% Text title : bhUstutiH 1 % File name : bhUstutiH.itx % Category : devii, otherforms, devI, vedAnta-deshika % Location : doc\_devii % Author : vedAntadeshika % Proofread by : PSA Easwaran, Nivedita R. % Latest update : October 16, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bhustutih ..}## \itxtitle{.. bhUstutiH ..}##\endtitles ## वेदान्तदेशिककृता । सङ्कल्पकल्पलतिकामवधिं क्षमायाः स्वेच्छावराहमहिषीं सुलभानुकम्पाम् । विश्वस्य मातरमकिञ्चनकामधेनुं विश्वम्भरामशरणः शरणं प्रपद्ये ॥ 1॥ त्वां व्याहृतिः प्रथमतः प्रणवः प्रियं ते संवेदयत्यखिलमन्त्रगणस्तमेव । इत्थं प्रतीतविभवामितरेष्विदानीं स्तोतुं यथावदवने क इवार्हति त्वाम् ॥ 2॥ नित्यं हिताहितविपर्ययबद्धभावे त्वद्वीक्षणैकविनिवर्त्यबहुव्यपाये । मुग्धाक्षरैरखिलधारिणि मोदमाना मातः स्तनन्धयधियं मयि वर्तयेथाः ॥ 3॥ सङ्कल्पकिङ्करचराचरचक्रवालं सर्वातिशायिनमनन्तशयस्य पुंसः । भूमानमात्मविभवैः पुनरुक्तयन्ती वाचामभूमिरपि भूमिरसि त्वमेका ॥ 4॥ वेधस्तृणावधि विहारपरिच्छदं ते विश्वं चराचरतया व्यतिभिद्यमानम् । अम्ब त्वदाश्रिततया परिपोषयन्ती विश्वम्भरस्य दयिताऽसि तदेकनामा ॥ 5॥ सर्वंसहेत्यवनिरित्यचलेति मातः विश्वम्भरेति विपुलेति वसुन्धरेति । अन्यानि चान्यविमुखान्यभिधानवृत्त्या नामान्यमूनि कथयन्ति तवानुभावम् ॥ 6॥ तापान् क्षिपन् प्रसविता सुमनोगणानां प्रच्छायशीतलतलः प्रदिशन् फलानि । त्वत्सङ्गमाद्भवति माधवि लब्धपोषः शाखाशतैरधिगतो हरिचन्दनोऽसौ ॥ 7॥ स्मेरेण वर्धितरसत्य मुखेन्दुना ते निष्पन्दतां विजहतो निजया प्रकृत्या । विश्रान्तिभूमिरसि तत्त्वतरङ्गपङ्क्तेः वेलेव विष्णुजलधेरपृथग्भवन्ती ॥ 8॥ स्वाभाविके वसुमति श्रुतिभिर्विभाव्ये पत्युर्महिम्नि भवतीं प्रतिपन्नवासाम् । शङ्के विमानवहनप्रतिमासमानाः स्तम्बेरमप्रभृतयोऽपि वहन्ति सत्त्वाः ॥ 9॥ सम्भावयन् मधुरिपुः प्रणयानुरोधात् वक्षःस्थलेन वरुणालयराजकन्याम् । विश्वम्भरे बहुमुखप्रतिपन्नभोगः शेषात्मना तु भवतीं शिरसा दधाति ॥ 10॥ क्रीडावराहदयिते कृतिनः क्षितीन्द्राः सङ्क्रन्दनस्तदितरेऽपि दिशामधीशाः । आमोदयन्ति भुवनान्यलिकाश्रितानां अम्ब त्वदङ्घ्रिरजसां परिणामभेदैः ॥ 11॥ भूतेषु यत्त्वदभिमानविशेषपात्रं पोषं तदेव भजतीति विभावयन्तः । भूतं प्रभूतगुणपञ्चकमाद्यमेतत् प्रायो निदर्शनतया प्रतिपादयन्ति ॥ 12॥ कान्तस्तवैष करुणाजलधिः प्रजानां आज्ञातिलङ्घनवशादुपजातरोषः । अह्नाय विश्वजननि क्षमया भवत्या सर्वावगाहनसहामुपयात्यवस्थाम् ॥ 13॥ आश्वासनाय जगतां पुरुषे परस्मिन् आपन्नरक्षणदशामभिनेतुकामे । अन्तर्हितेतरगुणादबलास्वभावात् औदन्वते पयसि मज्जनमभ्यनैषीः ॥ 14॥ पूर्वं वराहवपुषा पुरुषोत्तमेन प्रीतेन भोगिसदने समुदीक्षितायाः । पादाहताः प्रलयवारिधयस्तवासन् उद्वाहमङ्गलविधेरुचिता मृदङ्गाः ॥ 15॥ व्योमातिलङ्घिनि विभोः प्रलयाम्बुराशौ वेशन्तलेश इव मातुमशक्यमूर्तेः । सद्यः समुद्रवसने सरसैरकार्षीः आनन्दसागरमपारमपाङ्गपातैः ॥ 16॥ दंष्ट्राविदारितमहासुरशोणिताङ्कैः अङ्गैः प्रियस्तव दधे परिरम्भलीलाम् । सा ते पयोधिजलकेलिसमुत्थितायाः सैरन्ध्रिकेव विदधे नवमङ्गरागम् ॥ 17॥ अन्योन्यसंवलनजृम्भिततूर्यघोषैः संवर्तसिन्धुसलिलैर्विहिताभिषेका । एकातपत्रयसि विश्वमिदं गुणैः स्वैः अध्यास्य भर्तुरधिकोन्नतमंसपीठम् ॥ 18॥ भर्तुस्तमालरुचिरे भुजमध्यभागे पर्यायमौक्तिकवती पृषतैः पयोधेः । तापानुबन्धशमनी जगतां त्रयाणां तारापथे स्फुरसि तारकिता निशेव ॥ 19॥ आसक्तवासवशरासनपल्लवैस्त्वां संवृद्धये शुभतटिद्गुणजालरम्यैः । देवेशदिव्यमहिषीं धृतसिन्धुतोयैः जीमूतरत्नकलशैरभिषिञ्चति द्यौः ॥ 20॥ आविर्मदैरमरदन्तिभिरुह्यमानां रत्नाकरेण रुचिरां रशनागुणेन । मातस्त्रिलोकजननीं वनमालिनीं त्वां मायावराहमहिषीमवयन्ति सन्तः ॥ 21॥ निष्कण्टकप्रशमयोगनिषेवणीयां छायाविशेषपरिभूतसमस्ततापाम् । स्वर्गापवर्गसरणिं भवतीमुशन्ति स्वच्छन्दसूकरवधूमवधूतपङ्काम् ॥ 22॥ गण्डोज्ज्वलां गहनकुन्तलदर्शनीयां शैलस्तनीं तरलनिर्झरलम्बहाराम् । श्यामां स्वतस्त्रियुगसूकरगेहिनि त्वं व्यक्तिं समुद्रवसनामुभयीं बिभर्षि ॥ 23॥ निःसंशयैर्निगमसीमनि विष्णुपत्नि प्रख्यापितं भृगुमुखैर्मुनिभिः प्रतीतैः । पश्यन्त्यनन्यपरधीरससंस्तुतेन सन्तः समाधिनयनेन तवानुभावम् ॥ 24॥ सञ्चोदिता करुणया चतुरः पुमर्थान् व्यातन्वती विविधमन्त्रगणोपगीता । सञ्चिन्त्यसे वसुमति स्थिरभक्तिबन्धैः अन्तर्बहिश्च बहुधा प्रणिधानदक्षैः ॥ 25॥ क्रीडागृहीतकमलादिविशेषचिह्नां विश्राणिताभयकरां वसुधे सभूतिम् । दौर्गत्यदुर्विषविनाशसुधानदीं त्वां सञ्चिन्तयन् हि लभते धनदाधिकारम् ॥ 26॥ उद्वेलकल्मषपरम्परितादमर्षात् उत्तंसितेन हरिमञ्जलिनाऽप्यधृष्यम् । आकस्मिकोऽयमधिगम्ययति प्रजानां अम्ब त्वदीयकरुणापरिणाम एव ॥ 27॥ प्रत्येकमब्दनियुतैरपि दुर्व्यपोहात् प्राप्ते विपाकसमये जनितानुतापात् । नित्यापराधनिवहाच्चकितस्य जन्तोः गन्तुं मुकुन्दचरणौ शरणं क्षमे त्वम् ॥ 28॥ त्राणाभिसन्धि सुभगेऽपि सदा मुकुन्दे संसारतन्त्रवहनेन विलम्बमाने । रक्षाविधौ तनुभृतामनघानुकम्पा मातः स्वयं वितनुषे महतीमपेक्षाम् ॥ 29॥ धर्मद्रुहं सकलदुष्कृतिसार्वभौमं आत्मानभिज्ञमनुतापलवोज्झितं माम् । वैतानसूकरपतेश्चरणारविन्दे सर्वंसहे ननु समर्पयितुं क्षमा त्वम् ॥ 30॥ तापत्रयीं निरवधिं भवतीदयार्द्राः संसारघर्मजनितां सपदि क्षिपन्तः । मातर्भजन्तु मधुरामृतवर्षमैत्रीं मायावराहदयिते मयि ते कटाक्षाः ॥ 31॥ पत्युर्दक्षिणपाणिपङ्कजपुटे विन्यस्तपादाम्बुजा वामं पन्नगसार्वभौमसदृशं पर्यङ्कयन्ती भुजम् । पोत्रस्पर्शलसत्कपोलफलका फुल्लारविन्देक्षणा सा मे पुष्यतु मङ्गलान्यनुदिनं सर्वाणि सर्वंसहा ॥ 32॥ अस्येशाना जगत इति या श्रूयते विष्णुपत्नी तस्याः स्तोत्रं विरचितमिदं वेङ्कटेशेन भक्त्या । श्रद्धाभक्तिप्रचयगुरुणा चेतसा संस्तुवानो यद्यत्कामः सपदि लभते तत्र तत्र प्रतिष्ठाम् ॥ 33॥ इति वेदान्तदेशिककृता भूस्तुतिः समाप्ता । ## Proofread by PSA Easwaran, Nivedita R \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}