श्रीबगलाष्टोत्तरशतनामावलिः

श्रीबगलाष्टोत्तरशतनामावलिः

श्रीब्रह्मास्त्ररूपिणीदेवीमाताश्रीबगलामुख्यै नमः । श्रीचिच्छक्त्यै नमः । श्रीज्ञानरूपायै नमः । श्रीब्रह्मानन्दप्रदायिन्यै नमः । श्रीमहाविद्यायै नमः । श्रीमहालक्ष्म्यै नमः । श्रीमत्त्रिपुरसुन्दर्यै नमः । श्रीभुवनेश्यै नमः । श्रीजगन्मात्रे नमः । श्रीपार्वत्यै नमः । १० श्रीसर्वमङ्गलायै नमः । श्रीललितायै नमः । श्रीभैरव्यै नमः । श्रीशान्तायै नमः । श्रीअन्नपूर्णायै नमः । श्रीकुलेश्वर्यै नमः । श्रीवाराह्यै नमः । श्रीछिन्नमस्तायै नमः । श्रीतारायै नमः । श्रीकाल्यै नमः । २० श्रीसरस्वत्यै नमः । श्रीजगत्पूज्यायै नमः । श्रीमहामायायै नमः । श्रीकामेश्यै नमः । श्रीभगमालिन्यै नमः । श्रीदक्षपुत्र्यै नमः । श्रीशिवाङ्कस्थायै नमः । श्रीशिवरूपायै नमः । श्रीशिवप्रियायै नमः । श्रीसर्वसम्पत्करीदेव्यै नमः । ३० श्रीसर्वलोकवशङ्कर्यै नमः । श्रीवेदविद्यायै नमः । श्रीमहापूज्यायै नमः । श्रीभक्ताद्वेष्यै नमः । श्रीभयङ्कर्यै नमः । श्रीस्तम्भरूपायै नमः । श्रीस्तम्भिन्यै नमः । श्रीदुष्टस्तम्भनकारिण्यै नमः । श्रीभक्तप्रियायै नमः । श्रीमहाभोगायै नमः । ४० श्रीश्रीविद्यायै नमः । श्रीललिताम्बिकायै नमः । श्रीमेनापुत्र्यै नमः । श्रीशिवानन्दायै नमः । श्रीमातङ्ग्यै नमः । श्रीभुवनेश्वर्यै नमः । श्रीनारसिंह्यै नमः । श्रीनरेन्द्रायै नमः । श्रीनृपाराध्यायै नमः । श्रीनरोत्तमायै नमः । ५० श्रीनागिन्यै नमः । श्रीनागपुत्र्यै नमः । श्रीनगराजसुतायै नमः । श्रीउमायै नमः । श्रीपीताम्बरायै नमः । श्रीपीतपुष्पायै नमः । श्रीपीतवस्त्रप्रियायै नमः । श्रीशुभायै नमः । श्रीपीतगन्धप्रियायै नमः । श्रीरामायै नमः । ६० श्रीपीतरत्नार्चितायै नमः । श्रीशिवायै नमः । श्रीअर्द्धचन्द्रधरीदेव्यै नमः । श्रीगदामुद्गरधारिण्यै नमः । श्रीसावित्र्यै नमः । श्रीत्रिपदायै नमः । श्रीशुद्धायै नमः । श्रीसद्योरागविवर्द्धिन्यै नमः । श्रीविष्णुरूपायै नमः । श्रीजगन्मोहायै नमः । ७० श्रीब्रह्मरूपायै नमः । श्रीहरिप्रियायै नमः । श्रीरुद्ररूपायै नमः । श्रीरुद्रशक्त्यै नमः । श्रीचिन्मय्यै नमः । श्रीभक्तवत्सलायै नमः । श्रीलोकमाताशिवायै नमः । श्रीसन्ध्यायै नमः । श्रीशिवपूजनतत्परायै नमः । श्रीधनाध्यक्षायै नमः । ८० श्रीधनेश्यै नमः । श्रीधर्मदायै नमः । श्रीधनदायै नमः । श्रीधनायै नमः । श्रीचण्डदर्पहरीदेव्यै नमः । श्रीशुम्भासुरनिवर्हिण्यै नमः । श्रीराजराजेश्वरीदेव्यै नमः । श्रीमहिषासुरमर्दिन्यै नमः । श्रीमधुकैटभहन्त्र्यै नमः । श्रीरक्तबीजविनाशिन्यै नमः । ९० श्रीधूम्राक्षदैत्यहन्त्र्यै नमः । श्रीचण्डासुरविनाशिन्यै नमः । श्रीरेणुपुत्र्यै नमः । श्रीमहामायायै नमः । श्रीभ्रामर्यै नमः । श्रीभ्रमराम्बिकायै नमः । श्रीज्वालामुख्यै नमः । श्रीभद्रकाल्यै नमः । श्रीशत्रुनाशिन्यै नमः । श्रीइन्द्राण्यै नमः । १०० श्रीइन्द्रपूज्यायै नमः । श्रीगुहमात्रे नमः । श्रीगुणेश्वर्यै नमः । श्रीवज्रपाशधरादेव्यै नमः । श्रीजिह्वाधारिण्यै नमः । श्रीमुद्गरधारिण्यै नमः । श्रीभक्तानन्दकरीदेव्यै नमः । श्रीबगलापरमेश्वर्यै नमः । १०८ अष्टोत्तरशतं नाम्नां बगलायास्तु यः पठेत् । रिपुबाधाविनिर्मुक्तः लक्ष्मीस्थैर्यमवाप्नुयात् ॥ भूतप्रेतपिशाचाश्च ग्रहपीडानिवारणम् । राजानो वशमायान्ति सर्वैश्वर्यं च विन्दति ॥ नानाविद्यां च लभते राज्यं प्राप्नोति निश्चितम् । भुक्तिमुक्तिमवाप्नोति साक्षात् शिवसमो भवेत् ॥ ॥ श्री रुद्रयामले सर्वसिद्धिप्रद बगलाऽष्टोत्तरशतनामावलिः समाप्ता ॥ Encoded and proofread by Anand senartcon at gmail.com
% Text title            : bagalAaShTottarashatanAmAvalI 1
% File name             : bagalAaShTottarashatanAmAvalI.itx
% itxtitle              : bagalAShTottarashatanAmAvaliH 1 (rudrayAmalatantrAntargatA brahmAstrarUpiNIdevImAtAshrIbagalAmukhyai)
% engtitle              : bagalAaShTottarashatanAmAvaliH 1
% Category              : aShTottarashatanAmAvalI, devii, dashamahAvidyA, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Subcategory
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Anand senartcon at gmail.com
% Proofread by          : Anand senartcon at gmail.com
% Description-comments  : rudrayAmalatantra. See corresponding stotram.
% Source                : dashamahAvidyA aShTottarashatanAmAvalI
% Indexextra            : (stotram)
% Acknowledge-Permission: Paravani Adhyatmika Shodhasansthan, shrIchaNDIdhAma, prayAga
% Latest update         : September 13, 2015
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org