श्रीबगलाष्टोत्तरशतनामावलिः

श्रीबगलाष्टोत्तरशतनामावलिः

अस्याः श्रीवगला देव्याः शतनामस्तोत्रस्य श्रीसदाशिवऋषिर्गायत्रीछन्दः श्रीवगलामुखी देवता धर्मार्थकाममोक्षार्थसिद्धये विनियोगः । ॐ वशिन्यै नमः । ॐ वशपूज्यायै नमः । ॐ वलिकायै नमः । ॐ वसुदायै नमः । ॐ वसवे नमः । ॐ वाग्वादिन्यै नमः । ॐ वयोरूपायै नमः । ॐ बलाबलवतये नमः । ॐ विषमायै नमः । ॐ विकटायै नमः । १० ॐ वेधायै नमः । ॐ विशालायै नमः । ॐ विमनायै नमः । ॐ विधये नमः । ॐ विद्यायै नमः । ॐ वेदरूपायै नमः । ॐ बन्ध्यायै नमः । ॐ वेषधारिण्यै नमः । ॐ वेण्यै नमः । ॐ विकटायै नमः । २० ॐ वेश्यायै नमः । ॐ नानावेष परिच्छदायै नमः । ॐ वयोरूपायै नमः । ॐ वृद्धायै नमः । ॐ विकलायै नमः । ॐ वसुमत्यै नमः । ॐ वगलायै नमः । ॐ वामन्यै देव्यै नमः । ॐ विष्णुपूज्यायै नमः । ॐ विनोदिन्यै नमः । ३० ॐ वैष्णव्यै नमः । ॐ शिष्ण मात्रे नमः । ॐ वाराह्यै नमः । ॐ ब्राह्मण्यै नमः । ॐ वरायै नमः । ॐ वलावलवतये नमः । ॐ वालायै नमः । ॐ विधेः परिपूजितायै नमः । ॐ विशिष्टायै नमः । ॐ ब्रह्मपूज्यायै नमः । ४० ॐ नानावेषविनोदिन्यै नमः । ॐ वैकुण्ठरूपिण्यै नमः । ॐ ब्राह्म्यै नमः । ॐ विधिपूज्यायै नमः । ॐ विधुन्तुदायै नमः । ॐ वल्लभायै नमः । ॐ वलरूपायै नमः । ॐ अशेष वलधारिण्यै नमः । ॐ वेदज्ञायै नमः । ॐ वेदमात्रे नमः । ५० ॐ विशाल नयनोज्ज्वलायै नमः । ॐ विमात्रे नमः । ॐ वेदगर्भायै नमः । ॐ विमोक्षण्यै नमः । ॐ विरूपाक्ष्यै नमः । ॐ वलायै नमः । ॐ वालये नमः । ॐ कृष्णविमलरूपिण्यै नमः । ॐ वाराह्यै नमः । ॐ वलाकायै नमः । ६० ॐ वलिन्यै नमः । ॐ वर्णरूपिण्यै नमः । ॐ गन्धिन्यै नमः । ॐ गन्धरूपायै नमः । ॐ गयागङ्गाप्रभायै नमः । ॐ गोवर्धन्यै नमः । ॐ गोविन्दपूजितायै नमः । ॐ गदाधर्यै नमः । ॐ गहनायै नमः । ॐ गुह्यरूपायै नमः । ७० ॐ गोरूपायै नमः । ॐ गोकुलेश्वर्यै नमः । ॐ गोलोकवासिन्यै नमः । ॐ नित्यायै गोलोकरूपिण्यै नमः । ॐ गरिमायै नमः । ॐ गरिष्ठायै नमः । ॐ नित्यायै गोवर्धनरूपिण्यै नमः । ॐ गङ्गाधर्यै नमः । ॐ गोविन्दायै नमः । ॐ गोविन्दपूजितायै नमः । ८० ॐ गदायै नमः । ॐ गहनायै गुह्यरूपायै नमः । ॐ गन्धरूपिण्यै नमः । ॐ गणार्हायै नमः । ॐ गानदायै नमः । ॐ गानरूपिण्यै नमः । ॐ गण मोहिन्यै नमः । ॐ नीलमालायै नमः । ॐ मनोन्मत्तायै नमः । ॐ ललजिह्वायै नमः । ९० ॐ ललाटिन्यै नमः । ॐ आनन्दरूपिण्यै नमः । ॐ आद्यायै नमः । ॐ आचार्यायै नमः । ॐ स्वांशुरूपिण्यै नमः । ॐ मूर्तये नमः । ॐ मुख्यरूपायै नमः । ॐ महामोक्षप्रदायिन्यै नमः । ॐ खेलते नमः । ॐ खञ्जगाम्यै नमः । १०० ॐ खेलायै नमः । ॐ खलखलायै नमः । ॐ ईश्वर्यै नमः । ॐ ईश्वराराध्यायै नमः । ॐ अकारायै नमः । ॐ ॐस्वरूपिण्यै नमः । ॐ वर्णायै नमः । ॐ वगलामुख्यायै नमः । १०८ अष्टोत्तरशतं नाम यः पठेन्नित्यमुत्तमम् । सर्वसिद्धीश्वरो भूत्वा देवीपुत्रो भवेत्तु सः ॥ त्रिसन्ध्यं यः पठेन्नित्यं तस्य सिद्धिः प्रजायते । नान्यथा फलभागीस्यात् कल्पकोटिशतैरपि ॥ १८॥ इति श्रीकालीविलासतन्त्रे षोडशपटले श्रीवगलामुख्याः शतनामस्तोत्राद्धृता अष्टोत्तरशतनामावलिः समाप्ता । ॐ तत्सत् । Names vagalA and bagalA are interchangeable. Proofread by D.K.M Kartha
% Text title            : Bagala Ashtottarashatanamavali 3
% File name             : bagalAShTottarashatanAmAvaliH3.itx
% itxtitle              : bagalAShTottarashatanAmAvaliH 3
% engtitle              : bagalAShTottarashatanAmAvalI 3
% Category              : aShTottarashatanAmAvalI, devii, dashamahAvidyA, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Subcategory
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : D.K.M. Kartha
% Description-comments  : See corresponding stotram
% Indexextra            : (stotram, Scan)
% Latest update         : December 20, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org