श्रीबालास्तवराजः २

श्रीबालास्तवराजः २

भजे निरामयं वस्तु जगत्त्रयविमोहनम् । अशेषव्यवहाराणां स्वामिनीं संविदं पराम् ॥ १॥ उद्यत्सूर्यसहस्राभां दाडिमीकुसुमप्रभाम् । जपाकुसुमसङ्काशां पद्मरागघसमप्रभाम् ॥ २॥ विद्युत्पुञ्जनिभां तप्तकाञ्चनाभां सुरेश्वरीम् । रक्तोत्पलदलाकारपादपल्लवराजिताम् ॥ ३॥ अनर्घ्यरत्नखचितमञ्जीरचरणद्वयाम् । पादाङ्गुलीयकक्षिप्तरत्नतेजोविराजिताम् ॥ ४॥ कदलीललितस्तम्भसुकुमारोरुकोमलाम् । अलक्ष्यमध्यमां निम्ननाभिं शातोदरीं पराम् ॥ ५॥ अनर्घ्यमौक्तिकस्यूतहारभारविराजिताम् । उद्यदादित्यसङ्काशताटङ्ककुसुमप्रभाम् ॥ ६॥ पूर्णचन्द्रमुखीं पद्मवदनां वरनासिकाम् । स्फुरन्मादनकोदण्डसुभ्रुवं पद्मलोचनाम् ॥ ७॥ ललाटपट्टसंराजद्रत्नाढ्यतिलकाञ्चिताम् । मुक्तामाणिक्यघटितमकुटस्थलकिङ्किणीम् ॥ ८॥ स्फुरच्चन्द्रकलाराजन्मकुटां लोचनत्रयीम् । प्रवालपल्लवलसद्बाहुवल्लीचतुष्टयाम् ॥ ९॥ इक्षुकोदण्डपुष्पेषुपाशाङ्कुशचतुर्भुजाम् । सर्वदेवमयीं बालां श्रीमत्त्रिपुरसुन्दरीम् ॥ १०॥ सर्वतीर्थमयीं विद्यां सर्वकामप्रपूरणीम् । सर्वाम्नायमयीं विद्यां सर्वदेवोपशोभिताम् ॥ ११॥ एवं ध्यात्वा परां बालां वामनासापुटक्रमात् । त्रिकोणमुद्रया बिन्दौ महापद्ममनुस्मरेत् ॥ १२॥ आवाह्य बालां तन्मन्त्रं पठन्पीठे स्थितां स्मरेत् ॥ १३॥ इति मन्त्ररहस्यान्तर्गतं श्रीबालास्तवराजः (२) सम्पूर्णः । Proofread by PSA Easwaran
% Text title            : Shri Bala Stavaraja  2
% File name             : bAlAstavarAjaH2.itx
% itxtitle              : bAlAstavarAjaH 2 (mantrarahasyAntargataM bhaje nirAmayaM)
% engtitle              : bAlAstavarAjaH 2
% Category              : devii, dashamahAvidyA, devI, stavarAja
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : bAlAsaparyA saparyAkrama-nAmAvalI-stotrAdisaNgrahaH, mantrarahasya
% Indexextra            : (Scan)
% Latest update         : March 21, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org