श्रीबालात्रिशतीस्तोत्रम्

श्रीबालात्रिशतीस्तोत्रम्

अस्य श्रीबालात्रिपुरसुन्दरी त्रिशतनामस्तोत्रमहामन्त्रस्य आनन्दभैरव ऋषिः । अनुष्टुप् छन्दः । श्रीबालात्रिपुरसुन्दरी देवता । ऐं बीजम् । सौः शक्तिः । क्लीं कीलकम् । श्रीबलात्रिपुरसुन्दरी प्रीत्यर्थं श्रीबालात्रिपुरसुन्दरी त्रिशतनामस्तोत्रपारायणे विनियोगः । मूलेन द्विरावृत्त्या करहृदयन्यासः । ध्यानम्- रक्ताम्बरां चन्द्रकलावतंसां समुद्यदादित्यनिभां त्रिनेत्राम् । विद्याक्षमालाभयदामहस्तां ध्यायामि बालामरुणाम्बुजस्थाम् ॥ ऐंकाररूपा ऐंकारनिलया ऐम्पदप्रिया । ऐंकाररूपिणी चैव ऐंकारवरवर्णिनी ॥ १॥ ऐंकारबीजसर्वस्वा ऐंकाराकारशोभिता । ऐंकारवरदानाढ्या ऐंकारवररूपिणी ॥ २॥ ऐंकारब्रह्मविद्या च ऐंकारप्रचुरेश्वरी । ऐंकारजपसन्तुष्टा ऐंकारामृतसुन्दरी ॥ ३॥ ऐंकारकमलासीना ऐंकारगुणरूपिणी । ऐंकारब्रह्मसदना ऐंकारप्रकटेश्वरी ॥ ४॥ ऐंकारशक्तिवरदा ऐंकाराप्लुतवैभवा । ऐंकारामितसम्पन्ना ऐंकाराच्युतरूपिणी ॥ ५॥ ऐंकारजपसुप्रीता ऐंकारप्रभवा तथा । ऐंकारविश्वजननी ऐंकारब्रह्मवन्दिता ॥ ६॥ ऐंकारवेद्या ऐंकारपूज्या ऐंकारपीठिका । ऐंकारवाच्या ऐंकारचिन्त्या ऐं ऐं शरीरिणी ॥ ७॥ ऐंकारामृतरूपा च ऐंकारविजयेश्वरी । ऐंकारभार्गवीविद्या ऐंकारजपवैभवा ॥ ८॥ ऐंकारगुणरूपा च ऐंकारप्रियरूपिणी । क्लींकाररूपा क्लींकारनिलया क्लींपदप्रिया ॥ ९॥ क्लींकारकीर्तिचिद्रूपा क्लीङ्कारकीर्तिदायिनी । क्लीङ्कारकिन्नरीपूज्या क्लीङ्कारकिंशुकप्रिया ॥ १०॥ क्लींकारकिल्बिषहरी क्लींकारविश्वरूपिणी । क्लींकारवशिनी चैव क्लींकारानङ्गरूपिणी ॥ ११॥ क्लींकारवदना चैव क्लींकाराखिलवश्यदा । क्लींकारमोदिनी चैव क्लीङ्कारहरवन्दिता ॥ १२॥ क्लींकारशम्बररिपुः क्लींकारकीर्तिदा तथा । क्लींकारमन्मथसखी क्लीङ्कारवंशवर्धनी ॥ १३॥ क्लींकारपुष्टिदा चैव क्लींकारकुधरप्रिया । क्लींकारकृष्णसम्पूज्या क्लीं क्लीं किञ्जल्कसन्निभा ॥ १४॥ क्लींकारवशगा चैव क्लींकारनिखिलेश्वरी । क्लींकारधारिणी चैव क्लींकारब्रह्मपूजिता ॥ १५॥ क्लींकारालापवदना क्लींकारनूपुरप्रिया । क्लींकारभवनान्तस्था क्लीं क्लीं कालस्वरूपिणी ॥ १६॥ क्लींकारसौधमध्यस्था क्लींकारकृत्तिवासिनी । क्लींकारचक्रनिलया क्लीं क्लीं किम्पुरुषार्चिता ॥ १७॥ क्लींकारकमलासीना क्लीं क्लीं गन्धर्वपूजिता । क्लींकारवासिनी चैव क्लींकारक्रुद्धनाशिनी ॥ १८॥ क्लींकारतिलकामोदा क्लींकारक्रीडसम्भ्रमा । क्लींकारविश्वसृष्ट्यम्बा क्लींकारविश्वमालिनी ॥ १९॥ क्लींकारकृत्स्नसम्पूर्णा क्लीं क्लीं कृपीठवासिनी । क्लीं मायाक्रीडविद्वेषी क्लीं क्लींकारकृपानिधिः ॥ २०॥ क्लींकारविश्वा क्लींकारविश्वसम्भ्रमकारिणी । क्लींकारविश्वरूपा च क्लींकारविश्वमोहिनी ॥ २१॥ क्लीं माया कृत्तिमदना क्लीं क्लीं वंशविवर्धिनी । क्लींकारसुन्दरी रूपा क्लींकारहरिपूजिता ॥ २२॥ क्लींकारगुणरूपा च क्लींकारकमलप्रिया । सौःकाररूपा सौःकारनिलया सौःपदप्रिया ॥ २३॥ सौःकारसारसदना सौःकारसत्यवादिनी । सौः प्रासादसमासीना सौःकारसाधनप्रिया ॥ २४॥ सौःकारकल्पलतिका सौःकारभक्ततोषिणी । सौःकारसौभरीपूज्या सौःकारप्रियसाधिनी ॥ २५॥ सौःकारपरमाशक्तिः सौःकाररत्नदायिनी । सौःकारसौम्यसुभगा सौःकारवरदायिनी ॥ २६॥ सौःकारसुभगानन्दा सौःकारभगपूजिता । सौःकारसम्भवा चैव सौःकारनिखिलेश्वरी ॥ २७॥ सौःकारविश्वा सौःकारविश्वसम्भ्रमकारिणी । सौःकारविभवानन्दा सौःकारविभवप्रदा ॥ २८॥ सौःकारसम्पदाधारा सौः सौः सौभाग्यवर्धिनी । सौःकारसत्त्वसम्पन्ना सौःकारसर्ववन्दिता ॥ २९॥ सौःकारसर्ववरदा सौःकारसनकार्चिता । सौःकारकौतुकप्रीता सौःकारमोहनाकृतिः ॥ ३०॥ सौःकारसच्चिदानन्दा सौःकाररिपुनाशिनी । सौःकारसान्द्रहृदया सौःकारब्रह्मपूजिता ॥ ३१॥ सौःकारवेद्या सौःकारसाधकाभीष्टदायिनी । सौःकारसाध्यसम्पूज्या सौःकारसुरपूजिता ॥ ३२॥ सौःकारसकलाकारा सौःकारहरिपूजिता । सौःकारमातृचिद्रूपा सौःकारपापनाशिनी ॥ ३३॥ सौःकारयुगलाकारा सौःकारसूर्यवन्दिता । सौःकारसेव्या सौःकारमानसार्चितपादुका ॥ ३४॥ सौःकारवश्या सौःकारसखीजनवरार्चिता । सौःकारसम्प्रदायज्ञा सौः सौः बीजस्वरूपिणी ॥ ३५॥ सौःकारसम्पदाधारा सौःकारसुखरूपिणी । सौःकारसर्वचैतन्या सौः सर्वापद्विनाशिनी ॥ ३६॥ सौःकारसौख्यनिलया सौःकारसकलेश्वरी । सौःकाररूपकल्याणी सौःकारबीजवासिनी ॥ ३७॥ सौःकारविद्रुमाराध्या सौः सौः सद्भिर्निषेविता । सौःकाररससल्लापा सौः सौः सौरमण्डलगा ॥ ३८॥ सौःकाररससम्पूर्णा सौःकारसिन्धुरूपिणी । सौःकारपीठनिलया सौःकारसगुणेश्वरी ॥ ३९॥ सौः सौः पराशक्तिः सौः सौः साम्राज्यविजयप्रदा । ऐं क्लीं सौः बीजनिलया ऐं क्लीं सौः पदभूषिता ॥ ४०॥ ऐं क्लीं सौः ऐन्द्रभवना ऐं क्लीं सौः सफलात्मिका । ऐं क्लीं सौः संसारान्तस्था ऐं क्लीं सौः योगिनीप्रिया ॥ ४१॥ ऐं क्लीं सौः ब्रह्मपूज्या च ऐं क्लीं सौः हरिवन्दिता । ऐं क्लीं सौः शान्तनिर्मुक्ता ऐं क्लीं सौः वश्यमार्गगा ॥ ४२॥ ऐं क्लीं सौः कुलकुम्भस्था ऐं क्लीं सौः पटुपञ्चमी । ऐं क्लीं सौः पैलवंशस्था ऐं क्लीं सौः कल्पकासना ॥ ४३॥ ऐं क्लीं सौः चित्प्रभा चैव ऐं क्लीं सौः चिन्तितार्थदा । ऐं क्लीं सौः कुरुकुल्लाम्बा ऐं क्लीं सौः धर्मचारिणी ॥ ४४॥ ऐं क्लीं सौः कुणपाराध्या ऐं क्लीं सौः सौम्यसुन्दरी । ऐं क्लीं सौः षोडशकला ऐं क्लीं सौः सुकुमारिणी ॥ ४५॥ ऐं क्लीं सौः मन्त्रमहिषी ऐं क्लीं सौः मन्त्रमन्दिरा । ऐं क्लीं सौः मानुषाराध्या ऐं क्लीं सौः मागधेश्वरी ॥ ४६॥ ऐं क्लीं सौः मौनिवरदा ऐं क्लीं सौः मञ्जुभाषिणी । ऐं क्लीं सौः मधुराराध्या ऐं क्लीं सौः शोणितप्रिया ॥ ४७॥ ऐं क्लीं सौः मङ्गलाकारा ऐं क्लीं सौः मदनावती । ऐं क्लीं सौः साध्यगमिता ऐं क्लीं सौः मानसार्चिता ॥ ४८॥ ऐं क्लीं सौः राज्यरसिका ऐं क्लीं सौः रामपूजिता । ऐं क्लीं सौः रात्रिज्योत्स्ना च ऐं क्लीं सौः रात्रिलालिनी ॥ ४९॥ ऐं क्लीं सौः रथमध्यस्था ऐं क्लीं सौः रम्यविग्रहा । ऐं क्लीं सौः पूर्वपुण्येशा ऐं क्लीं सौः पृथुकप्रिया ॥ ५०॥ ऐं क्लीं सौः वटु काराध्या ऐं क्लीं सौः वटुवासिनी । ऐं क्लीं सौः वरदानाढ्या ऐं क्लीं सौः वज्रवल्लकी ॥ ५१॥ ऐं क्लीं सौः नारदनता ऐं क्लीं सौः नन्दिपूजिता । ऐं क्लीं सौः उत्पलाङ्गी च ऐं क्लीं सौः उद्भवेश्वरी ॥ ५२॥ ऐं क्लीं सौः नागगमना ऐं क्लीं सौः नामरूपिणी । ऐं क्लीं सौः सत्यसङ्कल्पा ऐं क्लीं सौः सोमभूषणा ॥ ५३॥ ऐं क्लीं सौः योगपूज्या च ऐं क्लीं सौः योगगोचरा । ऐं क्लीं सौः योगिवन्द्या च ऐं क्लीं सौः योगिपूजिता ॥ ५४॥ ऐं क्लीं सौः ब्रह्मगायत्री ऐं क्लीं सौः ब्रह्मवन्दिता । ऐं क्लीं सौः रत्नभवना ऐं क्लीं सौः रुद्रपूजिता ॥ ५५॥ ऐं क्लीं सौः चित्रवदना ऐं क्लीं सौः चारुहासिनी । ऐं क्लीं सौः चिन्तिताकारा ऐं क्लीं सौः चिन्तितार्थदा ॥ ५६॥ ऐं क्लीं सौः वैश्वदेवेशी ऐं क्लीं सौः विश्वनायिका । ऐं क्लीं सौः ओघवन्द्या च ऐं क्लीं सौः ओघरूपिणी ॥ ५७॥ ऐं क्लीं सौः दण्डिनीपूज्या ऐं क्लीं सौः दुरतिक्रमा । ऐं क्लीं सौः मन्त्रिणीसेव्या ऐं क्लीं सौः मानवर्धिनी ॥ ५८॥ ऐं क्लीं सौः वाणीवन्द्या च ऐं क्लीं सौः वागधीश्वरी । ऐं क्लीं सौः वाममार्गस्था ऐं क्लीं सौः वारुणीप्रिया ॥ ५९॥ ऐं क्लीं सौः लोकसौन्दर्या ऐं क्लीं सौः लोकनायिका । ऐं क्लीं सौः हंसगमना ऐं क्लीं सौः हंसपूजिता ॥ ६०॥ ऐं क्लीं सौः मदिरामोदा ऐं क्लीं सौः महदर्चिता । ऐं क्लीं सौः ज्ञानगम्या ऐं क्लीं सौः ज्ञानवर्धिनी ॥ ६१॥ ऐं क्लीं सौः धनधान्याढ्या ऐं क्लीं सौः धैर्यदायिनी । ऐं क्लीं सौः साध्यवरदा ऐं क्लीं सौः साधुवन्दिता ॥ ६२॥ ऐं क्लीं सौः विजयप्रख्या ऐं क्लीं सौः विजयप्रदा । ऐं क्लीं सौः वीरसंसेव्या ऐं क्लीं सौः वीरपूजिता ॥ ६३॥ ऐं क्लीं सौः वीरमाता च ऐं क्लीं सौः वीरसन्नुता । ऐं क्लीं सौः सच्चिदानन्दा ऐं क्लीं सौः सद्गतिप्रदा ॥ ६४॥ ऐं क्लीं सौः भण्डपुत्रघ्नी ऐं क्लीं सौः दैत्यमर्दिनी । ऐं क्लीं सौः भण्डदर्पघ्नी ऐं क्लीं सौः भण्डनाशिनी ॥ ६५॥ ऐं क्लीं सौः शरभदमना ऐं क्लीं सौः शत्रुमर्दिनी । ऐं क्लीं सौः सत्यसन्तुष्टा ऐं क्लीं सौः सर्वसाक्षिणी ॥ ६६॥ ऐं क्लीं सौः सम्प्रदायज्ञा ऐं क्लीं सौः सकलेष्टदा । ऐं क्लीं सौः सज्जननुता ऐं क्लीं सौः हतदानवा ॥ ६७॥ ऐं क्लीं सौः विश्वजननी ऐं क्लीं सौः विश्वमोहिनी । ऐं क्लीं सौः सर्वदेवेशी ऐं क्लीं सौः सर्वमङ्गला ॥ ६८॥ ऐं क्लीं सौः मारमन्त्रस्था ऐं क्लीं सौः मदनार्चिता । ऐं क्लीं सौः मदघूर्णाङ्गी ऐं क्लीं सौः कामपूजिता ॥ ६९॥ ऐं क्लीं सौः मन्त्रकोशस्था ऐं क्लीं सौः मन्त्रपीठगा । ऐं क्लीं सौः मणिदामाढ्या ऐं क्लीं सौः कुलसुन्दरी ॥ ७०॥ ऐं क्लीं सौः मातृमध्यस्था ऐं क्लीं सौः मोक्षदायिनी । ऐं क्लीं सौः मीननयना ऐं क्लीं सौः दमनपूजिता ॥ ७१॥ ऐं क्लीं सौः कालिकाराध्या ऐं क्लीं सौः कौलिकप्रिया । ऐं क्लीं सौः मोहनाकारा ऐं क्लीं सौः सर्वमोहिनी ॥ ७२॥ ऐं क्लीं सौः त्रिपुरादेवी ऐं क्लीं सौः त्रिपुरेश्वरी । ऐं क्लीं सौः देशिकाराध्या ऐं क्लीं सौः देशिकप्रिया ॥ ७३॥ ऐं क्लीं सौः मातृचक्रेशी ऐं क्लीं सौः वर्णरूपिणी । ऐं क्लीं सौः त्रिबीजात्मकबालात्रिपुरसुन्दरी ॥ ७४॥ इत्येवं त्रिशतीस्तोत्रं पठेन्नित्यं शिवात्मकम् । सर्वसौभाग्यदं चैव सर्वदौर्भाग्यनाशनम् ॥ ७५॥ आयुष्करं पुष्टिकरं आरोग्यं चेप्सितप्रदम् । धर्मज्ञत्व धनेशत्व विश्वाद्यत्व विवेकदम् ॥ ७६॥ विश्वप्रकाशदं चैव विज्ञानविजयप्रदम् । विधातृत्वं वैष्णवत्वं शिवत्वं लभते यतः ॥ ७७॥ सर्वमङ्गलमाङ्गल्यं सर्वमङ्गलदायकम् । सर्वदारिद्र्यशमनं सर्वदा तुष्टिवर्धनम् ॥ ७८॥ पूर्णिमायां दिने शुक्रे उच्चरेच्च विशेषतः । अथो विशेषपूजां च पौष्यस्नानं समाचरेत् ॥ ७९॥ सायाह्नेऽप्यथ मध्याह्ने देवीं ध्यात्वा मनुं जपेत् । जपेत्सूर्यास्तपर्यन्तं मौनी भूत्वा महामनुम् ॥ ८०॥ परेऽहनि तु सन्तर्प्य एलावासितसज्जलैः । जुहुयात्सर्वसामग्र्या पायसान्नफलैस्सुमैः ॥ ८१॥ दध्ना मधुघृतैर्युक्तलाजैः पृथुकसंयुतैः । ब्राह्मणान् भोजयेत्पश्चात् सुवासिन्या समन्वितान् ॥ ८२॥ सम्पूज्य मन्त्रमाराध्य कुलमार्गेण सम्भ्रमैः । एवमाराध्य देवेशीं यं यं काममभीच्छति ॥ ८३॥ तत्तत्सिद्धिमवाप्नोति देव्याज्ञां प्राप्य सर्वदा । त्रिशतीं यः पठेद्भक्त्या पौर्णामास्यां विशेषतः ॥ ८४॥ ग्रहणे सङ्क्रमे चैव शुक्रवारे शुभे दिने । सुन्दरीं चक्रमध्ये तु समाराध्य सदा शुचिः ॥ ८५॥ सुवासिन्यर्चनं कुर्यात्कन्यां वा समवर्णिनीम् । चक्रमध्ये निवेश्याथ घटीं करतले न्यसेत् ॥ ८६॥ सम्पूज्य परया भक्त्या साङ्गैस्सावरणैस्सह । षोडशैरूपचारैश्च पूजयेत्परदेवताम् ॥ ८७॥ सन्तर्प्य कौलमार्गेण त्रिशतीपादपूजने । सर्वसिद्धिमवाप्नोति साधकोऽभीष्टमाप्नुयात् ॥ ८८॥ इति श्रीकुलावर्णवतन्त्रे योगिनीरहस्ये श्रीबालात्रिशतीस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Bala Trishati Stotram
% File name             : bAlAtrishatI.itx
% itxtitle              : bAlAtrishatI (kulAvarNavatantrAntargatA)
% engtitle              : bAlAtrishatI
% Category              : shatI, devii, devI, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Balasaparya, kulAvarNavatantra
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : August 19, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org