श्रीबालासहस्रनामस्तोत्रम् १

श्रीबालासहस्रनामस्तोत्रम् १

श्रीदेव्युवाच - भगवन्भाषिताशेषसिद्धान्त करुणानिधे । बालात्रिपुरसुन्दर्याः मन्त्रनामसहस्रकम् ॥ १॥ श्रुत्वा धारयितुं देव ममेच्छा वर्ततेऽधुना । कृपया केवलं नाथ तन्ममाख्यातुमर्हसि ॥ २॥ ईश्वर उवाच - मन्त्रनामसहस्रं ते कथयामि वरानने । गोपनीयं प्रयत्नेन श‍ृणु तत्त्वं महेश्वरि ! ॥ ३॥ गुरुवन्दनं, श्रीमहागणेशवन्दनं च । अस्य श्रीबालात्रिपुरसुन्दरीदिव्यसहस्रनामस्तोत्रमहामन्त्रस्य ईश्वरऋषिः - अनुष्टुप्छन्दः - श्रीबालात्रिपुरसुन्दरी देवता । ऐं बीजं - सौः शक्तिः - क्लीं कीलकम् । मम श्रीबालात्रिपुरसुन्दरीप्रसादसिद्ध्यर्थे सहस्रनामस्तोत्रपारायणे विनियोगः ॥ करन्यासः - ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः । सौः मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः ।सौः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । ध्यानम् - ऐंकारासनगर्भितानलशिखां सौः क्लीं कलां बिभ्रतीं सौवर्णाम्बरधारिणीं वरसुधाधौतान्तरङ्गोज्ज्वलाम् । वन्दे पुस्तकपाशसाङ्कुशजपस्रग्भासुरोद्यत्करां तां बालां त्रिपुरां भजे त्रिनयनां षट्चक्रसञ्चारिणीम् ॥ ४॥ लमित्यादि पञ्चपूजा । स्तोत्रप्रारम्भः ओं सुभगा सुन्दरी सौम्या सुषुम्ना सुखदायिनी । मनोज्ञा सुमना रम्या शोभना ललिता शिवा ॥ ५॥ कान्ता कान्तिमती कान्तिः कामदा कमलालया । कल्याणी कमला हृद्या पेशला हृदयङ्गमा ॥ ६॥ सुभद्राख्यातिरमणी सर्वा साध्वी सुमङ्गला । रामा भव्यवती भव्या कमनीयाऽतिकोमला ॥ ७॥ शोभाभिरामा रमणी रमणीया रतिप्रिया । मनोन्मनी महामाया मातङ्गी मदिराप्रिया ॥ ८॥ महालक्ष्मीर्महाशक्तिर्महाविद्यास्वरूपिणी । महेश्वरी महानन्दा महानन्दविधायिनी ॥ ९॥ मानिनी माधवी माध्वी मदरूपा मदोत्कटा । आनन्दकन्दा विजया विश्वेशी विश्वरूपिणी ॥ १०॥ सुप्रभा कौमुदी कान्ता बिन्दुनादस्वरूपिणी । कामेश्वरी कामकला कामिनी कामवर्धिनी ॥ ११॥ भेरुण्डा चण्डिका चण्डी चामुण्डी मुण्डमालिनी । अणुरूपा महारूपा भूतेशी भुवनेश्वरी ॥ १२॥ चित्रा विचित्रा चित्राङ्गी हेमगर्भस्वरूपिणी । चैतन्यरूपिणी नित्या नित्यानित्यस्वरूपिणी ॥ १३॥ ह्रीङ्कारी कुन्डली धात्री विधात्री भूतसम्प्लवा । var - ह्रीङ्कारकुण्डली उन्मादिनी महामाली सुप्रसन्ना सुरार्चिता ॥ १४॥ var - महामारी परमानन्दनिष्यन्दा परमार्थस्वरूपिणी । योगीश्वरी योगमाता हंसिनी कलहंसिनी ॥ १५॥ कला कलावती रक्ता सुषुम्नावर्त्मशालिनी । विन्ध्याद्रिनिलया सूक्ष्मा हेमपद्मनिवासिनी ॥ १६॥ बाला सुरूपिणी माया वरेण्या वरदायिनी । विद्रुमाभा विशालाक्षी विशिष्टा विश्वनायिका ॥ १७॥ वीरेन्द्रवन्द्या विश्वात्मा विश्वा विश्वादिवर्धिनी । विश्वोत्पत्तिर्विश्वमाया विश्वाराध्या विकस्वरा ॥ १८॥ मदस्विन्ना मदोद्भिन्ना मानिनी मानवर्धनी । मालिनी मोदिनी मान्या मदहस्ता मदालया ॥ १९॥ मदनिष्यन्दिनी माता मदिराक्षी मदालसा । मदात्मिका मदावासा मधुबिन्दुकृताधरा ॥ २०॥ मूलभूता महामूला मूलाधारस्वरूपिणी । सिन्दूररक्ता रक्ताक्षी त्रिनेत्रा त्रिगुणात्मिका ॥ २१॥ वशिनी वाशिनी वाणी वरुणी वारुणीप्रिया । var - वारुणी अरुणा तरुणार्काभा भामिनी वह्निवासिनी ॥ २२॥ सिद्धा सिद्धेश्वरी सिद्धिस्सिद्धाम्बा सिद्धमातृका । सिद्धार्थदायिनी विद्या सिद्धाढ्या सिद्धसम्मता ॥ २३॥ वाग्भवा वाक्प्रदा वन्द्या वाङ्मयी वादिनी परा । त्वरिता सत्वरा तुर्या त्वरयित्री त्वरात्मिका ॥ २४॥ कमला कमलावासा सकला सर्वमङ्गला । भगोदरी भगक्लिन्ना भगिनी भगमालिनी ॥ २५॥ भगप्रदा भगानन्दा भगेशी भगनायिका । भगात्मिका भगावासा भगा भगनिपातिनी ॥ २६॥ भगावहा भगाराध्या भगाढ्या भगवाहिनी । भगनिष्यन्दिनी भर्गा भगाभा भगगर्भिणी ॥ २७॥ भगादिर्भगभोगादिः भगवेद्या भगोद्भवा । भगमाता भगाभोगाऽभगवेद्याऽभगोद्भवा ॥ २८॥ भगमाता १भगाकारा भगगुह्या भगेश्वरी । var - १भगकृता भगदेहा भगावासा भगोद्भेदा भगालसा ॥ २९॥ भगविद्या भगक्लिन्ना भगलिङ्गा भगद्रवा । सकला निष्कला काली कराली कलभाषिणी ॥ ३०॥ कमला हंसिनी काला करुणा करुणावती । भास्वरा भैरवी भासा भद्रकाली कुलाङ्गना ॥ ३१॥ रसात्मिका रसावासा रसस्यन्दा रसावाहा । कामनिष्यन्दिनी काम्या कामिनी कामदायिनी ॥ ३२॥ विद्या विधात्री विविधा विश्वधात्री २विधाविधा । var - २त्रिविधा विधा ३सर्वाङ्गसुन्दरी सौम्या ४लावण्यसरिदम्बुधिः ॥ ३३॥ var - ३सर्वाङ्गा सुन्दरी ४लावण्या चतुराङ्गी चतुर्बाहुश्चतुरा ५चारुहंसिनी । var - ५चारुहासिनी मन्त्रा मन्त्रमयी माता मणिपूरसमाश्रया ॥ ३४॥ मन्त्रात्मिका मन्त्रमाता मन्त्रगम्या ६सुमन्त्रिता । var - ६सुमन्त्रका पुष्पबाणा पुष्पजेत्री पुष्पिणी पुष्पवर्धिनी ॥ ३५॥ वज्रेश्वरी वज्रहस्ता पुराणी पुरवासिनी । तारा ७सुतरुणी तारा तरुणी ताररूपिणी ॥ ३६॥ var - ७च तरुणाकारा इक्षुचापा महापाशा शुभदा प्रियवादिनी । ८सर्वदा सर्वजननी सर्वार्था सर्वपावनी ॥ ३७॥ var - ८सर्वगा आत्मविद्या महाविद्या ब्रह्मविद्या विवस्वती । शिवेश्वरी शिवाराध्या शिवनाथा शिवात्मिका ॥ ३८॥ ९आत्मिका ज्ञाननिलया निर्भेदा निर्वृतिप्रदा । var - ९आत्मिकज्ञान निर्वाणरूपिणी १०नित्या नियमा निष्कला प्रभा ॥ ३९॥ var - १०पूर्णा श्रीफला श्रीप्रदा शिष्या श्रीमयी शिवरूपिणी । क्रूरा कुण्डलिनी कुब्जा कुटिला कुटिलालका ॥ ४०॥ महोदया महारूपा ११महामाया कलामयी । var - ११मही माही वशिनी सर्वजननी चित्रवासा विचित्रका ॥ ४१॥ सूर्यमण्डलमध्यस्था स्थिरा शङ्करवल्लभा । सुरभि१२स्सुमनस्सूर्या सुषुम्ना सोमभूषणा ॥ ४२॥ var - १२स्सुमहस्सूर्या सुधाप्रदा सुधाधारा सुश्रीस्सम्पत्तिरूपिणी । अमृता सत्यसङ्कल्पा सत्या षड्ग्रन्थिभेदिनी ॥ ४३॥ इच्छाशक्तिर्महाशक्तिः क्रियाशक्तिः प्रियङ्करी । लीला लीलालयाऽऽनन्दा सूक्ष्मबोधस्वरूपिणी ॥ ४४॥ सकला रसना सारा सारगम्या सरस्वती । परा परायणी पद्मा परनिष्ठा परापरा ॥ ४५॥ श्रीमती श्रीकरी व्योम्नी शिवयोनिः शिवेक्षणा । निरानन्दा निराख्येया निर्द्वन्द्वा निर्गुणात्मिका ॥ ४६॥ बृहती ब्राह्मणी ब्राह्मी ब्रह्माणी ब्रह्मरूपिणी । धृतिः स्मृतिः श्रुतिर्मेधा श्रद्धा पुष्टिः स्तुतिर्मतिः ॥ ४७॥ अद्वयाऽऽनन्दासम्बोधा वरा सौभाग्यरूपिणी । निरामया निराकारा जृम्भिणी स्तम्भिनी रतिः ॥ ४८॥ बोधिका कमला रौद्री द्राविणी क्षोभिणी मतिः । कुचेली कुचमध्यस्था मध्यकूट गतिः प्रिया ॥ ४९॥ कुलोत्तीर्णा कुलवती बोधा वाग्वादिनी सती । उमा प्रियव्रता लक्ष्मीर्वकुला कुलरूपिणी ॥ ५० विश्वात्मिका विश्वयोनिः विश्वासक्ता विनायका । ध्यायिनी नादिनी तीर्था १३शङ्करी मन्त्रसाक्षिणी ॥ ५१॥ var - १३शाङ्करी सन्मन्त्ररूपिणी हृष्टा शाङ्करी सुरशङ्करी । सुन्दराङ्गी सुरावासा सुरवन्द्या सुरेश्वरी ॥ ५२॥ १४सुवर्णवर्णा सत्कीर्तिः सुवर्णा वर्णरूपिणी । var - १४सुवर्णा वर्णसत्कीर्तिः ललिताङ्गी वरिष्ठा श्रीरस्पन्दा स्पन्दरूपिणी ॥ ५३॥ शाम्भवी सच्चिदानन्दा सच्चिदानन्दरूपिणी । जयिनी विश्वजननी विश्वनिष्ठा विलासिनी ॥ ५४॥ भ्रूमध्याखिलनिष्पाद्या निर्गुणा गुणवर्धिनी । हृल्लेखा भुवनेशानी १५भुवना भुवनात्मिका ॥ ५५॥ var - १५भवना भवनात्मिका विभूतिर्भुतिदा भूतिः सम्भूतिर्भूतिकारिणी । ईशानी शाश्वती शैवी शर्वाणी शर्मदायिनी ॥ ५६॥ भवानी भावगा भावा भावना भावनात्मिका । हृत्पद्मनिलया शूरा स्वरावृत्तिः स्वरात्मिका ॥ ५७॥ सूक्ष्मरूपा परानन्दा स्वात्मस्था विश्वदा शिवा । परिपूर्णा दयापूर्णा मदधूर्णितलोचना ॥ ५८॥ शरण्या तरुणार्काभा मधुरक्ता मनस्विनी । अनन्ताऽनन्तमहिमा नित्यतृप्ता निरञ्जना ॥ ५९॥ अचिन्त्या १६शक्तिचिन्त्यार्था चिन्त्याचिन्त्यस्वरूपिणी । var - १६शक्तिश्चिन्त्या जगन्मयी जगन्माता जगत्सारा जगद्भवा ॥ ६०॥ आप्यायिनी परानन्दा कूटस्थाऽऽवासरूपिणी । ज्ञानगम्या ज्ञानमूर्तिः ज्ञापिनी ज्ञानरूपिणी ॥ ६१॥ खेचरी खेचरीमुद्रा खेचरीयोगरूपिणी । अनाथनाथा निर्नाथा घोराऽघोरस्वरूपिणी ॥ ६२॥ सुधाप्रदा सुधाधारा सुधारूपा सुधामयी । दहरा दहराकाशा दहराकाशमध्यगा ॥ ६३॥ माङ्गल्या मङ्गलकरी महामाङ्गल्यदेवता । माङ्गल्यदायिणी मान्या सर्वमङ्गलदायिनी ॥ ६४॥ स्वप्रकाशा १७महाभासा भामिनी भवरूपिणि । var - १७महाभूषा कात्यायनी कलावासा १८पूर्णकामा यशस्विनी ॥ ६५॥ var - १८पूर्णा कामा १९अर्थावसाननिलया नारायणमनोहरा । var - १९अर्थाऽवसाननिलया मोक्षमार्गविधानज्ञा विरिञ्चोत्पत्तिभूमिका ॥ ६६॥ अनुत्तरा महाराध्या दुष्प्रापा दुरतिक्रमा । शुद्धिदा कामदा सौम्या ज्ञानदा मानदायिनी ॥ ६७॥ स्वधा स्वाहा सुधा मेधा मधुरा मधुमन्दिरा । निर्वाणदायिनी श्रेष्ठा शर्मिष्ठा शारदार्चिता ॥ ६८॥ सुवर्चला सुराराध्या शुद्धसत्वा सुरार्चिता । स्तुतिः स्तुतिमयी स्तुत्या स्तुतुरूपा स्तुतिप्रिया ॥ ६९॥ कामेश्वरी कामवती कामिनी कामरूपिणी । आकाशगर्भा ह्रिङ्कारी कङ्काली कालरूपिणी ॥ ७०॥ विष्णुपत्नी विशुद्धार्था विश्वरूपेशवन्दिता । विश्ववेद्या महावीरा विश्वघ्नी विश्वरूपिणी ॥ ७१॥ २०कुशलाढ्या २१शीलवती शैलस्था शैलरूपिणी । var - २०सुशीलाढ्या - २१शैलवती रुद्राणी २२चण्डी खट्वाङ्गी डाकिनी साकिनी प्रभा ॥ ७२॥ var - २२चण्डखट्वाङ्गी नित्या निर्वेदखट्वाङ्गी जननी जनरूपिणी । तलोदरी जगत्सूत्री जगती ज्वलिनी ज्वली ॥ ७३॥ साकिनी सारसंहृद्या सर्वोत्तीर्णा सदाशिवा । स्फुरन्ती स्फुरिताकारा स्फूर्तिस्स्फुरणरूपिणी ॥ ७४॥ शिवदूती शिवा शिष्टा शिवज्ञा शिवरूपिणी । रागिणी रञ्जनी रम्या रजनी रजनीकरा ॥ ७५॥ विश्वम्भरा विनीतेष्टा विधात्री विधिवल्लभा । विद्योतनी विचित्रार्था विश्वाद्या विविधाभिधा ॥ ७६॥ विश्वाक्षरा सरसिका विश्वस्थाऽतिविचक्षणा । ब्रह्मयोनिर्महायोनिः कर्मयोनिस्त्रयीतनुः ॥ ७७॥ हाकिनी हारिणी सौम्या रोहिणी रोगनाशनी । श्रीप्रदा श्रीश्रीधरा च श्रीकरा २३श्रीमती प्रिया ॥ ७८॥ var - २३श्रीमतिः श्रिया २४श्रीमती श्रीकरी श्रेयान् श्रेयसी २५च सुरेश्वरी । var - २४श्रीमाता - २५या कामेश्वरी कामवती कामगिर्यालयस्थिता ॥ ७९॥ रुद्रात्मिका रुद्रमाता रुद्रगम्या रजस्वला । अकारषोडशान्तस्था २६भैरवी ह्लादिनी परा ॥ ८०॥ var - २६भैरवाह्लादिनी कृपादेहाऽरुणा नाथा सुधाबिन्दु२७समन्विता । var - २७समाश्रिता काली कामकला कन्या पार्वती पररूपिणी ॥ ८१॥ मायावती घोरमुखी २८नादिनी दीपिनी शिवा । var - २८वादिनी मकारा२९मृतचक्रेशी महासेना विमोहिनी ॥ ८२॥ var - २९मातृचक्रेशी उत्सुकाऽनुत्सुका हृष्टा ह्रीङ्कारी चक्रनायिका । रुद्रा भवानी चामुण्डी ह्रीङ्कारी सौख्यदायिनी ॥ ८३ गरुडा ३०गरुडी ३१कृष्णा सकला ब्रह्मचारिणी । var - ३०गारुडी ३१ज्येष्ठा कृष्णाङ्गा वाहिनी कृष्णा खेचरी कमलाप्रिया ॥ ८४॥ भद्रिणी रुद्रचामुण्डा ह्रीङ्कारी सौभगा ध्रुवा । ३२गोरुडी गारुडी ज्येष्ठा ३३स्वर्गगा ३४ब्रह्मचारिणी ॥ ८५॥ var - ३२गरुडी ३३स्वर्गदा ३४ब्रह्मवादिनी पानानुरक्ता पानस्था भीमरूपा भयापहा । रक्ता चण्डा सुरानद्ना त्रिकोणा पानदर्पिता ॥ ८६॥ महोत्सुका क्रतुप्रीता कङ्काली कालदर्पिता । सर्ववर्णा सुवर्णाभा परामृतमहार्णवा ॥ ८७॥ योग्यार्णवा नाघबुद्धिर्वीरपाना नवात्मिका । द्वादशान्तसरोजस्था निर्वाणसुखदायिनी ॥ ८८॥ आदिसत्त्वा ध्यानसत्त्वा श्रीकण्ठस्वान्तमोहिनी । परा घोरा करालाक्षी स्वमूर्तिर्मेरुनायिका ॥ ८९॥ आकाशलिङ्गसम्भूता परामृतरसात्मिका । शाङ्करी शाश्वती रुद्रा ३५कपालकुलदीपिका ॥ ९०॥ var - ३५कपाला कुलदीपिका विद्यातनुर्मन्त्रतनुश्चण्डा मुण्डा सुदर्पिता । वागीश्वरी योगमुद्रा त्रिखण्डा सिद्धमण्डिता ॥ ९१॥ श‍ृङ्गारपीठनिलया काली मातङ्गकन्यका ॥ संवर्तमण्डलान्तस्था भुवनोद्यानवासिनी ॥ ९२॥ पादुकाक्रमसन्तृप्ता भैरवस्थाऽपराजिता । निर्वाणसौरभा दुर्गा महिषासुरमर्दिनी ॥ ९३॥ भ्रमराम्बा शिखरिका ब्रह्मविष्ण्वीशतर्पिता । उन्मत्तहेलारसिका योगिनी योगदर्पिता ॥ ९४॥ सन्तानानन्दिनी बीजचक्रा परमकारुणी । खेचरी नायिका योग्या परिवृत्तातिमोहिनी ॥ ९५॥ शाकम्भरी सम्भवित्री स्कन्दानन्दी मदार्पिता । क्षेमङ्करी सुमाश्वासा स्वर्गदा ३६बिन्दुकारुणी ॥ ९६॥ var - ३६बिन्दुकारिणी चर्चिता चर्चितपदा चारुखट्वाङ्गधारिणी । ३७असुरा मन्त्रितपदा भामिनी भवरूपिणी ॥ ९७॥ var - ३७अघोरा उषा सङ्कर्षिणी धात्री चोमा कात्यायनी शिवा । सुलभा दुर्लभा शास्त्री महाशास्त्री शिखण्डिनी ॥ ९८॥ योगलक्ष्मीर्भोगलक्ष्मीः राज्यलक्ष्मीः कपालिनी । देवयोनिर्भगवती धन्विनी नादिनीश्वरी ॥ ९९॥ ३८मन्त्रात्मिका महाधात्री बलिनी केतुरूपिणी । var - ३८क्षेत्रात्मिका सदानन्दा सदाभद्रा फल्गुनी रक्तवर्षिणी ॥ १००॥ मन्दारमन्दिरा तीव्रा ग्राहिका सर्वभक्षिणी । अग्निजिह्वा महाजिह्वा शूलिनी शुद्धिदा परा ॥ १०१॥ सुवर्णिका कालदूती देवी कालस्वरूपिणी । ३९शङ्खिनी ४०नयनी गुर्वी वाराही हुम्फडात्मिका ॥ १०२॥ var - ३९कुम्भिनी ४०शयनी उग्रात्मिका पद्मवती धूर्जटी चक्रधारिणी । देवी तत्पुरुषा शिक्षा ४१साध्वी स्त्रीरूपधारिणी ॥ १०३॥ var - ४१माध्वी दक्षा दाक्षायणी दीक्षा मदना मदनातुरा । धिष्ण्या हिरण्या सरणिः धरित्री धररूपिणी ॥ १०४॥ वसुधा वसुधाच्छाया वसुधामा सुधामयी । श‍ृङ्गिणी भीषणा सान्द्री प्रेतस्थाना मतङ्गिनी ॥ १०५॥ खण्डिनी योगिनी तुष्टिः नादिनी भेदिनी नदी । खट्वाङ्गिनी कालरात्रिः मेघमाला धरात्मिका ॥ १०६॥ भापीठस्था भवद्रपा महाश्रीर्धूम्रलोचना । सुखदा गन्धिनी बन्धुर्बान्धिनी बन्धमोचिनी ॥ १०७॥ सावित्री सत्कृतिः कर्त्री ४२चोमा माया महोदया । var - ४२क्षमा ४३गन्धर्वी सुगुणाकारा सद्गुणा गुणपूजिता ॥ १०८॥ var - ४३गणेश्वरी गणाकारा निर्मला गिरिजा शब्दा शर्वाणी शर्मदायिनी । एकाकिनी सिन्धुकन्या काव्यसूत्रस्वरूपिणी ॥ १०९॥ अव्यक्तरूपिणी व्यक्ता योगिनी पीठरूपिणी । निर्मदा धामदाऽऽदित्या नित्या सेव्याऽक्षरामिका ॥ ११०॥ तपिनी तापिनी दीक्षा शोधिनी शिवदायिनी । स्वस्ति स्वस्तिमती बाला कपिला विस्फुलिङ्गिःनी ॥ १११॥ अर्चिष्मती द्युतिमती कौलिनी कव्यवाहिनी । जनाश्रिता विष्णुविद्या मानसी विन्ध्यवासिनी ॥ ११२॥ विद्याधरी लोकधात्री सर्वा सारस्वरूपिणी । पापघ्नी सर्वतोभद्रा त्रिस्था शक्तित्रयात्मिका ॥ ११३॥ त्रिकोणनिलया त्रिस्था त्रयीमाता ४४त्रयीपतिः । var - ४४त्रयीतनुः त्रयीविद्या त्रयीसारा त्रयीरूपा त्रिपुष्करा ॥ ११४॥ त्रिवर्णा त्रिपुरा त्रिश्रीः त्रिमूर्तिस्त्रिदशेश्वरी । त्रिकोणसंस्था त्रिविधा त्रिस्वरा त्रिपुराम्बिका ॥ ११५॥ त्रिविधा त्रिदिवेशानी त्रिस्था त्रिपुरदाहिनी । जङ्घिनी स्फोटिनी रफूर्तिः स्तम्भिनी शोषिणी प्लुता ॥ ११६॥ ऐङ्काराख्या वामदेवी खण्डिनी चण्डदण्डिनी । क्लींकारी वत्सला हृष्टा सौःकारी मदहंसिका ॥ ११७॥ वज्रिणी द्राविणी जैत्री श्रीमती गोमती ध्रुवा । परतेजोमयी संवित्पूर्णपीठनिवासिनी ॥ ११८॥ त्रिधात्मा त्रिदशाध्यक्षा त्रिघ्नी त्रिपुरमालिनी । त्रिपुराश्रीस्त्रिजननी त्रिभूस्त्रैलोक्यसुन्दरी ॥ ११९॥ कुमारी कुण्डली धात्री बाला भक्तेष्टदायिनी । कलावती भगवती भक्तिदा भवनाशिनी ॥ १२०॥ सौगन्धिनी सरिद्वेणी पद्मरागकिरीटिनी । तत्त्वत्रयी तत्त्वमयी मन्त्रिणी मन्त्ररूपिणी ॥ १२१॥ सिद्धा श्रीत्रिपुरावासा बालात्रिपुरसुन्दरी । (फलश्रुतिः) बालात्रिपुरसुन्दर्या मन्त्रनामसहस्रकम् ॥ १२२॥ कथितं देवदेवेशि सर्वमङ्गलदायकम् । सर्वरक्षाकरं देवि सर्वसौभाग्यदायकम् ॥ १२३॥ सर्वाश्रयकरं देवि सर्वानन्दकरं वरम् । सर्वपापक्षयकरं सदा विजयवर्धनम् ॥ १२४॥ सर्वदा श्रीकरं देवि सर्वयोगीश्वरीमयम् । सर्वपीठमयं देवि सर्वानन्दकरं परम् ॥ १२५॥ सर्वदौर्भाग्यशमनं सर्वदुःखनिवारणम् । सर्वाभिचारदोषघ्नं परमन्त्रविनाशनम् ॥ १२६॥ परसैन्यस्तम्भकरं शत्रुस्तम्भनकारणम् । महाचमत्कारकरं महाबुद्धिप्रवर्धनम् ॥ १२७॥ महोत्पातप्रशमनं महाज्वरनिवारणम् । महावश्यकरं देवि महासुखफलप्रदम् ॥ १२८॥ एवमेतस्य मन्त्रस्य प्रभावो वर्णितुं मया । न शक्यते वरारोहे कल्पकोटि शतैरपि ॥ १२९॥ यः पठेत्सङ्गमे नित्यं सर्वदा मन्त्रसिद्धिदम् ॥ (विष्णुयामले) Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : bAlAsahasranAmastotram 1
% File name             : bAlAsahasranAmastotram.itx
% itxtitle              : bAlAsahasranAmastotram 1 (viShNuyAmalAntargatam subhagA sundarI saumyA)
% engtitle              : bAlAsahasranAmastotram 1
% Category              : sahasranAma, devii, devI, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : Vishnuyamala tantra, bAlAsaparyA
% Indexextra            : (stotramanjari 1, Scan)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : June 29, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org