श्रीबालानिर्गुणमानसपूजा पराभावनास्तोत्रम्

श्रीबालानिर्गुणमानसपूजा पराभावनास्तोत्रम्

ध्यायामि कथमिव त्वां धीवर्त्मविदूरदिव्यमहिमवतीम् । आवाहनं विभोस्ते देवेशि कथं कुतः स्थानात् ॥ १॥ कियदासनं प्रकल्प्यं कृतासनायाश्च सर्वतोऽपि शिवे । पाद्यं कुतोऽर्घ्यमपि वाऽऽपाद्यं सर्वत्रपाणिपादायाः ॥ २॥ आचमनं ते स्यादपि भगवति ननु सर्वतोमुखीनायाः । मधुपर्को वा कथमिह मधुवैरिणि दर्शितप्रसादायाः ॥ ३॥ स्नानेन किं विधेयं सलिलकृतेनेह नित्यशुद्धायाः । वस्त्रेणापि न कार्यं कार्पासीयेन हेमवस्त्रायाः ॥ ४॥ हैमैराभरणैर्वा चमत्कृतिः का हिरण्यवर्णायाः । रत्नाचलवासिन्याः चिन्तामणिगेहगायास्ते ॥ ५॥ गन्धवती हि तनुस्ते गन्धाः किं नेशि पौनरुक्त्याय । पुष्करफलदानोत्कां पुष्करकुसुमेन पूजये किं त्वाम् ॥ ६॥ शमधनमूलधनं त्वं सकलेश्वरी भवसि धूपिता केन । दीपः कथं शिखावान् दीप्येत पुरः स्वयम्प्रकाशायाः ॥ ७॥ अमृतात्मकं निवेदितमशनं किं नाम नित्यतृप्तायाः । त्वय्याम्रेडितमेतत्ताम्बूलं यदिह सुमुखरागायाः ॥ ८॥ उपहारीभूयादिदमुमेऽद्य यन्मे विचेष्टितमशेषम् । नीराजयामि विद्युन्निभां कथं वा चिदाभासाम् ॥ ९॥ पुष्पाञ्जलिः कुतस्ते मूलप्रकृतिस्वरूपायाः । छत्रं नभोऽतिगायाः चामरमप्यविदितश्रमायास्ते ॥ १०॥ नृत्यं प्रथतां कथमिव चित्रं भायान्महानटपुरन्घ्र्याः । गीतं किं कलभाषणजितवाणीमधुरवीणायाः ॥ ११॥ वाद्यं डमरुभृदीशे वादयितुं तव पुरोऽस्ति का शक्तिः । अपरिच्छिन्नायास्ते जगदीश्वरि कः प्रदक्षिणविधिर्वा ॥ १२॥ स्युस्ते नमांसि कथमिव शङ्करि परितोऽपि विद्यमानायाः । वाचामगोचरीं त्वां वाचः प्रसरैः प्रसादयेयं वा ॥ १३॥ कस्मै वच्मि दशां मे कस्येदुग्घृदयमस्ति शक्तिर्वा । कस्य बलं चोद्धर्तुं क्लेशात्त्वामन्तरा दयासिन्धो ॥ १४॥ याचे नाभिनवं ते चन्द्रापीडे मदम्ब किञ्चिदपि । मह्यं प्रदेहि भगवति मदीयमेव स्वरूपमानन्दम् ॥ १५॥ भगवति बालतया वाऽभक्त्या वाप्यापदाकुलितया वा । मोहाविष्टतया वा मास्तु च ते मनसि यद्दुरुक्तं मे ॥ १६॥ श्रीबालानिर्गुणमानसपूजा पराभावनास्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : bAlAnirguNamAnasapUjAparAbhAvanAstotram
% File name             : bAlAnirguNamAnasapUjAparAbhAvanAstotram.itx
% itxtitle              : bAlAnirguNamAnasapUjAparAbhAvanAstotram
% engtitle              : bAlAnirguNamAnasapUjAparAbhAvanAstotram
% Category              : devii, dashamahAvidyA, devI, pUjA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : bAlAsaparyA saparyAkrama-nAmAvalI-stotrAdisaNgrahaH
% Indexextra            : (Scan)
% Latest update         : March 21, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org