श्रीबगलाष्टोत्तरशतनामावलिः

श्रीबगलाष्टोत्तरशतनामावलिः

ॐ अस्य श्रीपीताम्बराष्टोत्तरशतनामस्तोत्रस्य सदाशिव ऋषिः, अनुष्टुप्छन्दः, श्रीपीताम्बरा देवता, श्रीपीताम्बराप्रीतये पाठे विनियोगः । श्रीबगलायै नमः । श्रीविष्णुवनितायै नमः । श्रीविष्णुशङ्करभामिन्यै नमः । श्रीबहुलायै नमः । श्रीवेदमात्रे नमः । श्रीमहाविष्णुप्रस्वै नमः । श्रीमहामत्स्यायै नमः । श्रीमहाकूर्मायै नमः । श्रीमहावाराहरूपिण्यै नमः । श्रीनरसिंहप्रियायै नमः । १० श्रीरम्यायै नमः । श्रीवामनायै नमः । श्रीवटुरूपिण्यै नमः । श्रीजामदग्न्यस्वरूपायै नमः । श्रीरामायै नमः । श्रीरामप्रपूजितायै नमः । श्रीकृष्णायै नमः । श्रीकपर्दिन्यै नमः । श्रीकृत्यायै नमः । श्रीकलहायै नमः । २० श्रीकलकारिण्यै नमः । श्रीबुद्धिरूपायै नमः । श्रीबुद्धभार्यायै नमः । श्रीबौद्धपाखण्डखण्डिन्यै नमः । श्रीकल्किरूपायै नमः । श्रीकलिहरायै नमः । श्रीकलिदुर्गतिनाशिन्यै नमः । श्रीकोटिरूर्यप्रतीकाशायै नमः । श्रीकोटिकन्दर्पमोहिन्यै नमः । श्रीकेवलायै नमः । ३० श्रीकठिनायै नमः । श्रीकाल्यै नमः । श्रीकलायै नमः । श्रीकैवल्यदायिन्यै नमः । श्रीकेशव्यै नमः । श्रीकेशवाराध्यायै नमः । श्रीकिशोर्यै नमः । श्रीकेशवस्तुतायै नमः । श्रीरुद्ररूपायै नमः । श्रीरुद्रमूर्त्यै नमः । ४० श्रीरुद्राण्यै नमः । श्रीरुद्रदेवतायै नमः । श्रीनक्षत्ररूपायै नमः । श्रीनक्षत्रायै नमः । श्रीनक्षत्रेशप्रपूजितायै नमः । श्रीनक्षत्रेशप्रियायै नमः । श्रीनित्यायै नमः । श्रीनक्षत्रपतिवन्दितायै नमः । श्रीनागिन्यै नमः । श्रीनागजनन्यै नमः । ५० श्रीनागराजप्रवन्दितायै नमः । श्रीनागेश्वर्यै नमः । श्रीनागकन्यायै नमः । श्रीनागर्यै नमः । श्रीनगात्मजायै नमः । श्रीनगाधिराजतनयायै नमः । श्रीनगराजप्रपूजितायै नमः । श्रीनवीनायै नमः । श्रीनीरदायै नमः । श्रीपीतायै नमः । ६० श्रीश्यामायै नमः । श्रीसौन्दर्यकारिण्यै नमः । श्रीरक्तायै नमः । श्रीनीलायै नमः । श्रीघनायै नमः । श्रीशुभ्रायै नमः । श्रीश्वेतायै नमः । श्रीसौभाग्यदायिन्यै नमः । श्रीसुन्दर्यै नमः । श्रीसौभगायै नमः । ७० श्रीसौम्यायै नमः । श्रीस्वर्णाभायै नमः । श्रीस्वर्गतिप्रदायै नमः । श्रीरिपुत्रासकर्यै नमः । श्रीरेखायै नमः । श्रीशत्रुसंहारकारिण्यै नमः । श्रीभामिन्यै नमः । श्रीमायायै नमः । श्रीस्तम्भिन्यै नमः । श्रीमोहिन्यै नमः । ८० श्रीशुभायै नमः । श्रीरागद्वेषकर्यै नमः । श्रीरात्र्यै नमः । श्रीरौरवध्वंसकारिण्यै नमः । श्रीयक्षिण्यै नमः । श्रीसिद्धनिवहायै नमः । श्रीसिद्धेशायै नमः । श्रीसिद्धिरूपिण्यै नमः । श्रीलङ्कापतिध्वंसकर्यै नमः । श्रीलङ्केशरिपुवन्दितायै नमः । ९० श्रीलङ्कानाथकुलहरायै नमः । श्रीमहारावणहारिण्यै नमः । श्रीदेवदानवसिद्धौघपूजितापरमेश्वर्यै नमः । श्रीपराणुरूपापरमायै नमः । श्रीपरतन्त्रविनाशिन्यै नमः । श्रीवरदायै नमः । श्रीवरदाऽऽराध्यायै नमः । श्रीवरदानपरायणायै नमः । श्रीवरदेशप्रियावीरायै नमः । श्रीवीरभूषणभूषितायै नमः । १०० श्रीवसुदायै नमः । श्रीबहुदावाण्यै नमः । श्रीब्रह्मरूपावराननायै नमः । श्रीबलदायै नमः । श्रीपीतवसनापीतभूषणभूषितायै नमः । श्रीपीतपुष्पप्रियायै नमः । श्रीपीतहारायै नमः । श्रीपीतस्वरूपिण्यै नमः । १०८ इति ते कथितं विप्र नाम्नामष्टोत्तरं शतम् । यः पठेत्पाठयेद्वापि श‍ृणुयाद्वा समाहितः । तस्य शत्रुः क्षयं सद्यो याति नैवात्र संशयः ॥ प्रभातकाले प्रयतो मनुष्यः पठेत्सुभक्त्या परिचिन्त्य पीताम् । द्रुतं भवेत्तस्य समस्तबुद्धिर्विनाशमायाति च तस्य शत्रुः ॥ ॥ इति श्रीविष्णुयामले नारदविष्णुसंवादे श्रीबगलाष्टोत्तरशतनामावलिः समाप्ता ॥ Encoded and proofread by Anand senartcon at gmail.com
% Text title            : bagalAaShTottarashatanAmAvalI 2
% File name             : bagalAaShTottarashatanAmAvalI2.itx
% itxtitle              : bagalAShTottarashatanAmAvaliH 2 athavA pItAmbaryaShTottarashatanAmAvalI (viShNuyAmalAntargatA bagalAyai viShNuvanitAyai viShNushaNkarabhAminyai)
% engtitle              : bagalAaShTottarashatanAmAvalI 2
% Category              : aShTottarashatanAmAvalI, devii, dashamahAvidyA, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Subcategory
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Anand senartcon at gmail.com
% Proofread by          : Anand senartcon at gmail.com
% Description-comments  : viShNuyAmale nAradaviShNusa.nvAde. See corresponding stotram.
% Source                : dashamahAvidyA aShTottarashatanAmAvalI
% Indexextra            : (stotram)
% Acknowledge-Permission: Paravani Adhyatmika Shodhasansthan, shrIchaNDIdhAma, prayAga
% Latest update         : September 13, 2015
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org