं परम् ॥ 1॥ बालायाः परमेशान्याः स्तोत्रचूडामणिः शिवे । मकरन्दस्य स्तोत्रस्य ऋषिर्नारदसंज्ञकः ॥ 2॥ छन्दोऽनुष्टुपुदाख्यातं श्रीबाला देवता स्मृता । ऐं बीजं शक्तिः सौः प्रोक्तं कीलकं क्लीं तथैव च ॥ 3॥ भोगमोक्षस्य सिद्ध्यर्थे विनियोगः प्रकीर्तितः । नमस्तेऽस्तु परां शक्तिं नमस्ते भक्तवत्सले ॥ 4॥ नमस्तेऽस्तु गुणातीतां बालां सिद्धिप्रदाम्बिकाम् । भवदुःखाब्धितरणीं परं निर्वाणदायिनीम् ॥ 5॥ धनदां ज्ञानदां सत्यां श्रीबालां प्रणमाम्यहम् । सिद्धिप्रदां ज्ञानरूपां चतुर्वर्गफलप्रदाम् ॥ 6॥ आधिव्याधिहरां वन्दे श्रीबालां परमेश्वरीम् । ऐङ्काररूपिणीं भद्रां क्लीङ्कारगुणसम्भवाम् ॥ 7॥ सौःकाररूपरूपेशीं बालां बालार्कसन्निभाम् । ऊर्ध्वाम्नायेश्वरीं देवीं रक्तां रक्तविलेपनाम् ॥ 8॥ रक्तवस्त्रधरां सौम्यां श्रीबालां प्रणमाम्यहम् । राजराजेश्वरीं देवीं रजोगुणात्मिकां भजे ॥ 9॥ ब्रह्मविद्यां महामायां त्रिगुणात्मकरूपिणीम् । पञ्चप्रेतासनस्थां च पञ्चमाकारभक्षकाम् ॥ 10॥ पञ्चभूतात्मिकां चैव नमस्ते करुणामयीम् । सर्वदुःखहरां दिव्यां सर्वसौख्यप्रदायिनीम् ॥ 11॥ सिद्धिदां मोक्षदां भद्रां श्रीबालां भावयाम्यहम् । नमस्तस्यै महादेव्यै देवदेवेश्वरि परे ॥ 12॥ सर्वोपद्रवनाशिन्यै बालायै सततं नमः । गुह्याद्गुह्यतरां गुप्तां गुह्येशीं देवपूजिताम् ॥ 13॥ हरमौलिस्थितां देवीं बालां वाक्सिद्धिदां शिवाम् । व्रणहां सोमतिलकां सोमपानरतां पराम् ॥ 14॥ सोमसूर्याग्निनेत्रां च वन्देऽहं हरवल्लभाम् । अचिन्त्याकाररूपाख्यां ओङ्काराक्षरूपिणीम् ॥ 15॥ त्रिकालसन्ध्यारूपाख्यां भजामि भक्ततारिणीम् । कीर्तिदां योगदां रादां सौख्यनिर्वाणदां तथा ॥ 16॥ मन्त्रसिद्धिप्रदामीडे सृष्टिस्थित्यन्तकारिणीम् । नमस्तुभ्यं जगद्धात्रि जगत्तारिणि चाम्बिके ॥ 17॥ सर्ववृद्धिप्रदे देवि श्रीविद्यायै नमोऽस्तु ते । दयारूप्यै नमस्तेऽस्तु कृपारूप्यै नमोऽस्तु ते ॥ 18॥ शान्तिरूप्यै नमस्तेऽस्तु धर्मरूप्यै नमो नमः । पूर्णब्रह्मस्वरूपिण्यै नमस्तेऽस्तु नमो नमः ॥ 19॥ ज्ञानार्णवायै सर्वायै नमस्तेऽस्तु नमो नमः । पूतात्मायै परात्मायै महात्मायै नमो नमः ॥ 20॥ आधारकुण्डलीदेव्यै भूयो भूयो नमाम्यहम् । षट्चक्रभेदिनी पूर्णा षडाम्नायेश्वरी परा ॥ 21॥ परापरात्मिका सिद्धा श्रीबाला श्ररणं मम । इदं श्रीमकरन्दाख्यं स्तोत्रं सर्वागमोक्तकम् ॥ 22॥ स्तोत्रराजमिदं देवि धारय त्वं कुलेश्वरि । पुण्यं यशस्यमायुष्यं देवानामपि दुर्लभम् । पाठमात्रेण देवेशि सर्वारिष्टं विनश्यति ॥ 23॥ इति रुद्रयामलतः श्रीबालामकरन्दस्तवः सम्पूर्णः । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}