श्रीभद्रकाल्यष्टकम्

श्रीभद्रकाल्यष्टकम्

श्रीमच्छङ्करपाणिपल्लवकिरल्लोलंबमालोल्लस- न्मालालोलकलापकालकबरीभारावलीभासुरीम् । कारुण्यामृतवारिराशिलहरीपीयूषवर्षावलीं बालांबां ललितालकामनुदिनं श्रीभद्रकालीं भजे ॥ १॥ हेलादारितदारिकासुरशिरःश्रीवीरपाणोन्मद- श्रेणीशोणितशोणिमाधरपुटीं वीटीरसास्वादिनीम् । पाटीरादिसुगन्धिचूचुकतटीं शाटीकुटीरस्तनीं घोटीवृन्दसमानधाटियुयुधीं श्रीभद्रकालीं भजे ॥ २॥ बालार्कायुतकोटिभासुरकिरीटामुक्तमुग्धालक- श्रेणीनिन्दितवासिकामरुसरोजाकाञ्चलोरुश्रियम् । वीणावादनकौशलाशयशयश्र्यानन्दसन्दायिनी- मम्बामम्बुजलोचनामनुदिनं श्रीभद्रकालीं भजे ॥ ३॥ मातङ्गश्रुतिभूषिणीं मधुधरीवाणीसुधामोषिणीं भ्रूविक्षेपकटाक्षवीक्षणविसर्गक्षेमसंहारिणीम् । मातङ्गीं महिषासुरप्रमथिनीं माधुर्यधुर्याकर- श्रीकारोत्तरपाणिपङ्कजपुटीं श्रीभद्रकालीं भजे ॥ ४॥ मातङ्गाननबाहुलेयजननीं मातङ्गसंगामिनीं चेतोहारितनुच्छवीं शफरिकाचक्षुष्मतीमम्बिकाम् । जृंभत्प्रौढिनिशुंभशुंभमथिनीमंभोजभूपूजितां सम्पत्सन्ततिदायिनीं हृदि सदा श्रीभद्रकालीं भजे ॥ ५॥ आनन्दैकतरङ्गिणीममलहृन्नालीकहंसीमणीं पीनोत्तुङ्गघनस्तनां घनलसत्पाटीरपङ्कोज्ज्वलाम् । क्षौमावीतनितंबबिंबरशनास्यूतक्वणत् किङ्किणीं एणांङ्कांबुजभासुरास्यनयनां श्रीभद्रकालीं भजे ॥ ६॥ कालांभोदकलायकोमलतनुच्छायाशितीभूतिमत्- संख्यानान्तरितस्तनान्तरलसन्मालाकिलन्मौक्तिकाम् । नाभीकूपसरोजनालविलसच्छातोदरीशापदीं दूरीकुर्वयि देवि, घोरदुरितं श्रीभद्रकालीं भजे ॥ ७॥ आत्मीयस्तनकुंभकुङ्कुमरजःपङ्कारुणालंकृत- श्रीकण्ठौरसभूरिभूतिममरीकोटीरहीरायिताम् । वीणापाणिसनन्दनन्दितपदामेणीविशालेक्षणां वेणीह्रीणितकालमेघपटलीं श्रीभद्रकालीं भजे ॥ ८॥ फलश्रुतिः देवीपादपयोजपूजनमिति श्रीभद्रकाल्यष्टकं रोगौघाघघनानिलायितमिदं प्रातः प्रगेयं पठन् । श्रेयः श्रीशिवकीर्तिसम्पदमलं सम्प्राप्य सम्पन्मयीं श्रीदेवीमनपायिनीं गतिमयन् सोऽयं सुखी वर्तते ॥ इति श्रीनारायणगुरुविरचितं श्रीभद्रकाल्यष्टकं सम्पूर्णम् । Encoded by Shankara and P. S. Ramachandran Proofread by Shankara, PSA Easwaran
% Text title            : Shri Bhadrakali Ashtakam 2
% File name             : bhadrakAlyaShTakam2.itx
% itxtitle              : bhadrakAlyaShTakaM 2 (nArAyaNaguruvirachitaM shrImachChaNkarapANipallavakirat)
% engtitle              : bhadrakAlyaShTakaM 2
% Category              : devii, dashamahAvidyA, devI, aShTaka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shankara and P. S. Ramachandran
% Proofread by          : Shankara, PSA Easwaran
% Indexextra            : (Malayalam)
% Latest update         : December 11, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org