% Text title : bhadrakAlIkavacham 1 % File name : bhadrakAlIkavacham.itx % Category : kavacha, devii, dashamahAvidyA, devI % Location : doc\_devii % Transliterated by : Kirk Wortman kirkwort at hotmail.com % Proofread by : Kirk Wortman kirkwort at hotmail.com % Description-comments : brahmavaivartamahApurANe gaNapatikhaNDe adhyAya 37 % Latest update : January 18, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Bhadrakali Kavacham ..}## \itxtitle{.. shrIbhadrakAlIkavacham ..}##\endtitles ## श्रीगणेशाय नमः । नारद उवाच । कवचं श्रोतुमिच्छामि तां च विद्यां दशाक्षरीम् । नाथ त्वत्तो हि सर्वज्ञ भद्रकाल्याश्च साम्प्रतम् ॥ 1॥ नारायण उवाच । शृणु नारद वक्ष्यामि महाविद्यां दशाक्षरीम् । गोपनीयं च कवचं त्रिषु लोकेषु दुर्लभम् ॥ 2॥ OM ह्रीं श्रीं क्लीं कालिकायै स्वाहेति च दशाक्षरीम् । दुर्वासा हि ददौ राज्ञे पुष्करे सूर्यपर्वणि ॥ 3॥ दशलक्षजपेनैव मन्त्रसिद्धिः कृता पुरा । पञ्चलक्षजपेनैव पठन् कवचमुत्तमम् ॥ 4॥ बभूव सिद्धकवचोऽप्ययोध्यामाजगाम सः । कृत्स्नां हि पृथिवीं जिग्ये कवचस्य प्रसादतः ॥ 5॥ नारद उवाच । श्रुता दशाक्षरी विद्या त्रिषु लोकेषु दुर्लभा । अधुना श्रोतुमिच्छामि कवचं ब्रूहि मे प्रभो ॥ 6॥ नारायण उवाच । शृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतम् । नारायणेन यद्दत्तं कृपया शूलिने पुरा ॥ 7॥ त्रिपुरस्य वधे घोरे शिवस्य विजयाय च । तदेव शूलिना दत्तं पुरा दुर्वाससे मुने ॥ 8॥ दुर्वाससा च यद्दत्तं सुचन्द्राय महात्मने । अतिगुह्यतरं तत्त्वं सर्वमन्त्रौघविग्रहम् ॥ 9॥ OM ह्रीं श्रीं क्लीं कालिकायै स्वाहा मे पातु मस्तकम् । क्लीं कपालं सदा पातु ह्रीं ह्रीं ह्रीमिति लोचने ॥ 10॥ OM ह्रीं त्रिलोचने स्वाहा नासिकां मे सदाऽवतु । क्लीं कालिके रक्ष रक्ष स्वाहा दन्तान् सदाऽवतु ॥ 11॥ क्लीं भद्रकालिके स्वाहा पातु मेऽधरयुग्मकम् । OM ह्रीं ह्रीं क्लीं कालिकायै स्वाहा कण्ठं सदाऽवतु ॥ 12॥ OM ह्रीं कालिकायै स्वाहा कर्णयुग्मं सदाऽवतु । OM क्रीं क्रीं क्लीं काल्यै स्वाहा स्कन्धं पातु सदा मम ॥ 13॥ OM क्रीं भद्रकाल्यै स्वाहा मम वक्षः सदाऽवतु । OM क्लीं कालिकायै स्वाहा मम नाभिं सदाऽवतु ॥ 14॥ OM ह्रीं कालिकायै स्वाहा मम पृष्ठं सदाऽवतु । रक्तबीजविनाशिन्यै स्वाहा हस्तौ सदाऽवतु ॥ 15॥ OM ह्रीं क्लीं मुण्डमालिन्यै स्वाहा पादौ सदाऽवतु । OM ह्रीं चामुण्डायै स्वाहा सर्वाङ्गं मे सदाऽवतु ॥ 16॥ प्राच्यां पातु महाकाली चाग्नेय्यां रक्तदन्तिका । दक्षिणे पातु चामुण्डा नैरृत्यां पातु कालिका ॥ 17॥ श्यामा च वारुणे पातु वायव्यां पातु चण्डिका । उत्तरे विकटास्या चाप्यैशान्यां साट्टहासिनी ॥ 18॥ पातूर्ध्वं लोलजिह्वा सा मायाद्या पात्वधः सदा । जले स्थले चान्तरिक्षे पातु विश्वप्रसूः सदा ॥ 19॥ इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् । सर्वेषां कवचानां च सारभूतं परात्परम् ॥ 20॥ सप्तद्वीपेश्वरो राजा सुचन्द्रोऽस्य प्रसादतः । कवचस्य प्रसादेन मान्धाता पृथिवीपतिः ॥ 21॥ प्रचेता लोमशश्चैव यतः सिद्धो बभूव ह । यतो हि योगिनां श्रेष्ठः सौभरिः पिप्पलायनः ॥ 22॥ यदि स्यात् सिद्धकवचः सर्वसिद्धीश्वरो भवेत् । महादानानि सर्वाणि तपांस्येवं व्रतानि च । निश्चितं कवचस्यास्य कलां नार्हन्ति षोडशीम् ॥ 23॥ इदं कवचमज्ञात्वा भजेत्कालीं जगत्प्रसूम् । शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ 24॥ ॥ इति श्रीब्रह्मवैवर्तमहापुराणे गणपतिखण्डे नारदनारायणसंवादे भद्रकालीकवचनिरूपणं नाम सप्तत्रिंशोऽध्यायः ॥ 37॥ ## Encoded and proofread by Kirk Wortman kirkwort at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}