श्रीबालास्तोत्रम् ५

श्रीबालास्तोत्रम् ५

स्फटिकरजतवर्णं मौक्तिकामाल्यभूषं अमृतकलशविद्याज्ञानमुद्राः कराग्रैः । दधतमृषभकक्ष्यं चन्द्रचूडं त्रिनेत्रं विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥ १॥ एङ्कारैकसमस्तशत्रुरचनामावेद्य मूर्तिप्रदां ऐश्वर्यादिकमष्टभोगफलदामैश्वर्यदां पुष्पिणीम् । ऐन्द्रव्याकरणादिशास्त्रवरदामैरावताराधितां ऐशानीं भुवनत्रयस्य जननीमैङ्कारिणीमाश्रये ॥ २॥ क्लीङ्कारैकसमस्तवश्यकरिणीं क्लीं पञ्चबाणात्मिकां क्लीं विद्रारणकारिणीं वरशिवां क्लिन्नां शिवालिङ्गिताम् । क्लीबोऽपि प्रणमन्भवानि भवतीं ध्यात्वा हृदम्भोरुहे क्लिन्नाशेषवशीकरो भवति यत्क्लीङ्कारिणीं नौम्यहम् ॥ ३॥ सौः शब्दप्रथितामरादिविनुतां सूक्तिप्रकाशप्रदां सौभाग्याम्बुधिमन्थनामृतरसां सौन्दर्यसम्पत्करीम् । सान्निध्यं दधतीं सदा प्रणमतां साम्राज्यलक्ष्मीप्रदां सौः काराङ्कितपादपङ्कजयुगां सौषुम्नगां नौम्यहम् ॥ ४॥ इति श्रीबालास्तोत्रम् (५) सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Shri Bala Stotram  5
% File name             : bAlAstotram5.itx
% itxtitle              : bAlAstotram 5 (sphaTikarajatavarNam)
% engtitle              : bAlAstotram 5
% Category              : devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : bAlAsaparyA saparyAkrama-nAmAvalI-stotrAdisaNgrahaH
% Indexextra            : (Scan)
% Latest update         : March 21, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org