श्रीबालापटलम्

श्रीबालापटलम्

कैलासशिखरासीनं भगवन्तमुमापतिम् । चन्द्रार्धमुकुटं देवं सोमसूर्याग्निलोचनम् ॥ १॥ गजचर्मपरीधानं विरूपाक्षं सुरार्चितम् । गणगन्धर्वयक्षेन्द्रदेवासुरनमस्कृतम् ॥ २॥ विहसन्तं जपन्तं च पठन्तं च मुहुर्मुहुः । उत्थाय प्रणता भूत्वा चेदं पृच्छति भैरवी ॥ ३॥ श्रीभैरवी - भगवन् करुणाम्बोधे सर्वागमविशारद । त्वत्प्रसादान्मया सर्वाः श्रुता विद्याः सुरेश्वर ॥ ४॥ इदानीं श्रोतुमिच्छामि बालां त्रिपुरसुन्दरीम् । दयास्ति यदि मे देव वद विद्यां महेश्वर ॥ ५॥ श्रीभैरवः - श‍ृणु देवि ! प्रवक्ष्यामि पञ्चाङ्गं साधकेष्टदम् । पटलं पद्धतिं वर्म तथा नाम्नां सहस्रकम् ॥ ६॥ स्तवराजं महादेवि श‍ृणुष्वैकाग्रमानसा । श्रीबाला परमेशानी भुक्तिमुक्तिप्रदायिनी ॥ ७॥ राज्यं देयं शिरो देयं गृहं लक्ष्मीयुतं तथा सर्वं देयं महादेवि न देयमिदमुत्तमम् ॥ ८॥ अस्या विद्यायाः सदृशी विद्या नान्या कलौ युगे । श्रीबालात्रिपुराविद्या शीघ्रं सिद्धिप्रदा स्मृता ॥ ९॥ देया शिष्याय शान्ताय गुरुभक्तिरताय च । नाभक्ताय प्रदातव्या विद्येयं परमेश्वरि ॥ १०॥ मन्त्रोद्धारं तथा यन्त्रं प्रस्तारं ध्यानमेव च । प्रयोगान् संप्रवक्ष्यामि देवदेव्या महेश्वरि ॥ ११॥ प्रथमं श‍ृणु देवेशि मन्त्रोद्धारं फलप्रदम् । गोपनीयं प्रयत्नेन येन सिद्धिः प्रजायते ॥ १२॥ वाग्भवं कामराजश्च शक्तिमध्येऽभिधं न्यसेत् । नमोऽन्ते देवि बालाया मन्त्रोऽयं चाष्टवर्णकः ॥ १३॥ नापि विघ्नो न वा शौचो न वारनियमस्तथा । स्वयं सिद्धो महादेवि मन्त्रराजः कलौ युगे ॥ १४॥ दक्षिणामूर्तिपङ्क्त्यौ च मुनिश्छन्दः क्रमात् स्मृतम् । देवता त्रिपुरा बाला आद्यन्ते बीजशक्तिके ॥ १५॥ क्लीं कीलकं समादिष्टं धर्मकामार्थमुक्तये । शिरसि वदने देवि हृदये गुह्यदेशके ॥ १६॥ पादयोर्नाभिकमले सर्वाङ्गे च तथा न्यसेत् । ऋष्यादिकं महादेवि कुर्यान्न्यासविकल्पनाम् ॥ १७॥ करन्यासं षडङ्गं च बीजैः कुर्यान्महेश्वरि । अस्या ध्यानं प्रवक्ष्यामि साधकानां हितप्रदम् ॥ १८॥ रक्ताम्बरां चन्द्रकलावतंसां समुद्यदादित्यनिभां त्रिनेत्राम् । विद्याक्षमालाऽभयदानहस्तां ध्यायामि बालामरुणाम्बुजस्थाम् ॥ १९॥ इति ध्यात्वा महादेवीं जपेन्मत्रं सुसिद्धदम् । लक्षत्रयं पुरश्चर्याविधौ साधकसत्तमः ॥ २०॥ अथ वक्ष्यामि देवेशि यन्त्रोद्धारं सुदुर्लभम् । साधकस्य महादेव्या भुक्तिमुक्तिफलप्रदम् ॥ २१॥ बिन्दुत्रिकोणवसु(रस)कोणकनागपत्रवृत्तत्रयाञ्चितमहीसदनत्रयं च बालादिचक्रमिदमार्तिहरं गिरीशे ब्रह्मेन्द्रविष्णुनमितं गदितं मया ते ॥ एवं विलिखिते यन्त्रे पीठशक्तीः प्रपूजयेत् । इच्छाज्ञानक्रियाश्चैव कामिनी कामदायिनी ॥ २३॥ रती रतिप्रियानन्दा मनोन्मन्यपि चान्तिमा । पीठशक्तीरिमा इष्ट्वा पीठं तन्मनुना दिशेत् ॥ २४॥ व्योमपर्वततार्तीयं सदाशिवमहापदम् । पीठपद्मासनायान्ते नमोऽन्तः पीठमन्त्रकः ॥ २५॥ षोडशार्णस्ततो मूर्तौ क्लृप्तायां मूलमन्त्रतः । आवाह्य पूजयेद्देवीमुपचारैः पृथग्विधैः ॥ २६॥ देवीमिष्ट्वा मध्ययोनौ त्रिकोणे मतिपूर्वकम् । वामकोणे रतिं दक्षे प्रीतिमग्रे मनोभवाम् ॥ २७॥ योन्यां तु वह्निकोणादावङ्गानि परिपूजयेत् । मध्ययोन्यां बहिः पूर्वदिक्षु चाग्रे स्मरानपि ॥ २८॥ बाणदेवीस्तद्वदेव शक्तीरष्टासु योनिषु । सुभगाख्या भगा पश्चात्तृतीया भगसर्पिणी ॥ २९॥ भगमाला तथानङ्गाद्यानङ्गकुसुमा परा । अनङ्गमेखलानङ्गमदनेत्यष्टशक्तयः ॥ ३०॥ पद्मकेसरगा ब्राह्मीमुखाः पत्रेषु भैरवाः । दलाग्रेऽप्यष्ट पीठानि कामरूपाख्यमादिमम् ॥ ३१॥ मलयं कौलगिर्याख्यं चौहाराख्यं कुलान्तकम् । जालन्धरं तथौड्याणं देवकूटमथाष्टमम् ॥ ३२॥ भूगृहे च धरादिक्षु हेरुकं त्रिपुरान्तकम् । वेतालमग्निजिह्वं च कालान्तककपालिनौ ॥ ३३॥ एकपादं भीमरूपं मलयं हाटकेश्वरम् । शक्राद्यानायुधैः सर्वैः स्वस्वदिक्षु समर्चयेत् ॥ ३४॥ तद्बहिर्दिक्षु वटुकं योगिनीः क्षेत्रपालकम् । गणेशं विदिशासु वै वसून् सूर्यं शिवं तथा ॥ ३५॥ (सर्वभूतान् समभ्यर्च्य पूजयेदायुधांस्तथा) । बालां मध्ये विभाव्यादौ कामेश्वराङ्कमध्यगाम् ॥ ३६॥ मकारैः पञ्चभिः कौलः कौलाचारपरायणः । सम्पूजयेन्महादेवि साधको मन्त्रसाधकः ॥ ३७॥ बिन्दौ गन्धाक्षतैः पुष्पैर्धूपदीपादितर्पणैः । लयाङ्गमिदमाख्यातं प्रयोगान् श‍ृणु पार्वति ॥ ३८॥ यान् विधाय मनुः शीघ्रं सिद्धिभाग्भवति ध्रुवम् । स्तम्भनं मोहनं चैव मारणाकर्षणे तथा ॥ ३९॥ वशीकारं तथोच्चाटं शान्तिकं पौष्टिकं तथा । एतत्साधनमाचक्षे सारभूतं मनोः प्रिये ॥ ४०॥ अदेयं देव्यभक्ताय गोप्यं गुह्यतमः पशोः । १. प्रतिपद्दिवसे देवि ! स्नात्वा कृत्वाह्निकीं क्रियाम् ॥ ४१॥ मध्याह्ने निर्जनं गत्वा यथावदयुतावधि । होमो दशांशतः कार्यो घृतपायसबर्हकैः ॥ ४२॥ सन्तर्प्य देवताः सद्यः स्तम्भनं जायते ध्रुवम् । राजसूर्येन्दुवातानां दस्युवादिमुखेषु च ॥ ४३॥ २. दर्शे सायं श्मशाने तु जपेदुलूकविष्टरः । अयुतं तद्दशांशेन होमं सर्पिस्सुरान्वितैः ॥ ४४॥ भूताख्ये वासरे देवि गत्वा प्रेतालयं निशि ॥ ४५॥ चिताग्रे सञ्जपेद्विद्यां वीरेन्द्रः षोडशाक्षरीम् । अयुतं च हुनेन्मन्त्री चिताग्नौ घृतगुग्गुलम् ॥ ४६॥ चण्डालकेशसहितं म्रियते रिपुरुत्कटः । ४. अष्टाम्यां शुक्लपक्षे तु जपेद्रहसि साधकः ॥ ४७॥ अयुतं मूलविद्याया ध्यात्वा कान्तां मनोगताम् । होमो दशांशतः सर्पिर्लाक्षापुष्पवतीरजः ॥ ४८॥ करीरपूलगोधूमैः स्त्रीणामाकर्षणं भवेत् । ५. नवम्यां साधकः स्नात्वा कृत्वा कर्माह्निकं प्रिये ॥ ४९॥ अयुतं घृतमत्स्याण्डपद्ममुक्तैणरोमभिः । होमो विधेयो वरीशैर्वासवो दासतां व्रजेत् ॥ ५०॥ ६. चतुर्थ्यां कृष्णपक्षे तु जपेच्चन्द्रोदये शिवे । नदीतीरे मनुं वीरोऽयुतं शीर्षासनस्थितः ॥ ५१॥ दशांशेन हुनेत्तत्र घृतनीलोत्पलत्वचः । लवङ्गमरिचाम्लादीन् रिपोरुच्चाटनं भवेत् ॥ ५२॥ ७. पञ्चम्यां निशि देवेशि जपेदयुतसङ्ख्यया । हुनेद्दशांशतः सर्पिर्मत्स्यमत्स्याण्डखर्परान् ॥ ५३॥ महामयमहाभीति-महोपद्रवशान्तये । ८. महाष्टम्यां नरः स्नात्वा पीठे श्रेष्ठे दशाधिकाम् ॥ ५४॥ वीरो दशाङ्कसाहस्रीं हुनेत्तत्र दशांशतः । घृतखर्जूरमृद्वीका -नाघवल्लीदलस्रजः ॥ ५५॥ छागमांसं सरक्तं च महापुष्टिः प्रजायते । इदं रहस्यमाख्यातं सर्वतत्त्वनिरूपणम् ॥ ५६॥ सर्वस्वं मम देवेशि रहस्यं गोपयेत्कलौ । सूर्यादिवारेषु जपैर्दशसाहस्रसङ्ख्यकैः ॥ ५७॥ सर्वसिद्धिमवाप्नोति नात्र कार्या विचारणा । इत्येष पटलो दिव्यः स्नेहात् तव प्रकाशितः । गोप्याद्गोप्यो गोप्यतरो गोपनीयः स्वयोनिवत् ॥ ५८॥ इति श्रीमद्रुद्रयामलान्तर्गतं श्रीबालापटलं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Shri Bala Patalam
% File name             : bAlApaTalam.itx
% itxtitle              : bAlApaTalam
% engtitle              : bAlApaTalam
% Category              : devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : bAlAsaparyA saparyAkrama-nAmAvalI-stotrAdisaNgrahaH
% Indexextra            : (Scan)
% Latest update         : March 21, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org