श्रीबाला सहस्राक्षरीस्तोत्रम्

श्रीबाला सहस्राक्षरीस्तोत्रम्

ऐं नमः श्रीबालायै । ऐं नमो बालायै त्रिगुणरहितायै क्लीं शिवारूपिण्यै । शिवोर्ध्वगतायै । त्रिमात्रायै सौः सर्वदेवाधिदेवीश्वर्यै ऐं खं ऐं खं ऐं खं फट् ॐ क्लीं ॐ क्लीं ॐ क्लीं ॐ फट् हंसः सौः हंसः सौः सः सौः फट् ह्रां ह्रीं ह्रूं ऊर्ध्वाम्नायेश्वर्यै ख्फ्रें ह्फ्रें स्फ्रें ह्रीं ह्रूं ह्रैं ह्रौं फट् त्रीं ध्रीं प्रीं फ्रीं त्रैलोक्यविजयेश्वर्यै महाप्रकाशायै स्वाहा (शताक्षरी ।) ऐं ह्रीं ख्फ्रें ह्फ्रें ह्स्ख्फ्रें ॐ ह्रूं क्लीं रां रीं रूं सौः ओङ्काररूपिण्यै ऐङ्कारसंस्थितायै हंसः सोऽहं परमात्मा जगन्मयी यज्ञरूपिण्यै जनानन्ददायिन्यै त्रिजगतामधीश्वर्यै ह्रीं ह्रीं ह्रीं फट् फट् फट् शत्रुनाशिन्यै जयप्रदायै त्रिविद्याचक्रेश्वर्यै नरमुण्डमालाधारिण्यै नरचर्मावगुण्ठिन्यै नरास्थिहारिण्यै महादेवासनि संसारार्णवतारिणि मम शत्रुं भञ्जय भञ्जय तुरु तुरु मुरु मुरु हिरि हिरि मनोरथं पूरय पूरय ममाधिव्याधिं नाशय नाशय छिन्धि छिन्धि भिन्दि भिन्दि कुरुकुल्ले सर्वारिष्टं विनाशय विनाशय हेरि हेरि गेरि गेरि त्रासय त्रासय मम रिपून् भ्रामय भ्रामय खड्गेन खण्डं खण्डं कुरु कुरु । इषुणा मर्म भेदय भेदय । ऐं ख्रें ख्रैं ख्रों ख्रौः ख्रः रक्तवर्णशरीरे महाघोररावे शरबाणहस्ते वराभयाङ्कितचारुहस्ते हूँ हूँ हूँ फट् चतुर्दशभुवनमालिनि चतुर्दशविद्याधीश्वरि चतुर्वेदाध्यायिनि चातुर्वर्ण्य एकाकारकारिणि कान्तिदायिनि महाघोरघोरतरे अघोरामुखि अघोरमूर्ध्नि संस्थिते परापरपरब्रह्माधिरूढिनि ह्रीं ढ्रीं क्षीं फट् ॐ ऐं ॐ क्लीं ॐ सौः श्रीं ऐं ऐं ऐं ह्सैं शैं ॐ ह्रः फट् पञ्चप्रेतासने महामोक्षदात्री ॐ ह्रूं फट् ह्रः फट् छ्रां छ्रीं छ्रों ॐ जगद्योनिरूपे योनिसर्पिर्विभूषिणि योनिसृक्षिरभूषिणि योनिमालिनि योनिसङ्कोचिनि योनिमध्यगते द्रां द्रीं द्रूं क्षौं हः फट् क्षां यां रां लां वां शां हां ॐ । ॐ फट् ऐं ह्रूं फट् क्लीं हूँ फट् सौः हुँ फट् श्मशानवासिनि श्मशानभस्मलेपिनि श्मशानाङ्गारनिलये शवारूढे शवमांसभक्षमहाप्रिये शवपरितोव्यापितहाहाशब्दातिप्रिये डामरि भूतिनि योगिनि डाकिनि राक्षसि सहविहारिणि पराप्रसादगेहिनि भस्मीलेपकारविभूषिते फ्रं ख्फ्रें ह्स्फ्रें व्फ्रैं हस्व्फ्रें श्ख्फ्रे गां गीं गूं सः फट्क्म्रीं च्म्रीं ढ्म्रीं ह्म्रीं क्ष्म्रीं फट्गिरिनिवासिनि गिरिपुष्पसंशोभिनि गिरिपुत्रि गिरिधारिणि गीतवाद्यविमोहिनि त्रैलोक्यमोहिनि देवि दिव्याङ्गवस्त्रधारिणि दिव्यज्ञानप्रदे दिविषन्मातः सिद्धिप्रदे सिद्धिस्वरूपे सिद्धिविद्योतातीतातीते खमार्ग प्रचारिणि खगेश्वरि खड्गहस्तिनि खम्बीजमध्यगते ॐ ऐं ॐ ह्रीं ॐ श्रीं ॐ फट् तां तीं तूं तैं तौं तः हां हीं हूं हैं हौं हः वां वीं वूं वैं वौं वः च्फ्रें ह्फ्रें क्ष्फ्रें अं कं चं टं तं पं यं शं मातृकाचक्रचक्रे हासिनि ह्रां ह्रीं ह्रूं ह्रईं ह्रौं ह्रः श्लीं हूँ फट् अं आं ऐं इं ईं ऐं उं ऊं ऐं ऋं ॠं ऐं ऐं ऐं ॐ औं ऐं अं अः ऐं फट् । निर्वाणरूपे निर्वाणातीते निर्वाणदात्रि निरङ्कुशिनि निराकारे निरञ्जनावतारिणि षट्चक्रेश्वरि सहस्रात्मने महासूक्ष्मसूक्ष्मे सूक्ष्मातीतसूक्ष्मनामरूपिणि महाप्रलयान्त एकशेषसाक्षिणि संसाराब्धिदुःखतारिके सृष्टिस्थित्यन्तकारिके क्मांलांवुंयूं ग्मांलांवुंयूं स्मौंलां वुं यूं क्ष्मांलां वुं यूं ह्रीं धं छिन्धि सुबुद्धिं दद दद मोक्षमार्गं दर्शय दर्शय तवानुचरं कुरु कुरु हिरि हिरि धिमि धिमि धिमिं महाडमरुवादनमहाप्रिये आं हूँ हूँ हूँ हूँ फट् मम हृदये तिष्ठ तिष्ठ सुफलं देहि देहि ॥ ४७॥ सर्वतीर्थफलं प्रदापय प्रदापय सर्वदानफलं प्रापय प्रापय ज्योतिःस्वरूपिणि सर्वयोगफलं कुरु कुरु स्फ्रों क्रों ह्रीं ऐं क्लीं सौः । इति श्रीबाला सहस्राक्षरीस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Shri Bala Sahasrakshari Stotram
% File name             : bAlAsahasrAkSharIstotram.itx
% itxtitle              : bAlAsahasrAkSharIstotram
% engtitle              : bAlAsahasrAkSharIstotram
% Category              : devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : bAlAsaparyA saparyAkrama-nAmAvalI-stotrAdisaNgrahaH
% Indexextra            : (Scan)
% Latest update         : March 21, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org