% Text title : bhadrakAlIsahasranAmastotra % File name : bhadrakAlIsahasranAmastotra.itx % Category : सहस्रनाम, देवी, दशमहाविद्या, स्तोत्र, देवी % Location : doc\_devii % Transliterated by : Ravin Bhalekar ravibhalekar at hotmail.com % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description-comments : rudrasarvasve sakalAgama sAgare bhairave tantre % Latest update : September 1, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Bhadrakali Mantranama Sahasranamastotram ..}## \itxtitle{.. श्री भद्रकाली मन्त्रनामसहस्रनामस्तोत्रम् ..}##\endtitles ## श्रीगणेशाय नमः । श्रीदेव्युवाच । श्रीशम्भो करुणासान्द्र जगज्जीवनकारण । मन्त्रगर्भंपुरानाम्नां सहस्रं कथितं त्वया । भद्रकाल्या महेशान तन्मे व्याख्यातुमर्हसि ॥ श्रीभैरवोवाच । शृणु देवि प्रवक्ष्यामि मन्त्रनामसहस्रकम् । भद्रकाल्या कलौ गोप्यं जीवन्मुक्तैकसाधनम् ॥ अस्य नाम्नां सहस्रस्य ऋषिर्बटुकभैरवः । छन्दोनुष्टुप् समाख्यातो देवता भद्रकालिका ॥ क्रीं बीजं हूं शक्तिस्यात्स्वाहा कीलकमुच्यते । धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः ॥ अस्य श्री भद्रकाली मन्त्रनामसहस्रस्य बटुकभैरवऋषिः अनुष्टुप् छन्दः भइंभद्रकाली देवता क्रीं बीजं हूं शक्तिः स्वाहा कीलकं धर्मार्थकाममोक्षार्थे सहस्रनाम पाठे विनियोगः ॥ अथ ध्यानम् । क्रीङ्कारोद्भासितास्या मुदित शशिकला शेखरां प्रेतवाहाम् । हूङ्कारोद्भासिताक्षीं शिवप्रभृतिसुरैः सेवितां मद्यमत्ताम् ॥ ह्रीं ह्रीं भैं लालयन्तीं प्रहसित वदनां सीधुपात्रं वहन्तीम् । भैं ह्रीं हूं वह्निकान्ताक्षर सहितरसां भद्रकालीं स्मरामि ॥ OM क्रीं काली क्रीं ह्सौः स्वाहा क्रीं कुब्जा क्रीं कनीयसीम् । क्रीं हूं ह्रीं कोटराक्षी च क्रीं क्रीं क्रीं कुलदेवता ॥ 1॥ ऐं क्लीं सौः कौलिनी स्वाहा ऐं सौः क्लीं कुलशेखरा । OM ह्रीं श्रीं कोमलाङ्गी च ऐं क्रीं हूं कोमलालका ॥ 2॥ क्रीं हूं ह्रीं कोशदा स्वाहा ऐं क्रीं भैं कुलकौलिनी । OM ह्रीं क्रूं क्रूरभाषा च OM ह्रीं क्रीं ऐं कपालिनी ॥ 3॥ OM क्रीं श्रीं हूं ह्सौः काम्या क्रीं क्रीं क्रीं कामचारिणी । OM ह्रां ऐं सौः कुरूपाक्षी OM क्रीं कालक्षयङ्करी ॥ 4॥ हूं ह्रीं कमलपत्राक्षी OM क्रीं श्रीं कमलप्रिया । क्रीं भैं कादम्बरी स्वाहा क्रीं श्रीं कामविवर्धिनी ॥ 5॥ ऐं क्रीं हूं कुरुकुल्ला च क्रीं हूं ह्रीं कान्तरूपिणी । OM श्रीं कनकवर्णाभा ऐं क्लीं सौः काञ्चनाङ्गदा ॥ 6॥ क्रीं हूं क्रीं कामिनी स्वाहा क्रीं क्रैं कामक्षयङ्करी । OM ह्रीं श्रीं क्रीं क्ष्म्यूं स्वाहाकारा बन्धनमोक्षदा ॥ 7॥ क्रों श्रीं कोशवती स्वाहा ऐं क्लीं कमलवासिनी । क्रीं क्रीं कामुकसेव्या च क्रीं काशीजनवन्दिता ॥ 8॥ क्रीं हूं कुङ्कुमलिप्ताङ्गी क्रीं श्रीं क्रोधितमानसा । OM क्रों श्रीं हूं च कोशस्था क्रीं क्रैं क्रूं क्रौं कलावती ॥ 9॥ OM श्रीं ह्रीं श्रीं क्रीं कठोराङ्गी OM क्रीं क्रव्यादघातिनी । OM क्रीं कामारिगात्रस्था क्रीं कामारिक्षयङ्करी ॥ 10॥ ऐं क्लीं कृष्णाम्बरा स्वाहा हूं क्रीं ह्रीं कृष्णसेविता । OM क्रीं कात्यायनी स्वाहा OM क्रीं ह्रीं कलिनाशिनी ॥ 11॥ OM क्रीं हूं भैं कलाधारा हूं कलानिधिशेखरा । ऐं क्लीं सौः कामदास्वाहा OM क्रीं कुट्मलकेलिता ॥ 12॥ OM क्रीं कुमुदपत्राक्षी क्रीं हूं कुमुदसेविता । क्रीं श्रीं कुमारजननी OM क्लीं कारुण्यरूपिणी ॥ 13॥ OM श्रीं ह्रीं क्रीं च कामेशी OM ह्रीं श्रीं केशवार्चिता । OM क्रीं कलङ्करहिता क्रीं कुन्तीं क्रीं कुलोद्गता ॥ 14॥ क्रीं श्रीं कृत्यम्बरा स्वाहा क्रीं हूं केसरिवाहना । OM ह्रीं श्रीं क्रीं ह्सौः हूं ह्रीं काञ्चीयुक्तनितम्बिनी ॥ 15॥ क्रीं हूं ह्रीं कीर्तिदा स्वाहा क्रीं श्रीं केयुरभास्वरा । OM क्रीं हूं ह्रीं च कौशाम्बी क्रीं श्रीं ऐं क्लीं च कौमुदी ॥ 16॥ OM क्रीं हूं कामना स्वाहा क्रों कृतान्तनिषेविता । क्रीं श्रीं ऐं कोशनम्राङ्गी क्रीं हूं ह्रीं क्रौञ्चवाहना ॥ 17॥ OM श्रीं केनाशभयदा क्रां कपर्दि भयापहा । क्रीं श्रीं ऐं सौः क्लूं हूं भैं कमलासनसेविता ॥ 18॥ ककारभूषिततनुः OM क्रीं हूं ह्रीं क्लूं पयः । OM श्रीं ऐं खड्गिनी स्वाहा OM श्रीं ख्रीं खगगामिनी ॥ 19॥ OM श्रीं ख्रीं खलहन्त्री च ख्रीं श्रीं ह्रीं खगलोचना । OM ह्रीं म्लूं खेचरी स्वाहा OM श्रीं खद्योतरूपिणी ॥ 20॥ OM ऐं सौः सर्वदा स्वाहा OM श्रीं सकलदायिनी । ऐं क्लीं सर्पार्चिता स्वाहा सौः क्लीं सर्पोपवीतिनी ॥ 21॥ श्रीं क्लीं ऐं वेदविद्या च ऐं सौः क्लीं वरवर्णिनी । OM श्रीं ह्रीं वर्तदा स्वाहा OM ह्रीं सर्वसमाश्रया ॥ 22॥ ऐं क्लीं सत्यवती स्वाहा सौः क्लीं श्रीं सरसा पयः । OM ऐं सौः सत्यभामा च OM जुं सः सनातनी ॥ 23॥ OM श्रीं सौः सत्यसङ्घा च OM श्रीं सीतापतिप्रिया । OM ऐं सौः सुन्दरी स्वाहा ऐं सौः सुन्दरवल्लभा ॥ 24॥ OM श्रीं सरोजपत्रस्था OM ऐं सौः क्लीं सर्वसुरप्रिया । ह्सौः सत्यगमा ह्रीं श्रीं क्रीं हूं क्रौं ह्रीं मदालसा ॥ 25॥ OM क्रीं ऐं सौः ब्लूं साध्वी OM ह्रीं क्रीं साधुजनप्रिया । OM श्रीं मनोरमाङ्गी च ऐं सौः क्लीं सुन्दराङ्गदा ॥ 26॥ OM श्रीं ऐं सौः सती स्वाहा OM श्रीं शङ्करवल्लभा । OM ह्रीं क्लीं सनया स्वाहा ऐं सौः स्वेदोन्मुखी पयः ॥ 27॥ OM श्रीं सूर्यसहस्राभा ऐं सौः क्लीं सत्यवादिनी । OM श्रीं सत्यात्मिका स्वाहा ऐं सौः सर्वजनप्रिया ॥ 28॥ OM श्रीं ऐं सौः स्मितास्या च OM श्रीं ऐं सौः सिताम्बरा । OM श्रीं ऐं सर्वकर्त्री च ऐं सौः शुम्भनिसूदिनी ॥ 29॥ OM श्रीं साडम्बरा स्वाहा OM सौः सत्यपरायणा । OM श्रीं सर्वप्रदा स्वाहा श्रीं ह्रीं श्रीं सत्यसङ्गरा ॥ 30॥ OM श्रीं ऐं सर्वहर्त्री च OM ऐं सौः सर्वमङ्गला । OM श्रीं श्वेतप्रिया स्वाहा ऐं सौः शार्दूलगामिनी ॥ 31॥ OM ह्रीं श्रीं शान्तिदा श्रीं क्लीं हूं हूं शम्भुनिषेविता । OM ह्रीं ऐं शिवदा स्वाहा श्रीं ह्रीं श्रीं शारिका पयः ॥ 32॥ OM श्रीं ऐं क्लीं च शर्वाणी OM श्रीं शाखा ह्सौः शिखा । OM श्रीं श्रूं शिखिशिखानेत्रा OM ह्रीं ऐं शिखिविष्टरा ॥ 33॥ OM श्रीं श्रैं श्लिष्टविद्या च OM श्रीं ऐं शिशुपालिनी । OM श्रीं ऐं शूर्परी ऐं सौः शूर्पकर्णसमर्चिता ॥ 34॥ OM श्रीं शिवा ह्सौः क्लीं क्लीं शिववामाङ्गवासिनी । OM श्रीं श्रूं सीधुमत्ता च श्रीं क्लीं सः सीधुपायिनी ॥ 35॥ OM जुं सः शीतलाङ्गी च श्रीं हूं क्रीं शीघ्रगामिनी । श्रीं श्रीं श्यामाम्बरा स्वाहा श्रीं श्यामा श्रीं शवासना ॥ 36॥ OM क्रीं गीं गोपवत्सा च OM क्लीं कौशिकसेविता । OM क्लीं कान्तिश्च क्रीं कुल्ला क्रौं कान्तारभुजप्रिया ॥ 37॥ OM श्रीं शङ्का ह्सौः शिष्टा OM श्रीं शर्मप्रदायिनी । OM क्लीं श्रीं शङ्खहस्ता च OM श्रीं वं वेणूवादिनी ॥ 38॥ श्रीं श्रीं ऐं ऐं ह्सौः क्लीं सः शम्बरारिमदातुरा । OM ऐं सौः सुरसेव्या च ऐं क्लीं सीरध्वजाश्रिता ॥ 39॥ OM श्रीं ऐं क्लीं ह्सौः क्रीं हूं सुरापानपरायणा । OM श्रीं सर्वसहा स्वाहा OM श्रीं सारोत्तमोत्तमा ॥ 40॥ OM श्रीं OM उत्तमा OM OM ओङ्कारप्रणवात्मिका । OM प्रीं प्रत्यङ्गिरा स्वाहा OM श्रीं पर्वतनन्दिनी ॥ 41॥ OM प्रीं पर्वतपक्षघ्नी OM प्रीं पीताम्बरप्रिया । OM श्रीं प्रीं पाशहस्ता च OM प्रीं पट्टिसधारिणी ॥ 42॥ OM श्रीं पूतासुगन्धाढ्या OM प्रीं पद्मावती पयः । OM प्रीं पतिव्रता स्वाहा प्रीं श्रीं पानपरायणा ॥ 43॥ OM श्रीं ह्रीं पांसुला OM श्रीं ह्रीं प्रीं पवनगामिनी । पवनात्मजसेव्या OM क्लीं श्रीं बीजमयी पयः ॥ 44॥ OM ऐं एकाक्षरी स्वाहा OM ह्रीं श्रीं क्लीं च पार्वती । ह्रां हूं शम्भुजटाभारा OM शरश्चन्द्रलेपिता ॥ 45॥ OM श्रीं ऐं सौः रसानन्दा सुनन्दा श्रीं ह्सौः सुयता । OM ह्रीं श्रीं क्लीं ह्सौः राज्ञी OM श्रीं राज्यप्रदायिनी ॥ 46॥ OM ह्रीं श्रीं रमणी OM श्रीं रेवाश्रीमदनातुरा । ऐं सौः रम्भोपमोरु च ऐं सौः क्लीं रामवल्लभा ॥ 47॥ ऐं सौः श्रीं रेवती स्वाहा ऐं क्लीं आरामवासिनी । OM श्रीं राज्यप्रदा स्वाहा OM श्रीं रावणघातिनी ॥ 48॥ OM रां राघवसेव्या च OM ह्रीं श्रीं रोहिणी पयः । OM श्रीं ऐं सौः ह्सौः क्लीं श्रीं रेवतीरमणप्रिया ॥ 49॥ OM श्रीं इं रां च इन्द्रा OM इं इन्द्रसमाश्रिता । OM ह्रीं श्रीं ऐं च इन्द्राक्षी ऐं श्रीं वृत्रनिसूदिनी ॥ 50॥ OM श्रीं वृत्रारि रोघग्नी OM वृत्रासूरपूजिता । OM श्रीं वृत्तिप्रदा स्वाहा व्रों क्लीं वृत्तस्तनी पयः ॥ 51॥ OM ह्रीं श्रीं क्रीं ह्सौः ब्राह्मी ब्रों ब्राह्मणवरप्रदा । श्रीं क्लीं हत्यापहा स्वाहा ह्रीं श्रीं क्लीं हरिसेविता ॥ 52॥ OM श्रीं हरार्चिता स्वाहा जुं हौं सः जृम्भिनी पयः । OM जां जालन्धरी स्वाहा OM श्रीं ह्रीं ह्सौः हरिवाहना ॥ 53॥ OM क्लीं ह्रीं हरिदश्वाक्षी OM ह्रीं हरिहरार्चिता । OM श्रीं क्लीं हैहयेष्टा च OM ह्रीं श्रीं हयगामिनी ॥ 54॥ अं श्रीं अम्भोदनीलाङ्गी अं क्रीं अश्वसुखप्रिया । अं ऐं अम्भोजहस्ता च अं क्लीं अम्भोजनी पयः ॥ 55॥ OM श्रीं क्लीं श्रौं शतानन्दा श्रौं शतानन्दघातिनी । OM श्रीं गीतप्रिया स्वाहा OM गीं गीतज्ञा च ग्लौं गतिः ॥ 56॥ OM श्रीं गीं गुणिवत्सा च OM गीं श्रीं गुणिरागिणी । OM गीं श्रीं गारुडीविद्याङ्गी श्रीं गीं गोमती पयः ॥ 57॥ OM गीं गाथा ह्सौः स्वाहा OM गीं गन्धर्वसेविता । OM गीं गणेशसेव्या च ऐं सौः गीं गणवल्लभा ॥ 58॥ ऐं क्लीं गीं गजराजेष्टा गीं श्रीं गौरी ह्सौः गतिः । क्रीं गीं गलद्रसा OM गीं गजाननसमर्चिता ॥ 59॥ OM प्रीं श्रीं पद्मभूः स्वाहा OM सौः जुं आत्मभू पयः । OM श्रीं मधुमक्षिका OM ऐं सौः म्रीं मदालसा ॥ 60॥ OM श्रीं म्रीं माधवेष्टा च श्रीं मा ह्रीं श्रीं रसा पयः । OM ह्रीं श्रीं इन्दिरा श्रीं क्लीं श्रीदा ऐं सौः च श्रीमती ॥ 61॥ OM श्रीं क्लीं ललिता स्वाहा OM श्रीं गीं गरुडाश्रिता । ऐं क्लीं निशुम्भहन्त्री च श्रीं ह्रीं महिषगामिनी ॥ 62॥ OM ऐं सौः पद्मजा ह्रीं श्रीं महिषासुरघातिनी । मधुकैटभहन्त्री OM ह्रीं श्रीं म्रीं मधुराक्षरा ॥ 63॥ OM ऐं भगोदरा स्वाहा श्रीं क्लीं म्रीं मन्मथातुरा । OM ह्रीं श्रीं मतिदा श्रीं म्रीं क्रीं हूं मातङ्गिनी पयः ॥ 64॥ OM श्रीं ऐं खेटहस्ता च क्ष्म्यूं क्षीराम्बुधिसम्भवा । OM क्ष्मीं क्षुरितकेशा च ऐं सौः क्लीं श्रीं क्षमावती ॥ 65॥ OM श्रीं ऐं सौः क्षमा OM श्रीं क्ष्मा OM ऐं सौः क्षमाधरा । OM श्रीं क्रीं क्ष्म्यूं च क्षणदा OM श्रीं क्ष्म्यां क्षालिताम्बरा ॥ 66॥ OM श्रीं ऐं सौः जनावासा OM जुं सः हूं जरातुरा । OM श्रीं ऐं क्लीं ह्सौः श्रद्धा OM प्रीं श्री पुरातना ॥ 67॥ OM प्रीं पुराणप्रकृतिः OM ऐं क्लीं सौः सरस्वती । OM क्रीं हूं ह्रीं च वाराही OM श्रीं वैकुण्ठसूदिनी ॥ 68॥ OM श्रीं वेत्रवती स्वाहा OM ऐं विद्यामयी पयः । OM श्रीं ऐं क्लीं वितस्ता च OM श्रीं विमुखघातिनी ॥ 69॥ OM श्रीं गङ्गा ह्सौः स्वाहा OM क्रीं यं यमुना तथा । OM श्रीं सौः शरयू स्वाहा OM श्रीं योगिसमर्चिता ॥ 70॥ OM श्रीं यमस्वसा स्वाहा OM ह्रीं श्रीं यममर्दिनी । OM श्रीं यमप्रदा क्लीं सौः OM श्रीं यादस्पतिप्रिया ॥ 71॥ OM ह्रीं श्रीं क्लीं ह्सौः यात्रा OM श्रीं ऐं यक्षिणी पयः । OM श्रीं ऐं सौः च यक्षेशी OM यां यक्षेश्वरार्चिता ॥ 72॥ ऐं सौः युयुत्सवा स्वाहा OM यां श्रीं क्लीं च यामिनी । OM जुं यां श्रीं यज्ञेशी OM यां क्लीं यज्ञदक्षिणा ॥ 73॥ OM श्रीं ऐं सौः च यज्ञाङ्गी OM श्रीं ऐं सौः यशोवती । OM श्रीं यशःप्रदा स्वाहा OM क्लीं यां याज्ञिकप्रिया ॥ 74॥ OM क्लीं यां यजमानस्त्री OM श्रीं याज्ञिकवल्लभा । OM ह्रीं श्रीं क्लीं ह्सौः ऐं सौः यजमानवरप्रदा ॥ 75॥ OM श्रीं क्लीं यां युधिस्थायी OM यां यज्ञभुजाम्प्रिया । OM श्रीं यां यज्ञभक्षा च OM यां श्रीं यज्ञलालसाः ॥ 76॥ OM श्रीं ऐं ईश्वरी स्वाहा इं IM AM यां यमस्तुता । OM श्रीं इं ऐकिकी स्वाहा OM श्रीं आयुष्मती तथा ॥ 77॥ OM श्रीं आदित्यवरदा AM क्लीं आदित्यलोचना । OM श्रीं ऐं अदितिः स्वाहा अं अनन्तफलप्रदा ॥ 78॥ OM श्रीं अनन्तशीर्षस्था OM श्रीं अनन्तशायिनी । OM श्रीं क्लीं रतिज्ञा स्वाहा OM ह्रीं श्रीं क्लीं दितिस्तथा ॥ 79॥ OM श्रीं अदितिपुत्रेष्टा OM श्रीं दितिजघातिनी । OM ऐं क्लीं अम्बिका स्वाहा OM ऐं रतिपतिप्रिया ॥ 80॥ OM श्रीं क्लीं जगदीशानी OM जुं सः जयवर्धिनी । OM श्रीं ज्योतिष्मती स्वाहा OM क्लीं श्रीं म्लेच्छघातिनी ॥ 81॥ OM श्रीं रजस्वला स्वाहा OM रां रं रजकी तथा । OM श्रीं क्लीं बहुपुत्रा च OM श्रीं क्लीं हीरनन्दना ॥ 82॥ ऐं क्लीं सौः हरिणी स्वाहा OM श्रीं हरिहरेश्वरी । OM श्रीं ह्रीं अबला स्वाहा OM AM आकाशगामिनी ॥ 83॥ AM श्रीं अरण्यवासा च OM श्रीं आत्मभुवार्चिता । AM श्रीं भूषणभूषाढ्या OM श्रीं भीतिमती तथा ॥ 84॥ OM श्रीं अं लोकमाता च OM श्रीं लं लक्षमातृका । OM श्रीं रां गीं ह्सौः लभ्या श्रीं अलभ्या ह्सौः लता ॥ 85॥ OM श्रीं लोकेशवरदा OM श्रीं लां लास्यतत्परा । OM श्रीं लोहितनेत्रा च OM श्रीं लवाङ्कृतिस्तथा ॥ 86॥ ऐं सौः ललितजिह्वा च OM श्रीं लोकारिसेविता । OM श्रीं त्रिलोकजननी OM जुं सः लोकघातिनी ॥ 87॥ OM श्रीं दीर्घजटाजूटा OM श्रीं जृम्भारिसेविता । OM क्रीं जुं मेदिनी स्वाहा OM क्रीं जुं सः मृतिञ्जया ॥ 88॥ OM श्रीं जुं जयदा स्वाहा OM श्रीं जनकनन्दिनी । OM जुं लां जटिनी स्वाहा OM जुं जगत्समाश्रया ॥ 89॥ OM श्रीं मौनव्रता स्वाहा OM श्रीं मोदकभक्षिणी । OM श्रीं ह्रीं क्लीं ग्लौं ग्लुं लां मोदकाहारतोषिता ॥ 90॥ OM ह्रीं मुद्गरहस्ता च OM ह्रीं मातामही तथा । OM प्रीं पितामही स्वाहा OM प्रीं पितृपितामही ॥ 91॥ OM क्लीं पाषाणरूपा च OM प्रीं पाषाण्डभक्षिणी । OM ऐं श्रीं सर्वतोग्रस्था OM प्रीं पलितकेशिनी ॥ 92॥ OM श्रीं क्लीं हरपत्नी च OM कालपत्नी ह्सौः कुटी । OM ह्रीं श्रीं विष्णुपत्नी च OM ह्रीं श्रीं क्लीं च वैष्णवी ॥ 93॥ OM ह्रीं श्रीं क्लीं ह्सौः रौद्री OM रां क्लीं रुद्रसेविता । OM श्रीं क्लीं सः च ब्रह्माणी OM श्रीं ब्रह्मेन्द्रसेविता ॥ 94॥ OM श्रीं क्लीं व्रतिनी स्वाहा OM क्लीं द्रीं दक्षनन्दिनी । OM श्रीं क्लीं ऐं म्लौं क्रीं हूं दक्षक्रतुविनाशिनी ॥ 95॥ OM श्रीं क्लीं विघ्नहन्त्री च OM श्रीं विघ्नेश्वरेश्वरी । OM श्रीं श्यामा च ऐं बाला OM ह्रीं बालकतोषिता ॥ 96॥ OM श्रीं चं चर्चितपदा च OM श्रीं चं चारुहासिनी । OM क्लीं चतुर्भुजा स्वाहा OM श्रीं चन्दनभास्वरा ॥ 97॥ OM ऐं सौः अच्युतेष्टा च OM श्रीं क्लीं सः च्युतालका । OM श्रीं ऐं चर्मवस्त्रा च OM श्रीं चण्यकराजिता ॥ 98॥ OM श्रीं चर्वणभक्ष्या च OM श्रीं चं चारुलोचना । ऐं क्लीं सौः क्रीं ह्सौः ह्रीं भैं अष्टादशदलस्थिता ॥ 99॥ OM श्रीं ऐं सौः च चार्वाङ्गी OM श्रीं चन्द्रकलाश्रया । OM श्रीं चन्द्रकलिप्ताङ्गी OM क्रीं पूतासुगन्धिनी ॥ 100॥ OM श्रीं कस्तूरिभूषाढ्या OM गीं सिन्दूरभूषिता । OM श्रीं क्लीं छिन्नमस्ता च OM श्रीं क्लीं छिन्नजङ्घका ॥ 101॥ OM श्रीं ह्रीं स्त्रीं ह्सौः तारा OM ऐं नीलसरस्वती । OM ऐं एकजटा स्वाहा OM श्रीं क्लीं तारिणी तथा ॥ 102॥ OM श्रीं स्त्रीं उग्रतारा च OM श्रीं स्त्रीं तोतला तथा । OM श्रीं क्रीं सौः ह्सौः स्तुत्या OM स्त्रीं त्रैलोक्यवन्दिता ॥ 103॥ OM श्रीं क्रीं ऐं ह्सौः OM स्त्रीं त्रयीतनुविलोचना । OM वां वेदत्रयी स्वाहा OM श्रीं अग्नित्रयीं तथा ॥ 104॥ OM प्रीं पुरत्रयी स्वाहा OM वां वर्गत्रयी तथा । OM सौः विद्यात्रयी श्रीं क्लीं देवी त्रितयरूपिणी ॥ 105॥ OM द्रीं देवप्रसू स्वाहा OM द्रीं ऐं सौः दयावती । OM क्लीं ऐं सौः च धर्मज्ञा OM श्रीं धर्मनिधिस्तथा ॥ 106॥ OM श्रीं द्रीं धनदा स्वाहा ऐं सौः क्लीं धनदार्चिता । OM श्रीं हूं धार्मिकेष्टा च OM श्रीं धर्मिजनप्रिया ॥ 107॥ ऐं सौः द्युतिमती श्रीं ह्रीं सर्वदाभूतभूषिता । OM क्लीं दीप्ति ह्सौः धात्री OM श्रीं धूर्ता ह्सौः धृतिः ॥ 108॥ OM श्रीं दम्भविहीना च OM श्रीं दाम्भिकरूपिणी । OM श्रीं म्रीं मोदिनी स्वाहा OM क्लीं ऐं मोहिनी तथा ॥ 109॥ OM श्रीं स्त्रीं स्तम्भिनी स्वाहा OM ऐं क्लीं स्तम्भनरूपिणी । OM श्रीं स्तुतिमयी स्वाहा OM अध्येयपराक्रमा ॥ 110॥ OM श्रीं ध्येया ह्सौः धूतिः OM श्रीं धूम्रमुखी तथा । OM श्रीं क्लीं कालरात्रीश्च OM श्रीं सः नलकूबरी ॥ 111॥ OM वां वटेश्वरी स्वाहा महामाया म्लौं तथा । OM श्रीं चण्डशरा स्वाहा OM श्रीं चण्डमदापहा ॥ 112॥ OM ऐं क्लीं सौः च चामुण्डा OM श्रीं चण्डेश्वरी तथा । OM श्रीं प्रीं स्त्रीं प्रचण्डा च श्रीं ऐं चण्डमातृका ॥ 113॥ OM श्रीं क्लीं सौः शताक्षी च OM श्रीं ह्रीं श्रीधराश्रया । OM श्रीं वां विश्वनिष्ठा च OM क्लीं विश्वम्भरार्चिता ॥ 114॥ OM श्रीं क्लीं विश्वधात्री च OM वां नृत्यविलासिनी । OM श्रीं हौं सः निराकारा OM श्रीं शाकम्भरी तथा ॥ 115॥ OM श्रीं रां रक्तजिह्वा च OM श्रीं रां रक्तलोचना । OM रां रक्ताम्बरा स्वाहा OM श्रीं पिङ्गलकेशिनी ॥ 116॥ OM श्रीं स्त्रीं सौः तपस्या सौः तपोनिष्ठा ह्सौः स्तुतिः । OM श्रीं क्लीं तौलिनी ऐं सौः तारकेशी ह्सौः तुला ॥ 117॥ OM श्रीं ह्रीं ह्सौः सुतार्त्तीया श्रीं श्रीं ऐं मुक्तिदा तथा । OM ऐं क्लीं सौः च कामाक्षी OM श्रीं स्त्रीं पिङ्गलालका ॥ 118॥ OM श्रीं ऐं सौः च कुलजा OM श्रीं क्रीं कुन्तलेश्वरी । OM श्री ऐं क्लीं अपर्णा च OM श्रीं पर्णाशना तथा ॥ 119॥ ऐं सौः पद्मा ह्सौः पुण्या OM श्रीं प्रीं पुण्यदा तथा । OM ऐं पुण्यनिधि श्रीं क्लीं ऐं सौः पुण्यजनार्चिता ॥ 120॥ OM श्रीं अश्वस्तुतिः स्वाहा OM अं अश्वमुखेश्वरी । अं AM अश्वमुखी स्वाहा OM श्रीं अश्वसमद्युति ॥ 121॥ OM ऐं सौः अश्वगा स्वाहा OM श्रीं क्लीं अश्वगायुधा । OM ऐं क्लीं कुलवागेशी OM श्रीं क्लीं कुलकौलिनी ॥ 122॥ OM श्रीं ऐं सौः कुलोद्भासा OM क्रीं क्रीडाशया तथा । OM श्रीं क्लीं निरहङ्कारा OM सौः सिद्धा ह्सौः श्रुतिः ॥ 123॥ OM श्रीं श्रुतिधरा ऐं क्लीं ज्येष्ठा ऐं सौः अजा तथा । OM श्रीं ज्योतिः क्ष्मीं क्षामा OM क्ष्मीं क्षोडा ह्सौः क्षुधा ॥ 124॥ OM क्लीं सः क्रोडिनी स्वाहा OM क्रों कम्बलघातिनी । OM क्रीं कम्बलवस्त्रा च OM क्रीं कोटिन्दुसन्निभा ॥ 125॥ OM श्रीं क्लीं ऐं च कल्याणी OM श्रीं क्लीं गोमुखी तथा । OM जुं सः स्कन्दजननी OM श्रीं भैं भैरवार्चिता ॥ 126॥ OM श्रीं भूधरपुत्री च OM ऐं सः ब्रह्मचारिणी । OM क्लीं सः ब्रह्मविद्या च OM ऐं क्लीं ब्रह्मरूपिणी ॥ 127॥ ऐं क्लीं सौः त्रिपुरा स्वाहा OM श्रीं त्रिपुरभैरवी । OM श्रीं त्र्यक्षी ह्सौः स्त्रीं स्त्रीं OM श्रीं त्रिभुवनार्चिता ॥ 128॥ OM क्लीं त्रेता ह्सौः अम्बा OM श्रीं त्रिपुरघातिनी । OM श्रीं ह्रीं क्रीं त्रिरूपा च OM ऐं सौः वह्निवल्लभा ॥ 129॥ OM स्त्रीं तारुण्यशोभाढ्या OM स्त्रीं तन्वी ह्सौः तनुः । OM स्त्रीं तालानुगा ऐं सौः तुरी श्रीं स्त्रीं सुरेश्वरी ॥ 130॥ OM श्रीं ताम्रधरा OM स्त्रीं तरणिः ऐं रणाश्रिता । OM श्रीं तरणिदीप्ता च ऐं सौः नौः क्लीं च नाविका ॥ 131॥ OM श्रीं नम्रा ह्सौः नीतिः OM क्लीं सौः नम्रकन्धरा । OM ऐं सौः नारसिंही च OM श्रीं नारायणी तथा ॥ 132॥ OM क्लीं नन्दनकुञ्जस्था OM श्रीं बन्दिस्तुता तथा । OM आनन्दमयी क्लीं सौः OM श्रीं आत्मगति तथा ॥ 133॥ OM क्लीं आर्ता ह्सौः आद्या OM श्रीं ईज्या क्ष्मीं स्त्रुतिः । OM श्रीं सामगता ऐं सौः साम्या क्लीं सामगायिनी ॥ 134॥ OM श्रीं सनकसेव्या च श्रीं ह्रीं श्रीं सभया तथा । OM ऐं सौः स्वगतिः स्वाहा OM श्रीं सागरसम्भवा ॥ 135॥ OM स्त्रीं श्रीं द्रुतगा स्वाहा OM वां वेदश्रुतिस्तथा । OM ऐं सौः वारुणी स्वाहा श्रीं ह्रीं श्रीं वरुणार्चिता ॥ 136॥ ऐं श्रीं क्लीं विभवा स्वाहा श्रीं क्लीं विश्वप्रकाशिनी । OM सौः क्लीं वीरमाता च ऐं सौः श्रीं वीरनन्दिनी ॥ 137॥ श्रीं क्लीं वाराङ्गना स्वाहा OM ह्रीं श्रीं जन्मवल्लभा । ऐं सौः क्लीं नीलग्रीवा च ऐं सौः दुर्गा ह्सौः दरी ॥ 138॥ OM नीला ह्सौः नन्दा क्लीं नुतिः श्रीं नगात्मजा । OM ऐं सौः नीलवस्त्रा च OM श्रीं क्लीं नीललोचना ॥ 139॥ OM द्रीं द्रुहिणसेव्या च OM श्रीं द्रीं क्लीं धराधरा । OM देवेशी ह्सौः देवी OM श्रीं द्रीं दुल्लिलोचना ॥ 140॥ OM स्त्रीं तोमरहस्ता च OM श्रीं क्लीं मुण्डमालिनी । OM जुं जिह्वाधरा स्वाहा OM श्रीं जाम्बवदाश्रया ॥ 141॥ OM जुं ऐं सौः ह्सौः क्लीं श्रीं जम्बूद्वीपनिवासिनी । OM जुं सः क्लीं ह्सौः ऐं सौः जरामरणवर्जिता ॥ 142॥ ऐं महादुर्गतिहरी OM सौः माहिष्मती तथा । क्रीं काश्मीरी ह्सौः रेवा OM श्रीं काशी ह्सौः कुणी ॥ 143॥ OM अयोध्या ह्सौः माया OM श्रीं म्रीं मथुरापुरी । OM ह्रीं हिमाचलस्था च OM श्रीं ह्रीं विन्ध्यवासिनी ॥ 144॥ OM क्लीं म्रीं मेरुसंस्था च OM श्रीं क्लीं अमरावती । OM जुं मन्त्रात्मिका स्वाहा OM श्रीं मारमदाङ्किता ॥ 145॥ OM श्रीं शेषा ह्सौः साक्षी OM श्रीं शेषगता तथा । OM अशेषा ह्सौः श्वेता OM शीती OM सुशीतला ॥ 146॥ OM गीति ह्सौः कारा OM सौः कारविभूषिता । OM श्रीं म्रीं मलयस्था च OM म्रीं मलयचर्चिता ॥ 147॥ OM क्लीं चलाचला ऐं सौः क्लीं चराचरसेविता । OM श्रीं क्लीं काव्यशक्ति च OM क्रीं कविसमर्चिता ॥ 148॥ OM श्रीं ग्रहेश्वरी स्वाहा OM गीं ग्रहनिषेविता । OM श्रीं स्त्रीं अक्षरी स्वाहा OM श्रीं स्त्रीं सत्वरूपिणी ॥ 149॥ OM श्रीं ह्रीं क्लीं ह्सौः ऐं सौः महात्रिपुरसुन्दरी । OM श्रीं ह्रीं अन्नपूर्णा च OM ह्रीं श्रीं वज्रयोगिनी ॥ 150॥ OM ह्रीं ज्वालामुखी चैव OM क्लीं सः शारदा तथा । OM ह्रीं श्रीं सिद्धलक्ष्मी च महालक्ष्मी ह्सौः तथा ॥ 151॥ OM प्रीं पयोधराभा च OM श्रीं पयोधराङ्किता । OM प्रीं प्रजा ह्सौः प्रान्ता प्रीं प्रभा श्रीं प्रभावदा ॥ 152॥ OM प्रीं पञ्चमगा स्वाहा OM ऐं नक्षत्रमालिनी । स्त्रीं तिथिः श्रीं अतुल्या च श्रीं त्र्यर्णा क्लीं त्रपावती ॥ 153॥ OM श्रीं तोमा ह्सौः त्रेता OM जुं त्रिभुवनेश्वरी । OM श्रीं अजा ह्सौः अन्त्या क्लीं अम्बा श्रीं क्रमेश्वरी ॥ 154॥ क्रीं हूं कोटिरसा ह्सौः क्रूरा OM श्रीं कौटिल्यसेविता । OM श्रीं कान्ती ह्सौः मल्ली OM ह्रीं श्रीं मालती तथा ॥ 155॥ OM म्रीं श्रीं मल्लिका क्रीं हूं मार्जारी म्रीं मनोरमा । OM श्रीं मति ह्सौः मान्या OM म्रीं क्लीं मानदा तथा ॥ 156॥ OM जुं श्रीं मालिनी OM क्रीं मत्ता ह्रीं मानसाश्रया । OM स्त्रीं तापी ह्सौः सिन्धुः चन्द्रभागा ह्सौः तथा ॥ 157॥ OM श्रीं मुनिःसुता श्रीं सः तपोधनसमर्चिता । OM क्लीं स्त्रीं तापसी स्वाहा OM श्रीं स्त्रीं ऐं त्रिलोचना ॥ 158॥ OM श्रीं ह्रीं वैद्यविद्या च OM क्लीं वैद्यप्रसू तथा । OM श्रीं ह्रीं नवोढा च OM स्त्रीं नेबीं ह्सौः मुनिः ॥ 159॥ OM श्रीं नागात्मजा स्वाहा OM ऐं सौः नागिनी तथा । OM श्रीं नवाम्बरधरा OM ऐं सौः नवनी तथा ॥ 160॥ OM श्रीं ऐं श्रीं नवनीताङ्गी OM श्रीं अम्बसुनन्दिनी । OM श्रीं प्रीता ह्सौः पामा OM श्रीं क्लीं पीवरस्तनी ॥ 161॥ OM श्रीं ह्रीं प्रीं च पीनाङ्गी OM क्लीं ऐं पर्वतात्मजा । OM श्रीं शोभावती स्वाहा OM क्लीं शान्ता ह्सौः शिवा ॥ 162॥ OM ऐं सौः स्पन्दिनी स्वाहा OM श्रीं ह्रीं स्पन्दनस्थिता । OM श्रीं रसात्मिका स्वाहा OM ह्रां मन्दोदरी तथा ॥ 163॥ OM श्रीं मन्दगतिः स्वाहा OM श्रीं मन्दानना तथा । OM श्रीं मन्दप्रसू स्वाहा OM श्रीं मन्दक्षयङ्करी ॥ 164॥ OM श्रीं क्लीं बल्लवी स्वाहा श्रीं बल्ली ह्रीं प्रबलिका । OM श्रीं ह्रीं वणिजा स्वाहा OM प्रीं पुण्याङ्गना तथा ॥ 165॥ OM क्रीं हूं कामधेनुश्च OM श्रीं अं अन्नदायिनी । OM प्रीं श्रीं क्लीं महामारी ऐं श्रीं मृत्युहरा तथा ॥ 166॥ OM श्रीं ह्रीं म्रीं ह्सौः माध्वी म्रीं माध्वीरसघूर्णिता । OM श्रीं क्लीं ऐं सौः ह्सौः माता ऐं क्लीं सौः मानसी तथा ॥ 167॥ OM महाभाषिणी क्रीं हूं क्रीडा क्रीं क्रीं कषा तथा । OM ह्रीं श्रीं क्रोडहन्त्री च क्रीं क्रीं क्रीं कामरोचना ॥ 168॥ OM श्रीं कामवती स्वाहा OM ऐं भाग्या ह्सौः भगा । OM श्रीं गन्धर्वकन्या च OM गीं गजनिभाकृतिः ॥ 169॥ OM श्रीं गोप्त्री ह्सौः गुह्या OM श्रीं गजाजिनाम्बरा । OM श्रीं पिङ्गा ह्सौः सङ्ख्या OM श्रीं सौख्यकरी तथा ॥ 170॥ OM श्रीं सुखात्मिका स्वाहा OM श्रीं साहसकारिणी । OM श्रीं क्लीं सजया स्वाहा OM श्रीं गीं जनवल्लभा ॥ 171॥ ऐं सौः क्लीं द्रीं द्विजा ऐं सौः दान्ता क्लीं दानतत्परा । OM क्रीं कलशहस्ता च क्रीं हूं कुञ्जरगामिनी ॥ 172॥ OM क्रीं कौलगतिः श्रीं ह्रीं कुमतिः क्रीं च चापिनी । OM क्रीं कपिवरेशानी क्लीं कपिन्द्रवरप्रदा ॥ 173॥ OM क्रीं श्रीं विनता ह्रीं श्रीं वैनतेयसमर्चिता । OM क्लीं श्रीं विरतिः स्वाहा OM क्लीं वानरसेविता ॥ 174॥ OM क्रीं हूं ह्रीं कलङ्केशी क्रीं लङ्केशनिषेविता । OM क्रां लाटा ह्सौः लूता OM क्रीं श्रीं ललिताम्बरा ॥ 175॥ क्रीं हूं ह्रीं क्लेशहर्त्री च OM क्लीं लीलावती तथा । OM श्रीं लोला ऐं क्लीं लता ऐं क्लीं मुसलायुधा तथा ॥ 176॥ OM ऐं श्रीं आदिदेवी च OM श्रीं शून्यगता तथा । OM क्लीं श्रीं शङ्करी स्वाहा सर्वस्म्मोहनी ह्सौः ॥ 177॥ OM श्रीं शुभङ्करी स्वाहा ह्रीं क्ष्मां क्षेमङ्करी तथा । OM श्रीं अशोकपत्राभा OM अशोका ह्सौः तमा ॥ 178॥ OM श्रीं गीं गदिनी स्वाहा गीं गदाधरसेविता । श्रीं लं लोलरसा स्वाहा क्रीं कृपाणकरा तथा ॥ 179॥ OM श्रीं ह्सौः क्लीं ह्रीं विद्युत् OM श्रीं जीमूतवल्लभा । ऐं सौः क्लीं श्रीं जराध्यक्षा OM स्त्रीं तरुसमाश्रिता ॥ 180॥ OM क्लीं ह्रीं होटिका स्वाहा श्रीं ह्रीं क्लीं हरवल्लभा । ऐं सौः ऐं वाग्भवी स्वाहा OM वां वीरुत्समर्चिता ॥ 181॥ OM श्रीं विद्यामयी ह्रीं क्लीं OM जुं जनितवैभवा । OM श्रीं वीरार्चिता ऐं सौः वधूः ह्रां क्लीं वरेश्वरा ॥ 182॥ OM क्लीं ह्रीं वरहस्ता च OM वां वरप्रदायिनी । OM श्रीं क्लीं सः च वाचाला ऐं सौः वाचालपूजिता ॥ 183॥ OM श्रीं विनाशदा OM ह्रीं विरूपा ऐं वरूथिनी । OM रं वैश्वानराक्षी च OM श्रीं सौः वायुनन्दिनी ॥ 184॥ OM क्लीं वायुतनुः ऐं सौः वालीशा OM वरीतनुः । OM क्रीं वामा ह्सौः वीरा OM श्रीं वैश्वानरार्चिता ॥ 185॥ OM ऐं वाल्मीकिपूज्या च OM वाल्मीकधरा ह्सौः । OM श्रीं सीता ह्सौः ऐं क्लीं धराधरसुता तथा ॥ 186॥ OM श्रीं धरा ह्सौः धात्री OM देवेश्वरपूजिता । OM श्रीं रुक्माङ्गदेष्टा च ऐं सौः क्लीं रुक्मभास्वरा ॥ 187॥ OM रां रुक्माङ्गदा श्रीं क्लीं रुक्मिणी OM ह्सौः रमा । OM श्रीं रं अरुणेशानी OM श्रीं अर्वाचिनी ह्सौः ॥ 188॥ OM भैं अष्टारपद्मस्था OM ह्रीं श्रीं अष्टमी तथा । OM श्रीं क्रीं हूं अमावस्या OM तिथि ऐं त्रयोदशी ॥ 189॥ OM ऐं एकादशी श्रीं ह्रीं द्वादशी श्रीं चतुर्दशी । OM ऐं सौः क्लीं सप्तमी श्रीं श्रीं दशमी ऐं सुपूर्णिमा ॥ 190॥ OM श्रीं शुद्धात्मिका ऐं सौः शुद्धा श्रीं शुद्धरूपिणी । OM क्रीं हूं शुक्रसेव्या च क्रीं शुक्रेशी ह्सौः शुचिः ॥ 191॥ क्रीं हूं श्रीं सप्ततिः OM श्रीं सर्वाङ्गी ऐं शिवेश्वरी । OM ऐं शुद्धेश्वरी ऐं क्लीं श्रीमती श्रीं श्रविश्रवा ॥ 192॥ OM ऐं श्रेयस्करी OM श्रीं श्रीदा OM श्रीं धरेश्वरी । OM ऐं श्रीं शक्तिरूपा च ऐं श्रीं शब्दादिवल्लभा ॥ 193॥ OM श्रीं क्लीं श्रुत्पतिः श्रीं क्लीं क्लेबेशी क्रीं कुरूपिणी । OM श्रीं मुविष्टरा श्रीं क्लीं श्रेष्ठा ऐं शाम्भवी ह्सौः ॥ 194॥ OM श्रीं क्लीं नित्यक्लिन्ना श्रीं नरनारायणेश्वरी । OM नराधिपसेव्या च श्रीं नारायणवल्लभा ॥ 195॥ OM क्लीं श्रीं पद्मपत्राक्षी OM ऐं पूर्वाधिकेश्वरी । OM क्लीं प्रीं श्रीं अपूर्वा च OM श्रीं क्लीं प्रीं परात्परा ॥ 196॥ OM अपारभवा ऐं क्लीं पारावारसमाश्रिता । OM श्रीं पल्लवहस्ता च OM श्रीं प्रीं पल्लवाधरा ॥ 197॥ OM स्त्रीं पयोधसदृशी OM पयोधरभारिणी । OM प्रीं पराङ्गमा स्वाहा OM प्रीं पाशविमोचिनी ॥ 198॥ प्रीं क्लीं पश्चिमदिग्रूपा OM प्रीं पाषाणमण्डिता । OM श्रीं पीताम्बरेशानी OM क्रीं केवलरूपिणी ॥ 199॥ OM श्रीं महादशाष्टेशी OM क्रीं मकुरगामिनी । OM क्रीं मन्त्रितगात्रा च OM गीं गुरुप्रभावदा ॥ 200॥ OM गीं गुर्वी ह्सौः गोष्ठी गीं गुञ्जावलिभूषिता । OM गीं गोदावरी क्लीं गीं गोष्ठिकानन्ददायिनी ॥ 201॥ OM गीं गोष्ठात्मिका ऐं सौः गौराङ्गी गीं गुरुत्तमा । OM गीं श्रीं गम्यरूपा गीं अगम्या ह्सौः गुटी ॥ 202॥ OM गीं गीतप्रिया OM गीं गजराजनिषेविता । OM श्रीं रां रक्तदन्ता OM रक्तबीजनिसूदिनी ॥ 203॥ OM क्लीं श्रीं ह्रीं मधुमती OM ऐं सौः स्वप्ननायिका । OM श्रीं क्लीं स्वप्नमाया च ऐं सौः स्वप्नावती तथा ॥ 204॥ श्रीं स्वादुमयी ऐं सौः सारात्मा ऐं समर्चिका । ऐं सौः सत्या ह्सौः सार्त्री OM श्रीं मन्त्रफलप्रदा ॥ 205॥ OM सद्रूपा ह्सौः सज्जा ऐं मज्जा सौः धनुर्लता । OM श्रीं धनुर्धरेशानी द्रीं श्रीं धूमरकेशिनी ॥ 206॥ OM श्रीं मायावती स्वाहा OM श्रीं क्लीं कुब्जचारिणी । ऐं क्लीं कठोरपुलका क्रीं कार्मुकफलप्रदा ॥ 207॥ क्रीं क्रीं क्रीं कर्मदा हूं हूं कर्मलेषा ह्सौः कटिः । क्रीं कर्मेष्ठा ह्सौः कुः ऐं कर्मस्था क्रीं च कर्मिणी ॥ 208॥ OM क्रीं कार्मुकहस्ता च क्रीं कार्मुकरवाकुला । क्रीं कपोलसद्दीप्तिः क्रीं क्रीं कमलजार्चिता ॥ 209॥ क्रीं लेखकप्रिया क्रीं हूं लेख्या क्रीं लेखचारिका । क्रीं मषीरूपिणी ऐं क्लीं मुष्टि ऐं मुष्टिवर्धिनी ॥ 210॥ क्रीं म्रों मोहप्रदा स्रीं स्रूं मन्त्रविद्या ह्सौः मघा । OM श्रीं सुन्दरी श्रीं श्रीं सारदर्पसमुज्ज्वला ॥ 211॥ ऐं श्रीं मज्जा ह्सौः श्रीं म्रीं ऐं सौः मूत्रपुरीषिका । ऐं सौः क्लीं श्रीं सुनन्दा च ऐं सौः क्लीं सद्गतिः तथा ॥ 212॥ OM श्रीं सन्तानवल्ली च OM सन्तानफलप्रदा । OM श्रीं महोदरी ऐं सौः सः प्रजा ऐं प्रजावती ॥ 213॥ OM भ्रातृवल्लभा भैं क्रीं भीतिहा भैं भटार्चिता । OM भटेशी ह्सौः कद्रूः OM क्रीं हूं कनकेश्वरी ॥ 214॥ क्रीं स्कन्दजननी ऐं सौः द्रीं दाडिमफलानना । श्रीं दीर्घास्या ह्सौः धीः श्रीं द्युमणीन्दुविलोचना ॥ 215॥ OM द्रीं दम्भेशलोभाढ्या OM श्रीं धीः सचिवाश्रया । अं श्रीं अमात्यवर्गेष्टा OM अमात्यप्रियङ्करी ॥ 216॥ OM श्रीं असिलता क्रीं हूं अनेकाक्षरभूषणा । OM क्रीं अल्परसा ह्सौः श्रीं अल्पहासा ह्सौः अणुः ॥ 217॥ OM श्रीं अत्रिभरा ऐं सौः हावभावसमन्विता । ऐं सौः सीत्कारिणी स्वाहा ऐं सौः सुरसमण्डना ॥ 218॥ ऐं सुरा श्रीं सुरादेवी ऐं सुरासुरसेविता । ऐं श्रीं सत्कारगा स्वाहा OM श्रीं सत्कारपूजिता ॥ 219॥ OM सौः साधकसेव्या च ऐं सौः साधकवल्लभा । OM ह्रीं श्रीं भैं च भीरुण्डा OM क्रीं भैं भगमालिनी ॥ 220॥ OM भैं भगोदरा ह्रीं भैं भीमा हूं भैं भगात्मिका । OM भैं भर्गशिखा हूं भैं भास्वती भैं ह्सौः भगा ॥ 221॥ OM भैं भगेश्वरी स्वाहा OM भैं भर्गाङ्गवासिनी । OM श्रीं भैं भानुमध्यथा क्रीं ह्रीं भैं बैन्दवेश्वरी ॥ 222॥ OM भैं बन्धुररूपा च OM भैं भास्वररूपिणी । OM भैं बलिभुजाकान्ता OM भैं बलिनिषेविता ॥ 223॥ OM भैं बलिबलघ्नी OM भैं बल्या भैं बलात्मिका । OM भैं श्रीं भूचरी OM श्रीं भूचराणामतिप्रिया ॥ 224॥ OM भैं क्रीं भगिनी हूं भैं भवेशी भैं भगोत्सुका । भैं श्रीं भगैकलिङ्गा भैं भगलिङ्गसुखावहा ॥ 225॥ OM भैं भगैकशुक्रा भैं क्रीं भैं भुवनपालिनी । क्रीं हूं ह्रीं ह्रीं ह्सौः काली क्रीं ह्रीं दक्षिणकालिका ॥ 226॥ क्रीं क्रीं क्रीं ह्रीं ह्रीं स्वाहा देवी श्मशानकालिका । क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं भैं भैं स्वाहा भद्रकालिका ॥ 227॥ इति भैं भद्रकाल्याश्च मन्त्रनाम सहस्रकम् । भद्रकाल्याश्च सर्वस्वं रहस्यातिरहस्यकम् ॥ 228॥ भैं बीजरूपतत्वैकं मन्त्रगर्भं परं महत् । सर्वागमैकसारन्तु सारात्सारोत्तमोत्तमम् ॥ 229॥ सर्वमन्त्रमयं दिव्यं सिद्धविद्या विनायकम् । सर्वपाप प्रशमनं रहस्यं त्रिदिवौकसाम् ॥ 230॥ गोप्यं गोप्यतमं गोप्यं गुप्तागुप्ततमं कलौ । भोगदं मोक्षदं स्तुत्यं सर्ववर्ग फलप्रदम् ॥ 231॥ मन्त्रात्मिकं मनुमयं त्रैलोक्योद्धारणक्षमम् । जगत्सारं स्थितो ब्रह्मा ततः सारं शिवः स्मृतः ॥ 232॥ ततः शक्तिः स्मृताः सारं ततः ततः त्रिपुरसुन्दरी । ततः श्री दक्षिणाकाली ततो भैं भद्रकालिका ॥ 233॥ द्वाविंशत्यक्षरी देवी सर्वामृतमयी शिवा । सिद्धिदा बुद्धिदा लोके सर्वमन्त्रमयी तथा ॥ 234॥ शुद्धचैतन्यरूपेयं विद्या भुवन दुर्लभा । द्वाविंशत्यक्षरी विद्या प्रतिलोम स्वरूपिणी ॥ 235॥ गोपिता गोपनीया च सारात्सारोत्तमोत्तमा । अस्या सारमिदं नाम्नां सहस्रं मन्त्रगर्भकम् ॥ 236॥ नात्र शुद्धेरपेक्षास्ति न वा मित्रादि दूषणम् । न मोहेन च दौर्बल्यं न शोको नियमो न वा ॥ 237॥ सर्वथामृतरूपा च विद्येयं शुद्धरूपिणी । तत् ब्रह्ममयी विद्या तत् बीजमयी तथा ॥ 238॥ न दारिद्र्यभयं देवि न च दुर्भिक्षपीडनम् । न च मारीभयं तत्र यत्र नाम्नासहस्रकम् ॥ 239॥ अर्धरात्रे पठेन्नाम्नां सहस्रं मन्त्रगर्भकम् । स्त्रिया सहचरेद्भोगं देवी दर्शनमाप्नुयात् ॥ 240॥ विनार्धरात्र समये पठनं न फलप्रदम् । ब्रह्महत्या गुरोर्हत्या ब्रह्महत्या प्रिया वधम् ॥ 241॥ तत्क्षालयति विद्येयं द्वाविंशत्यक्षरापरा । त्रयस्त्रिंशतकोटिनां देवतानां महेश्वरि ॥ 242॥ तेजोरूपमिदं नाम्नां सहस्रं मन्त्ररूपकम् । रहस्यं पुत्रपौत्रादि गो गजाश्वरथ प्रदम् ॥ 243॥ अमावस्यां रवेर्वारे मध्यान्हे कूप सन्निधौ । पठेन्मन्त्री त्रिवारं यः स भवेत् भक्त विशेषतः ॥ 244॥ भौमेष्टम्यां च सायं यः पठेद्दीपागतोरहः । तस्य सर्वार्थ सिद्धिः स्यानातिदूरा महेश्वरिः ॥ 245॥ शुक्लेचैकादशी रात्रौ लिखेनाम्नासहस्रकम् । कर्पूर कुङ्कुमारक्त कस्तूरी मलयैः शनैः ॥ 246॥ तविभूर्जस्य देवेशि धूपदीपादि पूर्वकम् । नीलवस्त्रेण संवेष्ट्यं लाक्षया परिवेष्टयेत् ॥ 247॥ सुवर्णेनापिसंवेष्टय पञ्चगव्येन शोधयेत् । रवौ कन्या नवप्रीता सम्पूज्य विधिवत् शिवे ॥ 248॥ भोजयित्ताततोदेवि गुटिकेयं फलप्रदा । वन्ध्यालभेत्सुतात् शीघ्रं निर्धनो धनमाप्नुयात् ॥ 249॥ सर्वथा सर्वदा लोके गुटिकेयं भविष्यति । यो स्त्री वामकरे व धारये पुरुषे दक्षिणे भुजे ॥ 250॥ तत्रत्फलमवाप्नोति यत्रन्मनसि वर्तते । प्रभाते पर्वते नाम्नां सहस्रं मन्त्रगर्भकम् ॥ 251॥ स्तम्भयेदपि ब्रह्माणं मोहयेदपि केशवम् । मारयेदपि कीनाशं वशयेदपि शङ्करम् ॥ 252॥ उच्चाटयति स्वान्शत्रूनाकर्षयति योषितः । स्तम्भयेद्वायु सूर्या च शमयेदपि पावकम् ॥ 253॥ इदं नाम्नां सहस्रन्तु भद्रकाल्याश्च पाठनम् । रणे राजकुले द्यूते विवादे शत्रू संसदिम् ॥ 254॥ साधको जयमाप्नोति स्मरणात्साधकेश्वरि । राज्यं देयं शिरो देयं देया सन्ततिरर्थिने ॥ 255॥ भद्रकाल्या इदं नाम्नां सहस्रं मन्मुखोदितम् । नो देयं साधकैः देवि विनाशिष्याय सिद्धये ॥ 256॥ दुर्जनाय अकुलीनाय भ्रष्टाय अमितभाषिणे । न दातव्यं न दातव्यं साधकै सर्व सिद्धये ॥ 257॥ स्वशिष्याय कुलीनाय भक्ताय मितभाषिणे । दातव्यं साधकैर्देवि शुभदं स्वसिद्धये ॥ 258॥ यः पठेत्पाठयेद्वापि शृणोति श्रावयेदपि । भद्रकाल्या इदं देवि मन्त्रनामसहस्रकम् ॥ 259॥ इहलोके सुखान्भुक्त्वा राजार्हा राजपूजिते । त्रैलोक्ये विचरेन्मन्त्री परत्र गणनाथवत् ॥ 260॥ इदं रहस्यं परमं भक्त्यात्तव मयोदितम् । गोप्यं गुह्यं सदा गोप्यं गोप्तव्यं पशु सङ्कटे ॥ 261॥ गुह्यातिगुह्यं देवेशि पुण्यं नाम्नां सहस्रकम् । भद्रकाल्याश्च सर्वस्वं गोपनीयं स्वयोनिवत् ॥ 262॥ ॥ इति श्रीरुद्रसर्वस्वे सकलागम सागरे भैरवे तन्त्रे भद्रकालीसहस्रनामकं सम्पूर्णम् ॥ ## Encoded and proofread by Ravin Bhalekar ravibhalekar at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}