श्रीभगवत्यष्टोत्तरशतनामावली

श्रीभगवत्यष्टोत्तरशतनामावली

ॐ अस्यश्री भगवती महामन्त्रस्य दीर्घतमा ऋषिः ककुप् छन्दः भगवती शूलिनी दुर्गा देवता ॥ [ॐ शूलिनि दुर्गे देवतासुरपूजिते नन्दिनि महायोगेश्वरि हुं फट् - शूलिनि वरदे - विन्द्यवासिनि - असुरमर्दिनि - देवासुरसिद्धपूजिते - युद्धप्रिये - ] इति न्यासमाचरेत् ॥ ध्यानम् बिभ्राणा शूलबाणास्यरिसुदरगदाचापपाशान् कराब्जैः मेघश्यामा किरीटोल्लिखितजलधरा भीषणा भूषणाढ्या । सिम्हस्कन्धाधिरूढा चतुसृभिरसिखेटान्विताभिः परीता कन्याभिः भिन्नदैत्या भवतु भवभयद्वम्सिनी शूलिनी नः ॥ मन्त्रः - ॐ शूलिनि दुर्गे वरदे विन्द्यवासिनि असुरमर्दिनि देवासुरसिद्धपूजिते युद्धप्रिये नन्दिनि रक्ष रक्ष महायोगेश्वरि हुं फट् ॥ अथ भगवती नामावलिः । ॐ भगवत्यै नमः । ॐ गौर्यै नमः । ॐ सुवर्णवर्णायै नमः । ॐ सृष्टिस्थितिसंहारकारिण्यै नमः । ॐ एकस्वरूपिण्यै नमः । ॐ अनेकस्वरूपिण्यै नमः । ॐ महेज्यायै नमः । ॐ शतबाहवे नमः । ॐ महाभुजायै नमः । ॐ भुजङ्गभूषणायै नमः । १० ॐ षट्चक्रवासिन्यै नमः । ॐ षट्चक्रभेदिन्यै नमः । ॐ श्यामायै नमः । ॐ कायस्थायै नमः । ॐ कायवर्जितायै नमः । ॐ सुस्थितायै नमः । ॐ सुमुख्यै नमः । ॐ क्षमायै नमः । ॐ मूलप्रकृत्यै नमः । ॐ ईश्वर्यै नमः । २० ॐ अजायै नमः । ॐ शुभ्रवर्णायै नमः । ॐ पुरुषार्थायै नमः । ॐ सुप्रबोधिन्यै नमः । ॐ रक्तायै नमः । ॐ नीलायै नमः । ॐ श्यामलायै नमः । ॐ कृष्णायै नमः । ॐ पीतायै नमः । ॐ कर्बुरायै नमः । ३० ॐ करुणालयायै नमः । ॐ तृष्णायै नमः । ॐ जरायै नमः । ॐ वृद्धायै नमः । ॐ तरुण्यै नमः । ॐ करुणायै नमः । ॐ लयायै नमः । ॐ कलायै नमः । ॐ काष्ठायै नमः । ॐ मुहूर्तायै नमः । ४० ॐ निमिषायै नमः । ॐ कालरूपिण्यै नमः । ॐ सुवर्णायै नमः । ॐ रसनायै नमः । ॐ चक्षुःस्पर्शवायुरसायै नमः । ॐ गन्धप्रियायै नमः । ॐ सुगन्धायै नमः । ॐ सुस्पर्शायै नमः । ॐ मनोगतायै नमः । ॐ मृगनाभ्यै नमः । ५० ॐ मृगाक्ष्यै नमः । ॐ कर्पूरामोददायिन्यै नमः । ॐ पद्मयोन्यै नमः । ॐ सुकेशायै नमः । ॐ सुलिङ्गायै नमः । ॐ भगरूपिण्यै नमः । ॐ भूषण्यै नमः । ॐ योनिमुद्रायै नमः । ॐ खेचर्यै नमः । ॐ स्वर्गगामिन्यै नमः । ६० ॐ मधुप्रियायै नमः । ॐ माधव्यै नमः । ॐ वल्ल्यै नमः । ॐ मधुमत्तायै नमः । ॐ मदोत्कटायै नमः । ॐ मातङ्ग्यै नमः । ॐ शुकहस्तायै नमः । ॐ धीरायै नमः । ॐ महाश्वेतायै नमः । ॐ वसुप्रियायै नमः । ७० ॐ सुवर्णिन्यै नमः । ॐ पद्महस्तायै नमः । ॐ मुक्तायै नमः । ॐ हारविभूषणायै नमः । ॐ कर्पूरामोदायै नमः । ॐ निःश्वासायै नमः । ॐ पद्मिन्यै नमः । ॐ वल्लभायै नमः । ॐ शक्त्यै नमः । ॐ खड्गिन्यै नमः । ८० ॐ बलहस्तायै नमः । ॐ भुषुण्डिपरिघायुधायै नमः । ॐ चापिन्यै नमः । ॐ चापहस्तायै नमः । ॐ त्रिशूलधारिण्यै नमः । ॐ शूरबाणायै नमः । ॐ शक्तिहस्तायै नमः । ॐ मयूरवाहिन्यै नमः । ॐ वरायुधायै नमः । ॐ धारायै नमः । ९० ॐ धीरायै नमः । ॐ वीरपाण्यै नमः । ॐ वसुधारायै नमः । ॐ जयायै नमः । ॐ शाकनायै नमः । ॐ विजयायै नमः । ॐ शिवायै नमः । ॐ श्रियै नमः । ॐ भगवत्यै नमः । ॐ महालक्ष्म्यै नमः । १०० ॐ सिद्धसेनान्यै नमः । ॐ आर्यायै नमः । ॐ मन्दरवासिन्यै नमः । ॐ कुमार्यै नमः । ॐ काल्यै नमः । ॐ कपाल्यै नमः । ॐ कपिलायै नमः । ॐ कृष्णायै नमः । १०८ ॥ॐ॥ Encoded by R. Harshanand Proofread by R. Harshananda
% Text title            : bhagavatyaShTottarashatanAmAvalI
% File name             : bhagavatyaShTottarashatanAmAvalI.itx
% itxtitle              : bhagavatyaShTottarashatanAmAvalI
% engtitle              : bhagavatyaShTottarashatanAmAvalI
% Category              : aShTottarashatanAmAvalI, devii, durgA, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : R. Harshananda
% Proofread by          : R. Harshananda
% Indexextra            : (navadurgApUjA)
% Latest update         : February 17, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org