श्रीभैरवीहृदयम्

श्रीभैरवीहृदयम्

॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ अथ श्रीभैरवीहृदय प्रारम्भः ॥ मेरौ गिरिवरेशानी शिवन्ध्यानपरायणम् । पार्वती परिपप्रच्छ परानुग्रहवाञ्छया ॥ १॥ श्रीपार्वत्युवाच भगवंस्त्वन्मुखाम्भोजाच्छ्रुता धर्मा अनेकशः । पुनह्स्श्रोतुं समिच्छामि भैरवीस्तोत्रमुत्तमम् ॥ २॥ श्रीशङ्कर उवाच श‍ृणु देवि प्रवक्ष्यामि भैरवीहृदयाह्वयम् । स्तोत्रन्तु परमम्पुण्यं सर्वकल्याणकारणम् ॥ ३॥ यस्य श्रवणमात्रेण मङ्गलम्भवति ध्रुवम् । विना ध्यानादिना वापि भैरवी परितुष्यति ॥ ४॥ ॐ अस्य श्रीभैरवीहृदयमन्त्रस्य दक्षिणामूर्त्ति ऋषिः । पङ्क्ति छन्दः । भयविध्वंसिनी भैरवी देवता । हकारो बीजम् । रीं शक्तिः । रैः कीलकम् । सर्वभयविध्वंसनार्थे जपे (पाठे) विनियोगः ॥ ॥ अथ करन्यासः ॥ ॐ ह्रीं अङ्गुष्ठाभ्यां नमः । ॐ श्रीं तर्जनीभ्यां नमः । ॐ ऐं मध्यमाभ्यां नमः । ॐ ह्रीं अनामिकाभ्यां नमः । ॐ श्रीं कनिष्ठिकाभ्यां नमः । ॐ ऐं करतलकरपृष्ठाभ्यां नमः ॥ ॥ इति करन्यासः ॥ ॥ अथ हृदयादिषडङ्गन्यासः ॥ ॐ ह्रीं हृदयाय नमः । ॐ श्रीं शिरसे स्वाहा । ॐ ऐं शिखायै वषट् । ॐ ह्रीं कवचाय हुम् । ॐ श्रीं नेत्रत्रयाय वौषट् । ॐ ऐं अस्त्राय फट् ॥ ॥ इति हृदयादिषडङ्गन्यासः ॥ ॥ अथ ध्यानम् ॥ देवैर्ध्द्ये यान्त्रिनेत्रामसुरदलघनारण्यरोराग्निरूपां रौद्रीं रक्ताम्बराढ्यां रतिघटिघटितोरोजयुग्मोग्ररूपाम् । चन्द्रार्द्धभ्राजिभव्याभरणकरलसद्भालबिम्बाम्भवानीं सिन्दूरापूरिताङ्गीं त्रिभुवनजननीं भैरवीं भावयामि ॥ भवभ्रमत्समस्तभूतवेदमार्गदायिनी- न्दुरन्तदुःखदारिणींविदारिणीं सुरद्रुहाम् । भवप्रदाम्भवान्धकारभेदनप्रभाकरा- मितप्रभाम्भवच्छिदाम्भजामि भैरवीं सदा ॥ १॥ उरः प्रलम्बिताहिमाल्यचन्द्रभालभूषणान्- नवाम्बुदप्रभां सरोजचारुलोचनत्रयाम् । सुपर्ववृन्दवन्दितां सुरापदन्तकारिका- म्भवानुभावभाविनीं भजामि भैरवीं सदा ॥ २॥ अखण्डभूमिमण्डलैकभारधीरधारिणीं सुभक्तिभावितात्मनां विभूतिभव्यदायिनीम् । भवप्रपञ्चकारिणीं विहारिणीं भवाम्बुधौ भवस्यहृदयभाविनीं भजामि भैरवीं सदा ॥ ३॥ शरच्चमत्कृतार्च्यचन्द्रचन्द्रिकाविरोधिक- प्रभावतीमुखाब्जमञ्जुमाधुरीमिलद्गिराम् । भुजङ्गमालया नृमुण्डमालया च मण्डितां सुभक्तिमुक्तिभूतिदां भजामि भैरवीं सदा ॥ ४॥ सुधांशुसूर्यवह्निलोचनत्रयान्विताननान्- नरान्तकान्तकप्रभूतिपर्वदत्त दक्षिणाम् । समुण्डचण्डखण्डनप्रचण्डचन्द्रहासिनी- न्तमोमतिप्रकाशिनीं भजामि भैरवीं सदा ॥ ५॥ त्रिशूलिनीं त्रिपुण्ड्रिनीं त्रिखण्डिनीं त्रिदण्डिनीं गुणत्रयातिरक्तमत्यचिन्त्यचित्स्वरूपिणीम् । सवासवादितेयवैरिवृन्दवंशभेदिनीं भवप्रभावभाविनीं भजामि भैरवीं सदा ॥ ६॥ सुदीप्तकोटिबालभानुमण्डलप्रभाङ्गमा- दिगन्तदारितान्धकारभूरिपुञ्जपद्धतिम् । द्विजन्मनित्यधर्म्मनीतिवृद्धिलग्नमानसां सरोजरोचिराननां भजामि भैरवीं सदा ॥ ७॥ चलत्सुवर्णकुण्डलप्रभोल्लसत्कपोलरुक्- समाकुलाननाम्बुजस्थशुभ्रकीर नासिकाम् । सचन्द्रभालभैरवस्य दर्शनस्पृहच्चकोर- नीलकञ्जदर्शनां भजामि भैरवीं सदा ॥ ८॥ इमं हृदाख्यसङ्गतस्तवम्पठन्ति येऽनिश- म्पतन्ति ते कदापिनान्धकूपरूपवद्भवे । भवन्ति च प्रभूतिभक्तिमुक्तिमन्त उज्ज्वला- स्ततः प्रसीदति प्रमोदमानसा च भैरवी ॥ ९॥ यशोजगत्यजस्रमुज्ज्वलञ्जयत्यलं समे न तस्य जायते पराजयोञ्जसा जगत्त्रये । सदा स्तुतिं शुभामिमाम्पठत्यनन्यमानसो भवन्ति तस्य सम्पदोऽपिसन्ततं सुखप्रदाः ॥ १०॥ जपपूजादिकास्सर्वाः स्तोत्रपाठादिकाश्च याः । भैरवीहृदयस्यास्य कलान्नार्हन्ति षोडशीम् ॥ ११॥ किमत्र बहुनोक्तेन श‍ृणु देवि महेश्वरि । नातः परतरङ्किञ्चित्पुण्यमस्ति जगत्त्रये ॥ १२॥ ॥ इति श्रीभैरवीकुलसर्वस्वे श्रीभैरवीहृदयस्तोत्रं समाप्तम् ॥ Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Text title            : bhairavI Hridayam
% File name             : bhairavIhRidaya.itx
% itxtitle              : bhairavIhRidayam
% engtitle              : bhairavIhRidayam
% Category              : hRidaya, devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Proofread by          : Gopal Upadhyay
% Latest update         : October 1, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org