श्रीबालात्रिपुरसुन्दरीसहस्रनामावलिः २

श्रीबालात्रिपुरसुन्दरीसहस्रनामावलिः २

ॐ ऐं ह्रीं श्रीं-आनन्दसिन्धवे नमः । आनन्दायै नमः । आनन्दमूर्तये नमः । विनोदिन्यै नमः । त्रिपुरायै सुन्दर्यै नमः । प्रेमपाथोनिधये नमः । अनुत्तमायै नमः । वामार्धगह्वरायै नमः । भूत्यै नमः । विभूत्यै नमः । शङ्कर्यै नमः । शिवायै नमः । श‍ृङ्गारमूर्तये नमः । वरदायै नमः । रसायै नमः । शुभगोचरायै नमः । परमानन्दलहर्यै नमः । रङ्गवत्यै गतये नमः । रङ्गमालायै नमः । २० अनङ्गकलायै नमः । केल्यै नमः । कैवल्यदायै नमः । कलायै नमः । रसकल्पायै नमः । कल्पलतायै नमः । कुतूहलवत्यै गतये नमः । विनोददिग्धायै नमः । सुस्निग्धायै नमः । मुग्धमूर्तये नमः । मनोरमायै नमः । बालार्ककोटि किरणायै नमः । चन्द्रकोटिसुशीतलायै नमः । स्रवत्पीयूषदिग्धाङ्ग्यै नमः । स्वर्गार्थपरिकल्पितायै नमः । कुरङ्गनयनायै नमः । कान्तायै नमः । सुगतये नमः । सुखसन्तत्यै नमः१। राजराजेश्वर्यै नमः । ४० १ इन्दिरायै, मधुरापाङ्गायै, मङ्गलायै, गीतरत्नदायै - इत्यधिकम् । राज्ञ्यै नमः । महेन्द्रपरिवन्दितायै नमः । प्रपञ्चगतये नमः । ईशान्यै नमः । प्रपञ्चगतये उत्तमायै नमः । दुर्वाससे नमः । दुःसहायै नमः । शक्तये नमः । शिञ्जत्कनकनूपुरायै नमः । मेरुमन्दरवक्षोजायै नमः । सृणिपाशवरायुधायै नमः । शरकोदण्डसंसक्तपाणिद्वयविराजितायै नमः । चन्द्रबिम्बाननायै नमः । चारुमकुटायै नमः । उत्तंसचन्द्रिकायै नमः । सिन्दूरतिलकायै नमः । चारुधम्मिल्लायै नमः । अमलमालिकायै नमः । मन्दारदाममुदितायै नमः । रत्नमालाविभूषितायै नमः ६० सुवर्णाभरणप्रीतायै नमः । मुक्तादाममनोरमायै नमः । ताम्बूलपूर्णवदनायै नमः । मदनानन्दमानसायै नमः । सुखाराध्यायै नमः । तपस्सारायै नमः । कृपापारायै नमः । विधीश्वर्यै नमः । वक्षःस्थललसद्रत्नप्रभायै नमः । मधुरसोन्मदायै नमः । बिन्दुनादात्मकोच्चाररहितायै नमः । तुर्यरूपिण्यै नमः । कमनीयाकृतये नमः । धन्यायै नमः । शाङ्कर्यै नमः । प्रीतिञ्जर्यै नमः । प्रपञ्चायै नमः । पञ्चम्यै नमः । पूर्णायै नमः । पूर्णपीठनिवासिन्यै नमः । ८० राज्यलक्ष्म्यै नमः । श्रीलक्ष्म्यै नमः । महालक्ष्म्यै नमः । सुराजिकायै नमः । सन्तोषसीमायै नमः । सम्पत्तये नमः । शातकौम्भ्यै नमः१। द्युतये नमः । १शातकुम्भप्रियायै, कृत्यै परिपूर्णायै नमः । जगद्धात्र्यै नमः । विधात्र्यै नमः । बलवर्धिन्यै नमः । सार्वभौमनृपश्रिये नमः । साम्राज्यगतये नमः । अम्बिकायै नमः । सरोजाक्ष्यै नमः । दीर्घदृष्टये नमः । साचीक्षणविचक्षणायै नमः । रङ्गस्रवन्त्यै नमः । रसिकायै नमः । १०० प्रधानायै नमः । रसरूपिण्यै नमः । रससिन्धवे नमः । सुगात्र्यै नमः । धूसर्यै नमः । मैथुनोन्मुखायै नमः । निरन्तरगुणासक्तायै नमः । निधुवनात्मिकायै शक्तये नमः । कामाक्ष्यै नमः । कमनीयायै नमः । कामेश्यै नमः । भगमङ्गलायै नमः । सुभगायै नमः । भोगिन्यै नमः । भोग्यायै नमः । भाग्यदायै नमः । सुभगायै नमः । भगायै नमः । भगलिङ्गायै नमः । आनन्दकलायै नमः । १२० भगमध्यनिवासिन्यै नमः । भगरूपायै नमः । भगमय्यै नमः । भगयन्त्रायै नमः । भगोत्तमायै नमः । योनिमुद्रायै नमः । कामकलायै नमः । कुलामृतपरायणायै नमः । कुलकुण्डालयायै नमः । सूक्ष्मायै नमः । जीवात्मने नमः । लिङ्गरूपिण्यै नमः । मूलक्रियायै नमः । मूलरूपायै नमः । मूलाकृतिस्वरूपिण्यै नमः । सोत्सुकायै नमः । कमलानन्दायै नमः । चिद्भावायै नमः । आत्मगतये नमः । शिवायै नमः । १४० श्वेतायै नमः । अरुणायै नमः । बिन्दुरूपायै नमः । वेदयोनये नमः । ध्वनिक्षणायै नमः । घण्टाकोटिरवारावायै नमः । रविविम्बोत्थितायै नमः । अद्भुतायै नमः । नादान्तलीनायै नमः । सम्पूर्णायै नमः । पूर्णस्थायै नमः । बहुरूपिकायै नमः । भृङ्गारावायै नमः । वंशगतये नमः । वादित्रायै नमः । मुरजध्वनये नमः । वर्णमालायै नमः । सिद्धिकलायै नमः । षट् चक्रक्रमवासिन्यै नमः । मूलकेलीरतायै नमः । १६० स्वाधिष्ठानायै नमः । तुर्यनिवासिन्यै नमः । मणिपुरस्थितये नमः । स्निग्धायै नमः । कूर्मचक्रपरायणायै नमः । अनाहतगतये नमः । दीपशिखायै नमः । मणिमयाकृतये नमः । विशुद्धायै नमः । शब्दसंशुद्धायै नमः । जीवबोधस्थल्यै नमः । रवायै नमः । आज्ञाचक्राब्जसंस्थायै नमः । स्फुरन्त्यै नमः । निपुणायै नमः । त्रिवृते नमः । चन्द्रिकायै नमः । चन्द्रकोटि श्रिये नमः । सूर्यकोटि प्रभामय्यै नमः । पद्मरागारुणच्छायायै नमः । १८० नित्यायै नमः । आह्लादमय्यै नमः । प्रभायै नमः । पानश्रिये नमः । प्रियामात्यायै नमः । निश्चलायै नमः । अमृतनन्दिन्यै नमः । कान्ताङ्गसङ्गमुदितायै नमः । सुधामाधुर्यसम्भृतायै नमः । महामञ्चस्थितायै नमः । अलिप्तायै नमः । तृप्तायै नमः । दृप्तायै नमः । सुसम्भृतये नमः । स्रवत्पीयूषसंसिक्तायै नमः । रक्तार्णवविवर्धिन्यै नमः । सुरक्तायै नमः । प्रियसंसिक्तायै नमः । शश्वत्कुण्डालयायै नमः । अभयायै नमः । २०० श्रेयः श्रुतये नमः । प्रत्येकानवकेशिफलावल्यै नमः । प्रीतायै नमः । शिवायै नमः । शिवप्रियायै नमः । शाङ्कर्यै नमः । शाम्भव्यै नमः । विभायै नमः । स्वयम्भुवे नमः । स्वप्रियायै नमः । स्वीयायै नमः । स्वकीयायै नमः । जनमातृकायै नमः । स्वारामायै नमः । स्वाश्रयायै नमः । साध्व्यै नमः । सुधाधाराधिकाधिकायै नमः । मङ्गलायै नमः । उज्जयिन्यै नमः । मान्यायै नमः । २२० सर्वमङ्गलसङ्गिःन्यै नमः । भद्रायै नमः । भद्रावल्यै नमः । कन्यायै नमः । कलितार्धेन्दुबिम्बभाजे नमः । कल्याणलतिकायै नमः । काम्यायै नमः । कुकर्मणे नमः । कुमतये नमः । मनवे नमः । कुरङ्गाक्ष्यै नमः । क्षीबनेत्रायै नमः । क्षारायै नमः । रसमदोन्मदायै नमः । वारुणीपानमुदितायै नमः । मदिरारचिताश्रयायै नमः । कादम्बरीपानरुचये नमः । विपाशायै नमः । पाशभीतिनुदे नमः । मुदितायै नमः । २४० मुदितापाङ्गायै नमः । दरदोलितदीर्घदृशे नमः । दैत्यकुलानलशिखायै नमः । मनोरथसुधाद्युतये नमः । सुवासिन्यै नमः । पीनगात्र्यै नमः । पीनश्रोणिपयोधरायै नमः । सुचारुकबर्यै नमः । दन्तदीधितिदीप्रमौक्तिकायै नमः । बिम्बाधरायै नमः । द्युतिमुखायै नमः । प्रवालोत्तमदीधितये नमः । तिलप्रसूननासाग्रायै नमः । हेमकक्कोलभालकायै नमः । निष्कलङ्केन्दुवदनायै नमः । बालेन्दुमुकुटोज्ज्वलायै नमः । नृत्यत्खञ्जननेत्रश्रिये नमः । विस्फुरत्कर्णशष्कुल्यै नमः । बालचन्द्रातपत्रार्धायै नमः । मणिसूर्यकिरीटिन्यै नमः १ । २६० १ केशौघचम्पकासेनायै, मालतीदाममण्डितायै - इत्यधिकम् । हेममाणिक्यताटङ्कायै नमः । मणिकाञ्चनकुण्डलायै नमः । सुचारुचिबुकायै नमः । कम्बुकण्ठ्यै नमः । मणिमनोरमायै नमः । गङ्गातरङ्गहारोर्मये नमः । मत्तकोकिलनिःस्वनायै नमः । मृणालविलसद्बाहवे नमः । पाशाङ्कुशधनुर्धरायै नमः । केयूरकटकाच्छन्नायै नमः । नानारत्नमनोरमायै नमः । ताम्रपङ्कजपाणिश्रिये नमः । नखरत्नप्रभावत्यै नमः । अङ्गुलीयमणिश्रेणिचञ्चदङ्गुलिसन्ततये नमः । मन्दरद्वन्द्वसुकुचायै नमः । रोमराजीभुजकायै नमः । गम्भीरनाभये नमः । त्रिवलीवलयायै नमः । सुमध्यमायै नमः । रणत्काञ्चीगुणोन्नद्धायै नमः । २८० पट्टांशुकसुनीविकायै नमः । मेरुगुण्डीनितम्बाढ्यायै नमः । गजगण्डोरुयुग्मयुजे नमः । सुजानुमन्दरासक्तलसज्जङ्घाद्वयान्वितायै नमः । गूढगुल्फायै नमः । मञ्जुशिञ्जन्मणिनूपुरमण्डितायै नमः १ । १ पदद्वन्द्नारुणाम्भोजायै, नखचन्द्रायै, रविप्रभायै, सुसोमप्रदायै, राजहंसायै, मत्तेभमन्दगायै - इत्यधिकम् । योगिध्येयपदद्वन्द्वायै नमः । सुधामायै नमः । अमृतसारिण्यै नमः । लावण्यसिन्धवे नमः । सिन्दूरतिलकायै नमः । कुटिलालकायै नमः । साधुसिद्धायै नमः । सुबुद्धायै नमः । बुधायै नमः । वृन्दारकोदयायै नमः । बालार्ककिरणश्रेणीशोणायै नमः । श्रीप्रेमकामुदुघे नमः । रसगम्भीरसरस्यै नमः । पद्मिन्यै नमः । ३०० रससारसायै नमः । प्रसन्नायै नमः । आसन्नवरदायै नमः । शारदायै नमः । सुभाग्यदायै नमः । नटराजप्रियायै नमः । विश्वनाट्यायै नमः । नर्तकनर्तक्यै नमः । विचित्रयन्त्रायै नमः । चित्तन्त्रायै नमः । विद्यावल्ल्यै नमः । शुभायै गत्यै नमः । कूटारकुटायै नमः । कूटस्थायै नमः । पञ्चकूटायै नमः । पञ्चम्यै नमः । चतुष्कूटायै नमः । त्रिकूटाद्यायै नमः । षट्कूटायै नमः । वेदपूजितायै नमः । ३२० कूटषोडशसम्पन्नायै नमः । तुरीयायै नमः । परमायै कलायै नमः । षोडश्यै नमः । मन्त्रयन्त्राणामीश्वर्यै नमः । मेरुमण्डलायै नमः । षोडशार्णयै नमः । त्रिवर्णायै नमः । बिन्दुनादस्वरूपिण्यै नमः । वर्णातीतायै नमः । वर्णमात्रे नमः । शब्दब्रह्मणे नमः । महासुखायै नमः । चैतन्यवल्ल्यै नमः । कूटात्मने नमः । कामेश्यै नमः । स्वप्नदृश्यगायै नमः । स्वप्नावत्यै नमः । बोधकर्यै नमः । जागृतये नमः । ३४० जागराश्रयायै नमः । स्वप्नाश्रयायै नमः । सुषुप्त्यै नमः । तन्द्रामुक्तायै नमः । माधव्यै नमः । लोपामुद्रायै नमः । कामराज्ञ्यै नमः । मानव्यै नमः । वित्तपार्चितायै नमः । शाकम्भर्यै नमः । नन्दिविद्यायै नमः । भस्वद्विद्योतमालिन्यै नमः । माहेन्द्रयै नमः । स्वर्गसम्पत्तये नमः । दुर्वासःसेवितायै नमः । श्रुत्यै नमः । साधकेन्द्रगतये नमः । साध्व्यै नमः । सुलभायै नमः । सिद्धिकन्दरायै नमः । ३६० पुरत्रयेश्यै नमः । पुरजिदर्चितायै नमः । पुरदेवतायै नमः । पुष्ट्यै नमः । विघ्नहर्यै नमः । भूत्यै नमः । विगुणायै नमः । पूज्यकामदुहे नमः । हिरण्यमात्रे नमः । गणपायै नमः । गुहमात्रे नमः । नितम्बिन्यै नमः । सर्वसीमन्तिन्यै नमः । मोक्षायै नमः । दीक्षायै नमः । दीक्षितमातृकायै नमः । साधकाम्बायै नमः । सिद्धमात्रे नमः । साधकेन्द्रायै नमः । मनोरमायै नमः । ३८० यौवनोन्मादिन्यै नमः । तुङ्गायै नमः । सुश्रोण्यै नमः । मदमन्थरायै नमः । पद्मरक्तोत्पलवत्यै नमः । रक्तमाल्यानुलेपनायै नमः । रक्तमालारुचये नमः । शिखाशिखण्डिन्यै नमः । अतिसुन्दर्यै नमः । शिखण्डिनृत्तसन्तुष्टायै नमः । सौरभेय्यै नमः । वसुन्धरायै नमः । सुरभ्यै नमः । कामदायै नमः । काम्यायै नमः । कमनीयार्थकामदायै नमः । नन्दिन्यै नमः । लक्षणवत्यै नमः । वसिष्ठालयदेवतायै नमः । गोलोकदेव्यै नमः । ४०० लोकश्रियै नमः । गोलोकपरिपालिकायै नमः । हविर्धान्यै नमः । देवमात्रे नमः । वृन्दारकवरानुयुजे नमः । रुद्रपत्न्यै नमः । भद्रमात्रे नमः । सुधाधारायै नमः । अम्बुविक्षतये नमः । दक्षिणायै नमः । यज्ञसम्मूर्तये नमः । सुबालायै नमः । धीरनन्दिन्यै नमः । क्षीरपूर्णायै नमः । अर्णवगतये नमः । सुधायोनये नमः । सुलोचनायै नमः । रामानुगायै नमः । सुसेव्यायै नमः । सुगन्धालयवासगायै नमः । ४२० सुचारित्रायै नमः । सुत्रिपुरायै नमः । सुस्तन्यै नमः । स्तनवत्सलायै नमः । रजस्वलायै नमः । रजोयुक्तायै नमः । रञ्जिकायै नमः । रङ्गमालिकायै नमः । रक्तप्रियायै नमः । सुरक्तायै नमः । रतिरङ्गस्वरूपिण्यै नमः । रजःशुक्राम्बिकायै नमः । निष्ठायै नमः । रतिनिष्ठायै नमः । रतिस्पृहायै नमः । हावभावायै नमः । कामकेलिसर्वस्वायै नमः । सुरजीविकायै नमः । स्वयम्भूकुसुमानन्दायै नमः । स्वयम्भूकुसुमप्रियायै नमः । ४४० स्वयम्भूप्रीतिसन्तुष्टायै नमः । स्वयम्भूनिन्दकान्तकृते नमः । स्वयम्भूस्थायै नमः । शक्तिपुट्यै नमः । रतिसर्वस्वपीठिकायै नमः । अत्यन्तसभिकायै नमः । दूत्यै नमः । विदग्धायै नमः । प्रीतिपूजितायै नमः । कुल्लिकायै नमः । यन्त्रनिलयायै नमः । योगपीठाधिवासिन्यै नमः । सुलक्षणायै नमः । रसरूपायै नमः । सर्वलक्षणललक्षितायै नमः । नानालङ्कारसुभगायै नमः । पञ्चबाणसमर्चितायै नमः । ऊर्ध्वत्रिकोणनिलयायै नमः । बालायै नमः । कामेश्वर्यै नमः । ४६० गणाध्यक्षायै नमः । कुलाध्यक्षायै नमः । लक्ष्म्यै नमः । सरस्वत्यै नमः । वसन्तसमयप्रीतायै नमः । प्रीत्यै नमः । कुचभरानतायै नमः । कलाधरमुखायै नमः । अमूर्धायै नमः । पादवृद्धये नमः । कलावत्यै नमः । पुष्पप्रियायै नमः । धृत्यै नमः । रतिकण्ठ्यै नमः । मनोरमायै नमः । मदनोन्मादिन्यै नमः । मोहिन्यै नमः । पार्वण्यै कलायै नमः । शोषिण्यै नमः । वशिन्यै नमः । ४८० राजिन्यै नमः । अत्यन्तसुभगायै नमः । भगायै नमः । पूषायै(ष्णे) नमः । वशायै नमः । सुमनायै (नसे) नमः । रत्यै नमः । प्रीत्यै नमः । धृत्यै नमः । ऋद्‍ध्यै नमः । सौम्यायै नमः । मरीच्यंशुमालायै नमः । प्रत्यङ्गिरायै नमः । शशिन्यै नमः । सुच्छायायै नमः । सम्पूर्णमण्डलोदयायै नमः । तुष्टायै नमः । अमृतपूर्णायै नमः । भगयन्त्रनिवासिन्यै नमः । लिङ्गयन्त्रालयायै नमः । ५०० शम्भुरूपायै नमः । संयोगयोगिन्यै नमः । द्राविण्यै नमः । बीजरूपायै नमः । अक्षुब्धायै नमः । साधकप्रियायै नमः । राजबीजमय्यै नमः । राज्यसुखदायै नमः । वाञ्छितप्रदायै नमः । रजस्संवीर्यशक्तये नमः । शुक्रविदे नमः । शिवरूपिण्यै नमः । सर्वसारायै नमः । सारमयायै नमः । शिवशक्तिमय्यै नमः । प्रभायै नमः । संयोगानन्दनिलयायै नमः । संयोगप्रीतिमातृकायै नमः । संयोगकुसुमानन्दायै नमः । संयोगायै नमः । ५२० योगवर्धिन्यै नमः । संयोगसुखदावस्थायै नमः । चिदानन्दैकसेवितायै नमः । अर्घ्यपूजकसम्पत्तये नमः । अर्घ्यद्रव्यस्वरूपिण्यै नमः । सामरस्यायै नमः । परायै नमः । प्रीतायै नमः । प्रियसङ्गमरूपिण्यै नमः । ज्ञानदूत्यै नमः । ज्ञानगम्यायै नमः । ज्ञानयोनये नमः । शिवालयायै नमः । चित्कलायै नमः । ज्ञानसकलायै नमः । सकुलायै नमः । सकुलात्मिकायै नमः । कलाचतुष्टय्यै नमः । पद्मिन्यै नमः । अतिसूक्ष्मायै नमः । ५४० परात्मिकायै नमः । हंसकेलस्थल्यै नमः । छायायै नमः । हंसद्वयविकासिन्यै नमः । विरागतायै नमः । मोक्षकलायै नमः । परमात्मकलावत्यै नमः । विद्याकलायै नमः । अन्तरात्मस्थायै नमः । चतुष्टयकलावत्यै नमः । विद्यासन्तोषिण्यै नमः । तृप्तये नमः । परब्रह्मप्रकाशिकायै नमः । परमात्मपरायै नमः । वस्तुलीन शक्तिचतुष्टय्यै नमः । शान्तये नमः । बोधकलायै नमः । अवाप्तये नमः । परज्ञानात्मिकायै कलायै नमः । पश्यन्त्यै नमः । ५६० परमात्मस्थायै नमः । अन्तरात्मकलाकुलायै नमः । मध्यमायै नमः । वैखर्यै नमः । आतेमकलानन्दायै नमः । कलावतेयै नमः । तारिण्यै नमः । तरण्यै नमः । तारायै नमः । शिवलिङ्गालयायै नमः । आत्मविदे नमः । परस्परशुभाचारायै नमः । ब्रह्मानन्दविनोदिन्यै नमः । रसालसायै नमः । दूतरासायै नमः । सार्थायै नमः । सार्थप्रियायै नमः । उमायै नमः । जात्यादिरहितायै नमः । योगियोगिन्यै नमः । ५८० आनन्दवर्धिन्यै नमः १ । वीरभावप्रदायै नमः । दिव्यायै नमः । १ कान्तायै, शान्तायै, दान्तगत्यै, वेदाद्युद्दामपद्धत्यै - इत्यधिकम् । वीरसुवे नमः । वीरभावदायै नमः । पशुत्वाभिवीरगतये नमः । वीरसङ्गमहोदयायै नमः । मूर्धाभिषिक्तायै नमः । राजश्रिये नमः । क्षत्रियायै नमः । उत्तममातृकायै नमः । शस्त्रास्त्रकुशलायै नमः । शोभायै नमः । रसस्थायै नमः । युद्धजीविकायै नमः । विजयायै नमः । योगिन्यै नमः । यात्रायै नमः । परसैन्यविमर्दिन्यै नमः । पूर्णायै नमः । ६०० वित्तैषिण्यै नमः । वित्तायै नमः । वित्तसञ्चयशालिन्यै नमः । भाण्डागारस्थितायै नमः । रत्नायै नमः । रत्नश्रेण्यधिवासिन्यै नमः । महिष्यै नमः । राजभोग्यायै नमः । गणिकायै नमः । गणभोगभृते नमः । करिण्यै नमः । बडवायै नमः । योगयायै नमः । मल्लसेनायै नमः । पदातिगायै नमः । सैन्यश्रेण्यै नमः । शौर्यरतायै नमः । पताकायै नमः । ध्वजवासिन्यै नमः । सुच्छत्रायै नमः । ६२० अम्बिकायै नमः । अम्बायै नमः । प्रजापालनसद्गतये नमः । सुरभ्यै नमः । पूजकाचारायै नमः । राजकार्यपरायणायै नमः । ब्रह्मक्षत्रमय्यै नमः । सोमसूर्यान्तर्यामिन्यै नमः । स्थित्यै नमः । पौरोहित्यप्रियायै नमः । साध्व्यै नमः । ब्रह्माण्यै नमः । यज्ञसन्तत्यै नमः । सोमपानरतायै नमः । प्रीतायै नमः । जनाढ्यायै नमः । तपनायै नमः । क्षमायै नमः । प्रतिग्रहपरायै नमः । दात्र्यै नमः । ६४० सृष्टायै नमः । जात्यै नमः । सताङ्गतये नमः । गायत्र्यै नमः । वेदलभ्यायै नमः । दीक्षायै नमः । सन्ध्यापरायणायै नमः । रत्नसद्दीधितये नमः । विश्ववासनायै नमः । विश्वजीविकायै नमः । कृषिवाणीज्यभूत्यै नमः । वृद्धये नमः । धिये नमः । कुसीदिकायै नमः । कुलाधारायै नमः । सुप्रसारायै नमः । मनोन्मन्यै नमः । परायणायै नमः । शूद्रायै नमः । विप्रगतये ॥ ६६० कर्मकर्यै नमः । कौतुकपूजितायै नमः । नानाविचारचतुरायै नमः । बालायै नमः । प्रोढायै नमः । कलामय्यै नमः । सुकर्णधारायै नमः । नावे नमः । पारायै नमः । सर्वाशायै नमः । दुर्गमोचन्यै नमः । दुर्गायै नमः । विन्ध्यवनस्थायै नमः । कन्दर्पनयपूरण्यै नमः । भूभारशमन्यै नमः । कृष्णायै नमः । रक्षाराध्यायै नमः । रसोल्लसायै नमः । त्रिविधोत्पातशमन्यै नमः । समग्रसुखशेवधये नमः । ६८० पञ्चावयववाक्यश्रिये नमः । प्रपञ्चोद्यानचन्द्रिकायै नमः । सिद्धसन्दोहसुखितायै नमः । योगिनीवृन्दवन्दितायै नमः । नित्याषोडशरूपायै नमः । कामेश्यै नमः । भगमालिन्यै नमः । नित्यक्लिन्नायै नमः । भी(भे)रुण्डायै नमः । वह्निमण्डलवासिन्यै नमः । महाविद्येश्वरीनित्यायै नमः । शिवदूतीति विश्रुतायै नमः । त्वरिताप्रथितायै नमः । ख्यातायै नमः । विख्यातायै कुलसुन्दर्यै नमः । नित्यायै नमः । नीलपताकायै नमः । विजयायै नमः । सर्वमङ्गलायै नमः । ज्वालामालायै नमः । ७०० विचित्रायै नमः । महात्रिपुरसुन्दर्यै नमः । गुरुवृन्दायै नमः । पुरगुरवे नमः । प्रकाशानन्दनाथिन्यै नमः । शिवानन्दानाथरूपायै नमः । शक्त्यानन्दस्वरूपिण्यै नमः । देव्यानन्दानाथमय्यै नमः । कौलेशानन्दनाथिन्यै नमः । दिव्यौघगुरुरूपायै नमः । समयानन्दनाथिन्यै नमः । शुक्लदेव्यानन्दनाथायै नमः । कुलेशानन्दनाथिन्यै नमः १ । क्लिन्नाङ्गानन्दरूपायै नमः । १ कामेश्वर्यानन्दनाथमय्यै, श्रीगुरुरूपिण्यै - इत्यधिकम् । समयानन्दनाथिन्यै नमः । वेदानन्दनाथमय्यै नमः । सहजानन्दनाथिन्यै नमः । सिद्धौघगुरुरूपायै नमः । अपरागुरुरूपिण्यै नमः । गगनानन्दनाथायै नमः । ७२० विश्वानन्दस्वनाथिन्यै नमः । विमलानन्दनाथायै नमः । मदनानन्दनाथिन्यै नमः । भुवनाद्यायै नमः । लीलाद्यायै नमः । नन्दनानन्दनाथिन्यै नमः । स्वात्मानन्दानन्दरूपायै नमः । प्रियाद्यानन्दनाथिन्यै नमः । मानवौघगुरुश्रेष्ठायै नमः । परमेष्ठिगुरुप्रभायै नमः । परगुह्यायै नमः । गुरुशक्त्यै नमः । स्वगुरुकीर्तनप्रियायै नमः । त्रैलोक्यमोहनख्यातायै नमः । सर्वाशापरिपूरकायै नमः । सर्वसङ्क्षोभिण्यै नमः । पूर्वाम्नायप्रथितवैभवायै नमः । शिवायै शक्त्यै नमः । शिवशक्त्यै नमः । शिवचक्रत्रयालयायै नमः । ७४० सर्वसौभाग्यदाख्यायै नमः । सर्वार्थसाधिकाह्वयायै नमः । सर्वरक्षाकराख्यायै नमः । दक्षिणाम्नायदेवतायै नमः । मध्यार्कचक्रनिलयायै नमः । कौबेराम्नाय देवतायै नमः । कुबेरपूज्यायै नमः । कुलजायै नमः । कुलाम्नायप्रवर्तिन्यै नमः । बिन्दुचक्रकृतावासायै नमः । मध्यसिंहासनेश्वर्यै नमः । श्रीविद्यायै नमः । महालक्ष्म्यै नमः । लक्ष्म्यै नमः । शक्तित्रयात्मिकायै नमः । सर्वसाम्राज्यलक्ष्म्यै नमः । पञ्चलक्ष्मीतिविश्रुतायै नमः । श्रीविद्यायै नमः । ७६० परज्योतिषे नमः । परनिष्कलशाम्भव्यै नमः । मातृकायै नमः । पञ्चकोश्यै नमः । श्रीविद्यायै नमः । त्वरितायै नमः । पारिजातेश्वर्यै नमः । त्रिकूटायै नमः । पञ्चबाणगायै नमः । पञ्चकल्पलतायै नमः । पञ्चविद्यायै नमः । अमृतपीठिकायै नमः । सुधासुवे नमः । रमणायै नमः । ईशानायै नमः । अन्नपूर्णायै नमः । कामदुहे नमः । श्रीविद्यायै नमः । सिद्धलक्ष्म्यै नमः । मातङ्ग्यै नमः । ७८० भुवनेश्वर्यै नमः । वाराह्यौ नमः । पञ्चरत्नानामीश्वर्यै नमः । मातृवर्णगायै नमः । पराज्योतिषे नमः । कोशरूपायै नमः । ऐन्दवीकलया युतायै नमः । परितः स्वामिन्यै नमः । शक्तिदर्शनायै नमः । रविबिन्दुयुजे नमः । ब्रह्मदर्शनरूपायै नमः । शिवदर्शनरूपिण्यै नमः । विष्णुदर्शनरूपायै नमः । सृष्टिचक्रनिवासिन्यै नमः । सौरदर्शनरूपायै नमः । स्थितिचक्रकृतालयायै नमः । बौद्धदर्शनरूपायै नमः । महात्रिपुरसुन्दर्यै नमः । तत्त्वमुद्रास्वरूपायै नमः । प्रसन्नायै नमः । ८०० ज्ञानमुद्रिकायै नमः । सर्वोपचारसन्तुष्टायै नमः । हृन्मय्यै नमः । शीर्षदेवतायै नमः । शिखास्थितायै नमः । ब्रह्ममय्यै नमः । नेत्रत्रयविलासिन्यै नमः । अस्त्रस्थायै नमः । चतुरस्रायै नमः । द्वारकायै नमः । द्वारवासिन्यै नमः । अणिमायै नमः । पश्चिमस्थायै नमः । लघिमायै नमः । उत्तरदेवतायै नमः । पूर्वस्थायै नमः । महिमायै नमः । ईशित्वायै नमः । दक्षिणद्वारदेवतायै नमः । वशित्वायै नमः । ८२० वायुकोणस्थायै नमः । प्राकाम्यायै नमः । ईशानदेवतायै नमः । अग्निकोणस्थितायै नमः । भुक्तये नमः । इच्छायै नमः । नैरृतवासिन्यै नमः । प्राप्तिसिद्धये नमः । अवस्थायै नमः । प्राकाम्यार्धविलासिन्यै नमः । ब्राह्म्यै नमः । माहेश्वर्यै नमः । कौमार्यै नमः । वैष्णव्यै नमः । वाराह्यै नमः । ऐन्द्र्यै नमः । चामुण्डायै नमः । महालक्ष्म्यै नमः । दिशाङ्गतये नमः । क्षोभिण्यै नमः । ८४० द्राविणीमुद्रायै नमः । आकर्षायै नमः । उन्मादनकारिण्यै नमः । महाङ्कुशायै नमः । खेचर्यै नमः । बीजाख्यायै नमः । योनिमुद्रिकायै नमः । सर्वाशापूरचक्रस्थायै नमः । कार्यसिद्धिकर्यै नमः । कामाकर्षणिकाशक्त्यै नमः । बुद्‍ध्याकर्षणरूपिण्यै नमः । अहङ्काराकर्षिण्यै नमः । शब्दाकर्षणरूपिण्यै नमः । स्पर्शाकर्षणरूपायै नमः । रूपाकर्षणरूपिण्यै नमः । रसाकर्षणरूपायै नमः । गन्धाकर्षणरूपिण्यै नमः । चित्ताकर्षणरूपायै नमः । धैर्याकर्षणरूपिण्यै नमः । स्मृत्याकर्षणरूपायै नमः । ८६० बीजाकर्षणरूपिण्यै नमः । अमृताकर्षिण्यै नमः । नामाकर्षणरूपिण्यै नमः । शरीराकर्षिणीदेव्यै नमः । आत्माकर्षणरूपिण्यै नमः । षोडशस्वररूपायै नमः । स्रवत्पीयूषमन्दिरायै नमः । त्रिपुरेश्यै नमः । सिद्धरूपायै नमः । कलादलनिवासिन्यै नमः । सर्वसङ्क्षोभचक्रेश्यै नमः । शक्तये गुप्ततराभिधायै नमः । अनङ्गकुसुमाशक्तये नमः । अनङ्गकटिमेखलायै नमः । अनङ्गमदनायै नमः । अनङ्गमदनातुररूपिण्यै नमः । अनङ्गरेखायै नमः । अनङ्गवेगायै नमः । अनङ्गाङ्कुशाभिधायै नमः । अनङ्गमालिन्यै शक्तये नमः । ८८० अष्ट वर्गदिगन्वितायै नमः । वसुपत्रकृतावासायै नमः । श्रीमत्त्रिपुरसुन्दर्यै नमः । सर्वसाम्राज्यसुखदायै नमः । सर्वसौभाग्यदेश्वर्यै नमः । सम्प्रदायेश्वर्यै नमः । सर्वसङ्क्षोभणकर्यै नमः । सर्वविद्राविण्यै नमः । सर्वाकर्षणाटोप कारिण्यै नमः । सर्वाह्लादनशक्तये नमः । सर्वजृम्भणकारिण्यै नमः । सर्वस्तम्भनशक्तये नमः । सर्वसम्मोहिन्यै नमः । सर्ववश्यकर्यै शक्त्यै नमः । सर्वसर्वानुरञ्जन्यै नमः । सर्वोन्मादनशक्तये नमः । सर्वार्थसिद्धिकारिण्यै नमः । सर्वसम्पत्तिदायै शक्तये नमः । सर्वमन्त्रमय्यै नमः । सर्वद्वन्द्वक्षयकर्यै नमः । ९०० त्रिपुरवासिन्यै सिद्‍ध्यै नमः । सर्वार्थसाधकेश्यै नमः । सर्वकायार्थसिद्धिदायै नमः । चतुर्दशारचक्रेश्यै नमः । कलायोगसमन्वितायै नमः । सर्वसिद्धिप्रदायै देव्यै नमः । सर्वसम्पत्प्रदायै नमः । सर्वप्रियङ्कर्यै शक्तये नमः । सर्वमङ्गलकारिण्यै नमः । सर्वकामप्रपूर्णायै नमः । सर्वदुःखप्रमोचिन्यै नमः । सर्वमृत्युप्रशमन्यै नमः । सर्वविघ्नविनाशिन्यै नमः । सर्वाङ्गसुन्दर्यै देव्यै नमः । सर्वसौभाग्यदायिन्यै नमः । त्रिपुरेश्यै नमः । सर्वसिद्धिप्रदायै नमः । दशकोणगायै नमः । सर्वरक्षाकरेश्यै नमः । निगर्भायै योगिन्यै नमः । ९२० सर्वज्ञायै नमः । सर्वशक्तये नमः । सर्वैश्वर्यप्रदायै नमः । सर्वज्ञानमय्यै देव्यै नमः । सर्वव्याधिविनाशिन्यै नमः । सर्वाधारस्वरूपायै नमः । सर्वपापहरायै नमः । सर्वानन्दमय्यै देव्यै नमः । सर्वरक्षास्वरूपिण्यै नमः । महिमाशक्तिदेव्यै नमः । देव्यै सर्वसमृद्धिदायै नमः । अन्तर्दशारचक्रेश्यै नमः । देव्यै त्रिपुरमालिन्यै नमः । सर्वरोगहरेश्यै नमः । रहस्यायै योगिन्यै नमः । वाग्देव्यै नमः । वशिन्यै नमः । देव्यै कामेश्वर्यै नमः । मोदिन्यै नमः । विमलायै नमः । ९४० अरुणायै नमः । जयिन्यै नमः । सर्वेश्वर्यै नमः । कौलिन्यै नमः । अष्टारसर्वसिद्धिदायै नमः । सर्वकामप्रदेश्यै नमः । परापररहस्यविदे नमः । त्रिकोणचतुरश्रस्थायै नमः । सर्वैश्वर्यायै नमः । आयुधात्मिकायै नमः । कामेश्वरीबाणरूपायै नमः । कामेशीचापरूपिण्यै नमः । कामेशीपाशरूपायै नमः । कामेश्यङ्कुशरूपिण्यै नमः । कामेश्वर्यै नमः । इन्द्रशक्तये नमः । अग्निचक्रकृतालयायै नमः । कामगिर्यधिदेव्यै नमः । त्रिकोणस्थायै नमः । अग्रकोणगायै नमः । ९६० दक्षकोणेश्वर्यै नमः । विष्णुशक्तये नमः । जालन्धराश्रयायै नमः । सूर्यचक्रालयायै नमः । रुद्रशक्तये नमः । वामाङ्गकोणगायै नमः । सोमचक्रायै नमः । ब्रह्मशक्तये नमः । पूर्णगिर्यनुरागिण्यै नमः । श्रीमत्त्रिकोणभुवनायै नमः । त्रिपुरात्मने नमः । महेश्वर्यै नमः । सर्वानन्दमयेश्यै नमः । बिन्दुगायै नमः । अतिरहस्यभृते नमः । परब्रह्मस्वरूपायै नमः । महात्रिपुरसुन्दर्यै नमः । सर्वचक्रान्तरस्थायै नमः । समस्तचक्रनायिकायै नमः । सर्वचक्रेश्वर्यै नमः । ९८० सर्वमन्त्राणामीश्वर्यै नमः । सर्वविद्येश्वर्यै नमः । सर्ववागीश्वर्यै नमः । सर्वयोगीश्वर्यै नमः । पीठेश्वर्यै नमः । अखिलेश्वर्यै नमः । सर्वकामेश्वर्यै नमः । सर्वतत्त्वेश्वर्यै नमः । आगमेश्वर्यै नमः । शक्त्यै नमः । शक्तिधृषे नमः । उल्लासायै नमः । निर्द्वन्द्वायै नमः । द्वैतगर्भिण्यै नमः । निष्प्रपञ्चायै नमः । महामायायै नमः । सप्रपञ्चायै । सुवासिन्यै नमः । सर्वविश्वोत्पत्तिधात्र्यै नमः । परमानन्दसुन्दर्यै नमः । १००० इति श्रीरुद्रयामले तन्त्रे भैरवभैरवीसंवादे श्रीबालात्रिपुरसुन्दरीसहस्रनामावलिः समाप्ता ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : Balatripurasundari Sahasranamavali 2
% File name             : bAlAtripurasundarIsahasranAmAvalI2.itx
% itxtitle              : bAlAtripurasundarIsahasranAmAvaliH 2 (rudrayAmalAntargatA)
% engtitle              : bAlAtripurasundarIsahasranAmAvaliH 2
% Category              : sahasranAmAvalI, devii, devI, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : bAlAsaparyA saparyAkrama-nAmAvalI-stotrAdisaNgrahaH. RudrayAmAla
% Indexextra            : (Scan)
% Latest update         : August 19, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org