% Text title : Shri Bala Trailokyavijaya Kavacham % File name : bAlAtrailokyavijayakavacham.itx % Category : devii, dashamahAvidyA, devI, kavacha % Location : doc\_devii % Proofread by : PSA Easwaran psaeaswaran at gmail.com % Description/comments : बालासपर्या सपर्याक्रम-नामावली-स्तोत्रादिसण्ग्रहः % Latest update : March 21, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Bala Trailokyavijaya Kavacham ..}## \itxtitle{.. shrIbAlAtrailokyavijayakavacham ..}##\endtitles ## श्रीभैरव उवाच\- अधुना ते प्रवक्ष्यामि कवचं मन्त्रविग्रहम् । त्रैलोक्यविजयं नाम रहस्यं देवद्रुलभम् ॥ 1॥ श्रीदेव्युवाच\- या देवी त्र्यक्षरी बाला चित्कला श्रीसरस्वती । महाविद्येश्वरी नित्या महात्रिपुरसुन्दरी ॥ 2॥ तस्याः कवचमीशान मन्त्रगर्भं परात्मकम् । त्रैलोक्यविजयं नाम श्रोतुमिच्छामि तत्त्वतः ॥ 3॥ श्रीभैरव उवाच\- देवदेवि महादेवि बालाकवचमुत्तमम् । मन्त्रगर्भं परं तत्त्वं लक्ष्मीसंवर्धनं महत् (परम्) ॥ 4॥ सर्वस्वं मे रहस्यं तु गुह्यं त्रिदशगोपितम् । प्रवक्ष्यामि तव स्नेहान्नाख्येयं यस्य कस्यचित् ॥ 5॥ (यद्धृत्वा कवचं देव्या मातृकाक्षरमण्डितम् । नारायणोऽपि दैत्येन्द्रान् जघान रणमण्डले ॥ 6॥ त्र्यम्बकः कामदेवं च बलं शक्रो जघान हि । कुमारस्तारकं दैत्यमन्धकं चन्द्रशेखरः ॥ 7॥ अवधीद्रावणं रामो वातापिं कुम्भसम्भवः । कवचस्यास्य देवेशि धारणात्पठनादपि ॥ 8॥ स्रष्टा प्रजापतिर्ब्रह्मा विष्णुस्त्रैलोक्यपालकः । शिवोऽणिमादिसिद्धीशो मघवान् देवनायकः ॥ 9॥ सूर्यस्तेजोनिधिर्देवि चन्द्रस्ताराधिपः स्थितः । वह्निर्महोर्मिनिलयो वरुणोऽपि दिशां पतिः ॥ 10॥ समीरो बलवांल्लोके यमो धर्मनिधिः स्मृतः । कुबेरो निधिनाथोऽस्ति नैरृतिः सर्वराक्षसान् ॥ 11॥ ईश्वरः शङ्करो रुद्रो देवि रत्नाकरोऽम्बुधिः । अस्य स्मरणमात्रेण कुले तस्य कुलेश्वरि ॥ 12॥ आयुः कीर्तिः प्रभा लक्ष्मीर्वृद्धिर्भवति सन्ततम् । कवचं सुभगं देवि बालायाः कौलिकेश्वरि ॥) 13॥ ऋषिः स्याद्दक्षिणामूर्तिः पङ्क्तिश्छन्द उदाहृतः । बाला सरस्वती देवि देवता त्र्यक्षरी स्मृता ॥ 14॥ बीजं तु वाग्भवं प्रोक्तं शक्तिः शक्तिरुदाहृता । कीलकं कामराजं तु फडाशाबन्धनं तथा । भोगापवर्गसिद्ध्यर्थं विनियोगः प्रकीर्तितः ॥ 15॥ अकुलकुलमयन्ती चक्रमध्ये स्फुरन्ती मधुरमधु पिबन्ती कण्टकान् भक्षयन्ती । दुरतिमपहरन्ती साधकान् पोषयन्ती जयतु जयतु बाला सुन्दरी क्रीडयन्ती ॥ ऐं बीजं मे शिरः पातु क्लीं बीजं भ्रुकुटीं मम । सौः भालं पातु मे बाला ऐं क्लीं सौः नयने मम ॥ 1॥ अं AM इं IM श्रुती पातु बाला पञ्चाक्षरी मम । उं UM ऋं ॠं सदा पातु मम नासापुटद्वयम् ॥ 2॥ लृं लॄं एं ऐं पातु गण्डौ ऐं क्लीं सौः त्रिपुराम्बिका । OM औं अं अः मुखं पातु सौः क्लीं ऐं त्रिपुरेश्वरी ॥ 3॥ कं खं गं घं डं करौ मे सौः क्लीं ऐं भगमालिनी । चं छं ज झं ञं मे पातु बाहू सौः सर्वसिद्धिदा ॥ 4॥ टं ठं डं ढं णं मे पातु वक्षः क्लीं वीरनायिका । तं थं दं धं नं मे पातु ऐं कुक्षौ कुलनायिका ॥ 5॥ पं फं बं भं मं मे पातु पार्श्वौ परमसुन्दरी । यं रं लं वं पातु पृष्ठं सौः क्लीं ऐं विश्वमातृका ॥ 6॥ शं षं सं हं पातु नाभिं सौः सौः सौः त्रिगुणात्मिका । लं क्षं कटिं सदा पातु क्लीं क्लीं क्लीं मातृकेश्वरी ॥ 7॥ ऐं ऐं ऐं पातु लिङ्गं मे भगलिङ्गामृत्श्वरी । ऐं क्लीं गुह्यं सदा पातु भगलिङ्गस्वरूपिणी ॥ 8॥ सौः ऐं ऊरू सदा पातु वेदमाताऽष्टसिद्धिदा । सौः ऐं जानु सदा पातु महामुद्राभिमुद्रिता ॥ 9॥ सौः ऐं क्लीं पातु मे जङ्घे बाला त्रिभुवनेश्वरी । ऐं ऐं सौः सौः पातु गुल्फौ त्रैलोक्यविजयप्रदा ॥ 10॥ ऐं ऐं क्लीं क्लीं पातु पादौ बाला त्र्यक्षररूपिणी । शिरसः पादपर्यन्तं सर्वावयवसंयुतम् ॥ 11॥ पायात्पादादि शीर्षान्तं ऐं क्लीं सौः सकलं वपुः । ब्राह्मी मां पूर्वतः पातु वह्नौ नारायणी तथा ॥ 12॥ माहेश्वरी दक्षिणेऽव्यान्नैरृत्ये चण्डिकाऽवतु । पश्चिमे पातु कौमारी वायव्ये चापराजिता ॥ 13॥ वाराही तूत्तरे पायादीशान्यां नारसिंहका । प्रभाते भैरवी पातु मध्याह्ने योगिनी क्रमात् ॥ 14॥ सायं मां वटुकः पायादर्धरात्रे शिवोऽवतु । निशान्ते सर्वगा पातु सर्वदा चक्रनायिका ॥ 15॥ रणे राजकुले द्यूते विवादे शत्रुसङ्कटे । सर्वत्र सर्वतः पातु ऐं क्लौ सौः बीजभूषिता ॥ 16॥ इतीदं कवचं दिव्यं बालायाः सारमुत्तमम् । मन्त्रविद्यामयं तत्त्वं मातृकाक्षरभूषितम् ॥ 17॥ ब्रह्मविद्यामयं ब्रह्मसाधनं मन्त्रसाधनम् । यः पठेत्सततं भक्त्या धारयेद्वा महेश्वरि ॥ 18॥ तस्य सर्वार्थसिद्धिः स्यात् साधकस्य न संशयः । रवौ भूर्जे लिखित्वेदं अर्चयेद्धारयेत्ततः ॥ 19॥ वन्ध्यापि काकवन्ध्यापि मृतवत्सापि पार्वति । लभेत्पुत्रान् महावीरान् मार्कण्डेयसमायुषः ॥ 20॥ वित्तं दरिद्रो लभते मतिमानयशःस्त्रियः । य एतद्धारयेद्वर्म सङ्ग्रामे स रिपून् जयेत् ॥ 21॥ जित्वा वैरिकुलं घोरं कल्याणं गृहमाविशेत् । बाहौ कण्ठे तथा देवि धारयेन्मूर्ध्नि सन्ततम् ॥ 22॥ इह लोके धनारोग्यं परमायुर्यशः श्रियम् । प्राप्य भक्त्या नरो भोगानन्ते याति परं पदम् ॥ 23॥ इदं रहस्यं परमं सर्वतत्त्वेषु ह्युत्तमम् । गुह्याद्गुह्यमिमं नित्यं गोपनीयं स्वयोनिवत् ॥ 24॥ (रुद्रयामले) (1\-16 श्लोकेषु पाठभेदः \- अं AM इं IM श्रुती पातु बाला कामेश्वरी मम । उं उं ऋं ॠं सदा पातु मम नासापुटद्वयम् ॥ 2॥ लृं लॄं एं ऐं पातु गण्डौ ऐं क्लीं सौः त्रिपुराम्बिका । OM औं अं अः मुखं पातु क्लीं ऐं सौः त्रिपुरेश्वरी ॥ 3॥ कं खं गं घं ङं करौ मे सौः ऐं क्लीं शत्रुमर्दिनी । चं छं जं झं ञं पातु मे कुक्षिं ऐं कुलनायिका ॥ 4॥ टं ठं डं ढं णं पातु मे वक्षः क्लीं भगमालिनी । तं थं दं धं नं पातु मे बाहू सौः जयदायिनी ॥ 5॥ पं फं बं भं मं मे पातु पार्श्वे परमसुन्दरी । यं रं लं वं पातु पृष्ठं ऐं क्लीं सौः विश्वमातृका ॥ 6॥ शं षं सं हं पातु नाभिं भगवत्यमृतेश्वरी । लं क्षं कटिं सदा पातु क्लीं क्लीं क्लीं मातृकेश्वरी ॥ 7॥ ऐं ऐं ऐं पातु मे लिङ्गं भगं मे भगगर्भिणी । सौः सौः सौः पातु मे ऊरू वीरमाताऽष्टसिद्धिदा ॥ 8॥ सौः ऐं क्लीं जानू मे पातु महामुद्राभिमुद्रिता । सौः क्लीं ऐं पातु मे जङ्घे बाला त्रिभुवनेश्वरी ॥ 9॥ क्लीं ऐं सौः पातु गुल्फौ मे त्रैलोक्यविजयप्रदा । ऐं क्लीं सौः पातु मे पादौ बाला त्र्यक्षररूपणी ॥ 10॥ शीर्षादिपादपर्यन्तं सर्वावयवसंयुतम् । पायात्पाय्वादि शीर्षाङ्गं ऐं क्लीं सौः सकलं वपुः ॥ 11॥ ब्राह्मी मां पूर्वतः पातु वह्नी वाराहिकाऽवतु । महेश्वरी दक्षिणे च इन्द्राणी पातु नैरृतौ ॥ 12॥ पश्चिमे पातु कौमारी वायव्ये चण्डिकाऽवतु । वैष्णवी पातु कौबेर्यां ईशान्यां नारसिंहिका ॥ 13॥ प्रभाते भैरवी पातु मध्याह्ने योगिनी तथा । सापाह्ने वटुका पातु अर्धरात्रे शिवाऽवतु ॥ 14॥ निशान्ते सर्वगा पातु सर्वदा चक्रनायिका । रणे नागकुले द्यूते विवादे शत्रुसङ्कटे ॥ सर्वत्र सर्वदा पातु ऐं क्लीं सौः बीजभूषिता । 15॥) इति श्रीबालात्रैलोक्यविजयकवचं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}