% Text title : bhairaviikavacham % File name : bhairaviikavacham.itx % Category : kavacha, devii, dashamahAvidyA, devI % Location : doc\_devii % Author : Traditional % Transliterated by : Ravin Bhalekar ravibhalekar at hotmail.com % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description-comments : rudrayAmale devIshvarasa.nvAde % Latest update : May, 15, 2006 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. bhairavIkavacham ..}## \itxtitle{.. भैरवीकवचम् अथवा त्रैलोक्यविजय भैरवी कवचम् ..}##\endtitles ## श्रीगणेशाय नमः । श्रीदेव्युवाच । भैरव्याः सकला विद्याः श्रुताश्चाधिगता मया । साम्प्रतं श्रोतुमिच्छामि कवचं यत्पुरोदितम् ॥ 1॥ त्रैलोक्यविजयं नाम शस्त्रास्त्रविनिवारणम् । त्वत्तः परतरो नाथ कः कृपां कर्तुमर्हति ॥ 2॥ ईश्वर उवाच । श्रुणु पार्वति वक्ष्यामि सुन्दरि प्राणवल्लभे । त्रैलोक्यविजयं नाम शस्त्रास्त्रविनिवारकम् ॥ 3॥ पठित्वा धारयित्वेदं त्रैलोक्यविजयी भवेत् । जघान सकलान्दैत्यान् यधृत्वा मधुसूदनः ॥ 4॥ ब्रह्मा सृष्टिं वितनुते यधृत्वाभीष्टदायकम् । धनाधिपः कुबेरोऽपि वासवस्त्रिदशेश्वरः ॥ 5॥ यस्य प्रसादादीशोऽहं त्रैलोक्यविजयी विभुः । न देयं परशिष्येभ्योऽसाधकेभ्यः कदाचन ॥ 6॥ पुत्रेभ्यः किमथान्येभ्यो दद्याच्चेन्मृत्युमाप्नुयात् । ऋषिस्तु कवचस्यास्य दक्षिणामूर्तिरेव च ॥ 7॥ विराट् छन्दो जगद्धात्री देवता बालभैरवी । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ 8॥ अधरो बिन्दुमानाद्यः कामः शक्तिशशीयुतः । भृगुर्मनुस्वरयुतः सर्गो बीजत्रयात्मकः ॥ 9॥ बालैषा मे शिरः पातु बिन्दुनादयुतापि सा । भालं पातु कुमारीशा सर्गहीना कुमारिका ॥ 10॥ दृशौ पातु च वाग्बीजं कर्णयुग्मं सदावतु । कामबीजं सदा पातु घ्राणयुग्मं परावतु ॥ 11॥ सरस्वतीप्रदा बाला जिह्वां पातु शुचिप्रभा । हस्रैं कण्ठं हसकलरी स्कन्धौ पातु हस्रौ भुजौ ॥ 12॥ पञ्चमी भैरवी पातु करौ हसैं सदावतु । हृदयं हसकलीं वक्षः पातु हसौ स्तनौ मम ॥ 13॥ पातु सा भैरवी देवी चैतन्यरूपिणी मम । हस्रैं पातु सदा पार्श्वयुग्मं हसकलरीं सदा ॥ 14॥ कुक्षिं पातु हसौर्मध्ये भैरवी भुवि दुर्लभा । ऐंईंओंवं मध्यदेशं बीजविद्या सदावतु ॥ 15॥ हस्रैं पृष्ठं सदा पातु नाभिं हसकलह्रीं सदा । पातु हसौं करौ पातु षट्कूटा भैरवी मम ॥ 16॥ सहस्रैं सक्थिनी पातु सहसकलरीं सदावतु । गुह्यदेशं हस्रौ पातु जनुनी भैरवी मम ॥ 17॥ सम्पत्प्रदा सदा पातु हैं जङ्घे हसक्लीं पदौ । पातु हंसौः सर्वदेहं भैरवी सर्वदावतु ॥ 18॥ हसैं मामवतु प्राच्यां हरक्लीं पावकेऽवतु । हसौं मे दक्षिणे पातु भैरवी चक्रसंस्थिता ॥ 19॥ ह्रीं क्लीं ल्वें मां सदा पातु निऋत्यां चक्रभैरवी । क्रीं क्रीं क्रीं पातु वायव्ये हूँ हूँ पातु सदोत्तरे ॥ 20॥ ह्रीं ह्रीं पातु सदैशान्ये दक्षिणे कालिकावतु । ऊर्ध्वं प्रागुक्तबीजानि रक्षन्तु मामधःस्थले ॥ 21॥ दिग्विदिक्षु स्वाहा पातु कालिका खड्गधारिणी । OM ह्रीं स्त्रीं हूँ फट् सा तारा सर्वत्र मां सदावतु ॥ 22॥ सङ्ग्रामे कानने दुर्गे तोये तरङ्गदुस्तरे । खड्गकर्त्रिधरा सोग्रा सदा मां परिरक्षतु ॥ 23॥ इति ते कथितं देवि सारात्सारतरं महत् । त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥ 24॥ यः पठेत्प्रयतो भूत्वा पूजायाः फलमाप्नुयात् । स्पर्धामूद्धूय भवने लक्ष्मीर्वाणी वसेत्ततः ॥ 25॥ यः शत्रुभीतो रणकातरो वा भीतो वने वा सलिलालये वा । वादे सभायां प्रतिवादिनो वा रक्षःप्रकोपाद् ग्रहसकुलाद्वा ॥ 26॥ प्रचण्डदण्डाक्षमनाच्च भीतो गुरोः प्रकोपादपि कृच्छ्रसाध्यात् । अभ्यर्च्य देवीं प्रपठेत्रिसन्ध्यं स स्यान्महेशप्रतिमो जयी च ॥ 27॥ त्रैलोक्यविजयं नाम कवचं मन्मुखोदितम् । विलिख्य भूर्जगुटिकां स्वर्णस्थां धारयेद्यदि ॥ 28॥ कण्ठे वा दक्षिणे बाहौ त्रैलोक्यविजयी भवेत् । तद्गात्रं प्राप्य शस्त्राणि भवन्ति कुसुमानि च ॥ 29॥ लक्ष्मीः सरस्वती तस्य निवसेद्भवने मुखे । एतत्कवचमज्ञात्वा यो जपेद्भैरवीं पराम् । बालां वा प्रजपेद्विद्वान्दरिद्रो मृत्युमाप्नुयात् ॥ 30॥ ॥ इति श्रीरुद्रयामले देवीश्वरसंवादे त्रैलोक्यविजयं नाम भैरवी कवचं समाप्तम् ॥ ## Encoded and Proofread by Ravin Bhalekar ravibhalekar at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}