श्रीभवानीसहस्रनामावलिः

श्रीभवानीसहस्रनामावलिः

ध्यानम् - बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् । पाशाङ्कुशशरांश्चापं धारयन्तीं शिवां भजे ॥ अर्धेन्दुमौलिममलाममराभिवन्द्या- मम्भोजपाशसृणिरक्तकपालहस्ताम् । रक्ताङ्गरागरशनाभरणां त्रिनेत्रां ध्याये शिवस्य वनितां मधुविह्वलाङ्गीम् ॥ १ ॐ महाविद्यायै नमः । ॐ जगन्मात्रे नमः । ॐ महालक्ष्म्यै नमः । ॐ शिवप्रियायै नमः । ॐ विष्णुमायायै नमः । ॐ शुभायै नमः । ॐ शान्तायै नमः । ॐ सिद्धायै नमः । ॐ सिद्धसरस्वत्यै नमः । ॐ क्षमायै नमः । १० ॐ कान्तये नमः । ॐ प्रभायै नमः । ॐ ज्योत्स्नायै नमः । ॐ पार्वत्यै नमः । ॐ सर्वमङ्गलायै नमः । ॐ हिङ्गुलायै नमः । ॐ चण्डिकायै नमः । ॐ दान्तायै नमः । ॐ पद्मायै नमः । ॐ लक्ष्म्यै नमः । २० ॐ हरिप्रियायै नमः । ॐ त्रिपुरायै नमः । ॐ नन्दिन्यै नमः । ॐ नन्दायै नमः । ॐ सुनन्दायै नमः । ॐ सुरवन्दितायै नमः । ॐ यज्ञविद्यायै नमः । ॐ महामायायै नमः । ॐ वेदमात्रे नमः । ॐ सुधायै नमः । ३० ॐ धृत्यै नमः । ॐ प्रीतये नमः । var प्रीतिप्रदायै ॐ प्रथायै नमः । ॐ प्रसिद्धायै नमः । ॐ मृडान्यै नमः । ॐ विन्ध्यवासिन्यै नमः । ॐ सिद्धविद्यायै नमः । ॐ महाशक्त्यै नमः । ॐ पृथिव्यै नमः । ॐ नारदसेवितायै नमः । ४० ॐ पुरुहूतप्रियायै नमः । ॐ कान्तायै नमः । ॐ कामिन्यै नमः । ॐ पद्मलोचनायै नमः । ॐ प्रह्लादिन्यै नमः । ॐ महामात्रे नमः । ॐ दुर्गायै नमः । ॐ दुर्गतिनाशिन्यै नमः । ॐ ज्वालामुख्यै नमः । ॐ सुगोत्रायै नमः । ५० ॐ ज्योतिषे नमः । ॐ कुमुदवासिन्यै नमः । ॐ दुर्गमायै नमः । ॐ दुर्लभायै नमः । ॐ विद्यायै नमः । ॐ स्वर्गतये / स्वर्गत्यै नमः । ॐ पुरवासिन्यै नमः । ॐ अपर्णायै नमः । ॐ शाम्बर्यै नमः । ॐ मायायै नमः । ॐ मदिरायै नमः । ६० ॐ मृदुहासिन्यै नमः । ॐ कुलवागीश्वर्यै नमः । ॐ नित्यायै नमः । ॐ नित्यक्लिन्नायै नमः । ॐ कृशोदर्यै नमः । ॐ कामेश्वर्यै नमः । ॐ नीलायै नमः । ॐ भीरुण्डायै नमः । ॐ वह्निवासिन्यै नमः । ॐ लम्बोदर्यै नमः । ७० ॐ महाकाल्यै नमः । ॐ विद्यायै नमः । ॐ विद्येश्वर्यै नमः । ॐ नरेश्वर्यै नमः । ॐ सत्यायै नमः । ॐ सर्वसौभाग्यवर्धिन्यै नमः । ॐ सङ्कर्षण्यै नमः । ॐ नारसिंह्यै नमः । ॐ वैष्णव्यै नमः । ॐ महोदर्यै नमः । ॐ कात्यायन्यै नमः । ८० ॐ चम्पायै नमः । ॐ सर्वसम्पत्तिकारिण्यै नमः । ॐ नारायण्यै नमः । ॐ महानिद्रायै नमः । ॐ योगनिद्रायै नमः । ॐ प्रभावत्यै नमः । ॐ प्रज्ञापारमितायै नमः । ॐ प्रज्ञायै नमः । ॐ तारायै नमः । ॐ मधुमत्यै नमः । ९० ॐ मधवे / मधुवे नमः । ॐ क्षीरार्णवसुधाहारायै नमः । ॐ कालिकायै नमः । ॐ सिंहवाहिन्यै नमः । ॐ ॐ‍कारायै नमः । ॐ वसुधाकारायै नमः । ॐ चेतनायै नमः । ॐ कोपनाकृत्यै नमः । ॐ अर्धबिन्दुधरायै नमः । ॐ धारायै नमः । १०० तेजोऽसि शुक्रमसि ज्योतिरसि धामासि प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि । ॐ धारायै स्वाहा ॥ ध्यानम् - या कुन्देन्दुतुषारहारधवला या श्वेतपद्मासना या वीणावरदण्डमण्डितकरा या शुभ्रवस्त्रान्विता । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ २ ॐ विश्वमात्रे नमः । ॐ कलावत्यै नमः । ॐ पद्मावत्यै नमः । ॐ सुवस्त्रायै नमः । ॐ प्रबुद्धायै नमः । ॐ सरस्वत्यै नमः । ॐ कुण्डासनायै नमः । ॐ जगद्धात्र्यै नमः । ॐ बुद्धमात्रे नमः । ॐ जिनेश्वर्यै नमः । ११० ॐ जिनमात्रे नमः । ॐ जिनेन्द्रायै नमः । ॐ शारदायै नमः । ॐ हंसवाहनायै नमः । ॐ राजलक्ष्म्यै नमः । ॐ वषट्कारायै नमः । ॐ सुधाकारायै नमः । ॐ सुधोत्सुकायै नमः । var सुधात्मिकायै ॐ राजनीतये नमः । ॐ त्रय्यै नमः । १२० ॐ वार्तायै नमः । ॐ दण्डनीतये नमः । ॐ क्रियावत्यै नमः । ॐ सद्भूतये नमः । ॐ तारिण्यै नमः । ॐ श्रद्धायै नमः । ॐ सद्गतये नमः । ॐ सत्यपरायणायै नमः । ॐ सिन्धवे नमः । ॐ मन्दाकिन्यै नमः । १३० ॐ गङ्गायै नमः । ॐ यमुनायै नमः । ॐ सरस्वत्यै नमः । ॐ गोदावर्यै नमः । ॐ विपाशायै नमः । ॐ कावेर्यै नमः । ॐ शतद्रुकायै नमः । var शतह्रदायै ॐ सरय्वे / सरयवे नमः । ॐ चन्द्रभागायै नमः । ॐ कौशिक्यै नमः । १४० ॐ गण्डक्यै नमः । ॐ शुचये नमः । ॐ नर्मदायै नमः । ॐ कर्मनाशायै नमः । ॐ चर्मण्वत्यै नमः । ॐ देविकायै नमः । var वेदिकायै ॐ वेत्रवत्यै नमः । ॐ वितस्तायै नमः । ॐ वरदायै नमः । ॐ नरवाहनायै नमः । १५० ॐ सत्यै नमः । ॐ पतिव्रतायै नमः । ॐ साध्व्यै नमः । ॐ सुचक्षुषे नमः । ॐ कुण्डवासिन्यै नमः । ॐ एकचक्षुषे नमः । ॐ सहस्राक्ष्यै नमः । ॐ सुश्रोण्यै नमः । ॐ भगमालिन्यै नमः । ॐ सेनायै नमः । १६० ॐ श्रेणये नमः । ॐ पताकायै नमः । ॐ सुव्यूहायै नमः । ॐ युद्धकांक्षिण्यै नमः । ॐ पताकिन्यै नमः । ॐ दयारम्भायै नमः । ॐ विपञ्चीपञ्चमप्रियायै नमः । var विपञ्च्यै, पञ्चमप्रियायै ॐ परापरकलाकान्तायै नमः । var परायै, परकलाकान्तायै ॐ त्रिशक्तये नमः । ॐ मोक्षदायिन्यै नमः । १७० ॐ ऐन्द्र्यै नमः । ॐ माहेश्वर्यै नमः । ॐ ब्राह्म्यै नमः । ॐ कौमार्यै नमः । ॐ कुलवासिन्यै नमः । var कमलासनायै ॐ इच्छायै नमः । ॐ भगवत्यै नमः । ॐ शक्तये नमः । ॐ कामधेन्वे कामधेनवे नमः । ॐ कृपावत्यै नमः । १८० ॐ वज्रायुधायै नमः । ॐ वज्रहस्तायै नमः । ॐ चण्ड्यै नमः । ॐ चण्डपराक्रमायै नमः । ॐ गौर्यै नमः । ॐ सुवर्णवर्णायै नमः । ॐ स्थितिसंहारकारिण्यै नमः । ॐ एकायै नमः । var एकानेकायै ॐ अनेकायै नमः । ॐ महेज्यायै नमः । १९० ॐ शतबाहवे नमः । ॐ महाभुजायै नमः । ॐ भुजङ्गभूषणायै नमः । ॐ भूषायै नमः । ॐ षट्चक्रक्रमवासिन्यै नमः । ॐ षट्चक्रभेदिन्यै नमः । ॐ श्यामायै नमः । ॐ कायस्थायै नमः । ॐ कायवर्जितायै नमः । ॐ सुस्मितायै नमः । २०० तेजोऽसि शुक्रमसि ज्योतिरसि धामासि प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि । ॐ सुस्मितायै स्वाहा । ध्यानम् - या श्रीर्वेदमुखी तपः फलमुखी नित्यं च निद्रामुखी नानारूपधरी सदा जयकरी विद्याधरी शङ्करी । गौरी पीनपयोधरी रिपुहरी मालास्थिमालाधरी सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ ३ ॐ सुमुख्यै नमः । ॐ क्षामायै नमः । ॐ मूलप्रकृतये नमः । ॐ ईश्वर्यै नमः । ॐ अजायै नमः । ॐ बहुवर्णायै नमः । ॐ पुरुषार्थप्रर्वतिन्यै नमः । ॐ रक्तायै नमः । ॐ नीलायै नमः । ॐ सितायै नमः । २१० ॐ श्यामायै नमः । ॐ कृष्णायै नमः । ॐ पीतायै नमः । ॐ कर्बुरायै नमः । ॐ क्षुधायै नमः । ॐ तृष्णायै नमः । ॐ जरावृद्धायै नमः । var जरायै, वृद्धायै ॐ तरुण्यै नमः । ॐ करुणालयायै नमः । ॐ कलायै नमः । २२० ॐ काष्ठायै नमः । ॐ मुहूर्तायै नमः । ॐ निमेषायै नमः । ॐ कालरूपिण्यै नमः । ॐ सुकर्णरसनायै नमः । var सुवर्णरसनायै ॐ नासायै नमः । ॐ चक्षुषे नमः । ॐ स्पर्शवत्यै नमः । ॐ रसायै नमः । ॐ गन्धप्रियायै नमः । २३० ॐ सुगन्धायै नमः । ॐ सुस्पर्शायै नमः । ॐ मनोगतये नमः । ॐ मृगनाभये नमः । ॐ मृगाक्ष्यै नमः । ॐ कर्पूरामोदधारिण्यै नमः । ॐ पद्मयोनये नमः । ॐ सुकेश्यै नमः । ॐ सुलिङ्गायै नमः । ॐ भगरूपिण्यै नमः । २४० ॐ योनिमुद्रायै नमः । ॐ महामुद्रायै नमः । ॐ खेचर्यै नमः । ॐ खगगामिन्यै नमः । ॐ मधुश्रिये नमः । ॐ माधवीवल्ल्यै नमः । ॐ मधुमत्तायै नमः । ॐ मदोद्धतायै नमः । ॐ मङ्गलायै नमः । var मातङ्ग्यै ॐ शुकहस्तायै नमः । २५० ॐ पुष्पबाणायै नमः । ॐ इक्षुचापिण्यै नमः । ॐ रक्ताम्बरधरायै नमः । ॐ क्षीबायै नमः । ॐ रक्तपुष्पावतंसिन्यै नमः । ॐ शुभ्राम्बरधरायै नमः । ॐ धीरायै नमः । ॐ महाश्वेतायै नमः । ॐ वसुप्रियायै नमः । ॐ सुवेणये / सुवेण्ये नमः । २६० ॐ पद्महस्तायै नमः । ॐ मुक्ताहारविभूषणायै नमः । ॐ कर्पूरामोदनिःश्वासायै नमः । ॐ पद्मिन्यै नमः । ॐ पद्ममन्दिरायै नमः । ॐ खड्गिन्यै नमः । ॐ चक्रहस्तायै नमः । ॐ भुशुण्ड्यै नमः । ॐ परिघायुधायै नमः । ॐ चापिन्यै नमः । २७० ॐ पाशहस्तायै नमः । ॐ त्रिशूलवरधारिण्यै नमः । ॐ सुबाणायै नमः । ॐ शक्तिहस्तायै नमः । ॐ मयूरवरवाहनायै नमः । ॐ वरायुधधरायै नमः । ॐ वीरायै नमः । ॐ वीरपानमदोत्कटायै नमः । ॐ वसुधायै नमः । ॐ वसुधारायै नमः । २८० ॐ जयायै नमः । ॐ शाकम्भर्यै नमः । ॐ शिवायै नमः । ॐ विजयायै नमः । ॐ जयन्त्यै नमः । ॐ सुस्तन्यै नमः । ॐ शत्रुनाशिन्यै नमः । ॐ अन्तर्वत्न्यै नमः । ॐ वेदशक्तये नमः । ॐ वरदायै नमः । २९० ॐ वरधारिण्यै नमः । ॐ शीतलायै नमः । ॐ सुशीलायै नमः । ॐ बालग्रहविनाशिन्यै नमः । ॐ कुमार्यै नमः । var कौमार्यै ॐ सुपर्वायै नमः । var सुपर्णायै ॐ कामाख्यायै नमः । ॐ कामवन्दितायै नमः । ॐ जालन्धरधरायै नमः । ॐ अनन्तायै नमः । ३०० तेजोऽसि शुक्रमसि ज्योतिरसि धामासि प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि । ॐ अनन्तायै स्वाहा । ध्यानम् - या देवी शिवकेशवादिजननी या वै जगद्रूपिणी या ब्रह्मादिपिपीलिकान्तजनतानन्दैकसन्दायिनी । या पञ्चप्रणमन्निलिम्पनयनी या चित्कलामालिनी सा पायात्परदेवता भगवती श्रीराजराजेश्वरी ॥ ४ ॐ कामरूपनिवासिन्यै नमः । ॐ कामबीजवत्यै नमः । ॐ सत्यायै नमः । ॐ सत्यधर्मपरायणायै नमः । var सत्यमार्गपरायणायै ॐ स्थूलमार्गस्थितायै नमः । ॐ सूक्ष्मायै नमः । ॐ सूक्ष्मबुद्धिप्रबोधिन्यै नमः । ॐ षट्कोणायै नमः । ॐ त्रिकोणायै नमः । ॐ त्रिनेत्रायै नमः । ३१० ॐ त्रिपुरसुन्दर्यै नमः । ॐ वृषप्रियायै नमः । ॐ वृषारूढायै नमः । ॐ महिषासुरघातिन्यै नमः । ॐ शुम्भदर्पहरायै नमः । ॐ दीप्तायै नमः । ॐ दीप्तपावकसन्निभायै नमः । ॐ कपालभूषणायै नमः । ॐ काल्यै नमः । ॐ कपालामाल्यधारिण्यै नमः । ३२० ॐ कपालकुण्डलायै नमः । ॐ दीर्घायै नमः । ॐ शिवदूत्यै नमः । ॐ घनध्वनये नमः । ॐ सिद्धिदायै नमः । ॐ बुद्धिदायै नमः । ॐ नित्यायै नमः । ॐ सत्यमार्गप्रबोधिन्यै नमः । ॐ कम्बुग्रीवायै नमः । ॐ वसुमत्यै नमः । ३३० ॐ छत्रच्छायाकृतालयायै नमः । ॐ जगद्गर्भायै नमः । ॐ कुण्डलिन्यै नमः । ॐ भुजगाकारशायिन्यै नमः । ॐ प्रोल्लसत्सप्तपद्मायै नमः । ॐ नाभिनालमृणालिन्यै नमः । ॐ मूलाधारायै नमः । ॐ निराकारायै नमः । ॐ वह्निकुण्डकृतालयायै नमः । ॐ वायुकुण्डसुखासीनायै नमः । ३४० ॐ निराधारायै नमः । ॐ निराश्रयायै नमः । ॐ श्वासोच्छवासगतये नमः । ॐ जीवायै नमः । ॐ ग्राहिण्यै नमः । ॐ वह्निसंश्रयायै नमः । ॐ वह्नितन्तुसमुत्थानायै नमः । var वल्लीतन्तुसमुत्थानायै ॐ षड्रसास्वादलोलुपायै नमः । ॐ तपस्विन्यै नमः । ॐ तपःसिद्धये नमः । ३५० ॐ तापस्यै नमः । ॐ तपःप्रियायै नमः । ॐ तपोनिष्ठायै नमः । ॐ तपोयुक्तायै नमः । ॐ तपसःसिद्धिदायिन्यै नमः । ॐ सप्तधातुमयीर्मूतये नमः । ॐ सप्तधात्वन्तराश्रयायै नमः । ॐ देहपुष्टये नमः । ॐ मनस्तुष्टयै नमः । ॐ अन्नपुष्टये नमः । ३६० ॐ बलोद्धतायै नमः । ॐ ओषधये नमः । ॐ वैद्यमात्रे नमः । ॐ द्रव्यशक्तये नमः । var द्रव्यशक्तिप्रभाविन्यै ॐ प्रभाविन्यै नमः । ॐ वैद्यायै नमः । ॐ वैद्यचिकित्सायै नमः । ॐ सुपथ्यायै नमः । ॐ रोगनाशिन्यै नमः । ॐ मृगयायै नमः । ३७० ॐ मृगमांसादायै नमः । ॐ मृगत्वचे नमः । ॐ मृगलोचनायै नमः । ॐ वागुरायै नमः । ॐ बन्धरूपायै नमः । ॐ वधरूपायै नमः । ॐ वधोद्धतायै नमः । ॐ वन्द्यै नमः । ॐ वन्दिस्तुताकारायै नमः । ॐ काराबन्धविमोचिन्यै नमः । ३८० ॐ श‍ृङ्खलायै नमः । ॐ खलहायै नमः । ॐ विद्युते नमः । var बद्धायै ॐ दृढबन्धविमोचन्यै नमः । var दृढबन्धविमोक्षिण्यै ॐ अम्बिकायै नमः । ॐ अम्बालिकायै नमः । ॐ अम्बायै नमः । ॐ स्वक्षायै नमः । var स्वच्छायै ॐ साधुजनार्चितायै नमः । ॐ कौलिक्यै नमः । ३९० ॐ कुलविद्यायै नमः । ॐ सुकुलायै नमः । ॐ कुलपूजितायै नमः । ॐ कालचक्रभ्रमायै नमः । ॐ भ्रान्तायै नमः । ॐ विभ्रमायै नमः । ॐ भ्रमनाशिन्यै नमः । ॐ वात्याल्यै नमः । ॐ मेघमालायै नमः । ॐ सुवृष्ट्यै नमः । ४०० तेजोऽसि शुक्रमसि ज्योतिरसि धामासि प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि । ॐ सुवृष्ट्यै स्वाहा । ध्यानम् - बीजैः सप्तभिरुज्ज्वलाकृतिरसौ या सप्तसप्तिद्युतिः सप्तर्षिर्प्रणताङ्घ्रिपङ्कजयुगा या सप्तलोकार्तिहृत् । काश्मीरप्रवरेशमध्यनगरी प्रद्युम्नपीठे स्थिता देवी सप्तकसंयुता भगवती श्री शारिका पातु नः ॥ ५ ॐ सस्यवर्धिन्यै नमः । ॐ अकारायै नमः । ॐ इकारायै नमः । ॐ उकारायै नमः । ॐ ऐकाररूपिण्यै नमः । ॐ ह्रीङ्कार्यै नमः । ॐ बीजरूपायै नमः । ॐ क्लीङ्कारायै नमः । ॐ अम्बरवासिन्यै नमः । ॐ सर्वाक्षरमयीशक्तये नमः । ४१० ॐ अक्षरायै नमः । ॐ वर्णमालिन्यै नमः । ॐ सिन्दूरारुणवक्त्रायै नमः । var सिन्दूरारुणवर्णायै ॐ सिन्दूरतिलकप्रियायै नमः । ॐ वश्यायै नमः । ॐ वश्यबीजायै नमः । ॐ लोकवश्यविभाविन्यै नमः । ॐ नृपवश्यायै नमः । ॐ नृपैः सेव्यायै नमः । ॐ नृपवश्यकर्यै नमः । ४२० ॐ क्रियायै नमः । var प्रियायै ॐ महिष्यै नमः । ॐ नृपमान्यायै नमः । ॐ नृमान्यायै नमः । ॐ नृपनन्दिन्यै नमः । ॐ नृपधर्ममय्यै नमः । ॐ धन्यायै नमः । ॐ धनधान्यविवर्धिन्यै नमः । ॐ चतुर्वर्णमयीमूर्तये नमः । ॐ चतुर्वर्णैः सुजितायै नमः । ४३० ॐ सर्वधर्ममयीसिद्धये नमः । ॐ चतुराश्रमवासिन्यै नमः । ॐ ब्राह्मण्यै नमः । ॐ क्षत्रियायै नमः । ॐ वैश्यायै नमः । ॐ शूद्रायै नमः । ॐ अवरवर्णजायै नमः । ॐ वेदमार्गरतायै नमः । ॐ यज्ञायै नमः । ॐ वेदविश्वविभाविन्यै नमः । ४४० ॐ अस्त्रशस्त्रमयीविद्यायै नमः । ॐ वरशस्त्रास्त्रधारिण्यै नमः । ॐ सुमेधायै नमः । ॐ सत्यमेधायै नमः । ॐ भद्रकाल्यै नमः । ॐ अपराजितायै नमः । ॐ गायत्र्यै नमः । ॐ सत्कृतये नमः । ॐ सन्ध्यायै नमः । ॐ सावित्र्यै नमः । ४५० ॐ त्रिपदाश्रयायै नमः । ॐ त्रिसन्ध्यायै नमः । ॐ त्रिपद्यै नमः । ॐ धात्र्यै नमः । ॐ सुपर्वायै नमः । ॐ सामगायिन्यै नमः । ॐ पाञ्चाल्यै नमः । ॐ बालिकायै नमः । ॐ बालायै नमः । ॐ बालक्रीडायै नमः । ४६० ॐ सनातन्यै नमः । ॐ गर्भाधारधरायै नमः । ॐ शून्यायै नमः । ॐ गर्भाशयनिवासिन्यै नमः । ॐ सुरारिघातिनीकृत्यायै नमः । var सुरारिघातिन्यै, कृत्यायै ॐ पूतनायै नमः । ॐ तिलोत्तमायै नमः । ॐ लज्जायै नमः । ॐ रसवत्यै नमः । ॐ नन्दायै नमः । ४७० ॐ भवान्यै नमः । ॐ पापनाशिन्यै नमः । ॐ पट्टाम्बरधरायै नमः । ॐ गीतये नमः । ॐ सुगीतये नमः । ॐ ज्ञानलोचनायै नमः । var ज्ञानगोचरायै ॐ सप्तस्वरमयीतन्त्र्यै नमः । ॐ षड्जमध्यमधैवतायै नमः । ॐ मूर्छनाग्रामसंस्थानायै नमः । ॐ स्वस्थायै नमः । ४८० var मूर्छायै ॐ स्वस्थानवासिन्यै नमः । var सुस्थानवासिन्यै ॐ अट्टाट्टहासिन्यै नमः । ॐ प्रेतायै नमः । ॐ प्रेतासननिवासिन्यै नमः । ॐ गीतनृत्यप्रियायै नमः । ॐ अकामायै नमः । ॐ तुष्टिदायै नमः । ॐ पुष्टिदायै नमः । ॐ अक्षयायै नमः । ॐ निष्ठायै नमः । ४९० ॐ सत्यप्रियायै नमः । ॐ प्रज्ञायै नमः । var प्राज्ञायै ॐ लोकेश्यै नमः । var लोलाक्ष्यै ॐ सुरोत्तमायै नमः । ॐ सविषायै नमः । ॐ ज्वालिन्यै नमः । ॐ ज्वालायै नमः । ॐ विषमोहार्तिनाशिन्यै नमः । var विश्वमोहार्तिनाशिन्यै ॐ (शतमार्यै नमः । ॐ महादेव्यै नमः । ॐ वैष्णव्यै नमः । ॐ शतपत्रिकायै नमः ।) ॐ विषारये नमः । ॐ नागदमन्यै नमः । ५०० तेजोऽसि शुक्रमसि ज्योतिरसि धामासि प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि । ॐ नागदमन्यै स्वाहा । ध्यानम् - भक्तानां सिद्धिधात्री नलिनयुगकरा श्वेतपद्मासनस्था लक्ष्मीरूपा त्रिनेत्रा हिमकरवदना सर्वदैत्येन्द्रहर्त्री । वागीशी सिद्धिकर्त्री सकलमुनिजनैः सेविता या भवानी नौम्यहं नौम्यहं त्वां हरिहरप्रणतां शारिकां नौमि नौमि ॥ ६ ॐ अमृतोद्भवायै नमः । ॐ भूतभीतिहरारक्षायै नमः । ॐ भूतावेशविनाशिन्यै नमः । ॐ रक्षोघ्न्यै नमः । ॐ राक्षस्यै नमः । ॐ रात्रये नमः । ॐ दीर्घनिद्रायै नमः । ॐ दिवागतये नमः । var निवारिण्यै ॐ चन्द्रिकायै नमः । ५१० ॐ चन्द्रकान्तये नमः । ॐ सूर्यकान्तये नमः । ॐ र्निशाचर्यै नमः । ॐ डाकिन्यै नमः । ॐ शाकिन्यै नमः । ॐ शिष्यायै नमः । ॐ हाकिन्यै नमः । ॐ चक्रवाकिन्यै नमः । ॐ सितासितप्रियायै नमः । ॐ स्वङ्गायै नमः । ५२० ॐ सकलायै नमः । ॐ वनदेवतायै नमः । ॐ गुरुरूपधरायै नमः । ॐ गुर्व्यै नमः । ॐ मृत्यवे नमः । ॐ मार्यै नमः । ॐ विशारदायै नमः । ॐ महामार्यै नमः । ॐ विनिद्रायै नमः । ॐ तन्द्रायै नमः । ५३० ॐ मृत्युविनाशिन्यै नमः । ॐ चन्द्रमण्डलसङ्काशायै नमः । ॐ चन्द्रमण्डलवासिन्यै नमः । ॐ अणिमादिगुणोपेतायै नमः । ॐ सुस्पृहायै नमः । ॐ कामरूपिण्यै नमः । ॐ अष्टसिद्धिप्रदायै नमः । ॐ प्रौढायै नमः । ॐ दुष्टदानवघातिन्यै नमः । ॐ अनादिनिधनापुष्टये नमः । ५४० var अनादिनिधनायै, पुष्टये ॐ चतुर्बाहवे नमः । ॐ चतुर्मुख्यै नमः । ॐ चतुस्समुद्रशयनायै नमः । ॐ चतुर्वर्गफलप्रदायै नमः । ॐ काशपुष्पप्रतीकाशायै नमः । ॐ शरत्कुमुदलोचनायै नमः । ॐ (सोमसूर्याग्निनयनायै नमः । ॐ ब्रह्मविष्णुशिवार्चितायै नमः । ॐ कल्याण्यै, कमलायै नमः । ॐ कन्यायै नमः । ॐ शुभायै नमः । ॐ मङ्गलचण्डिकायै नमः ।) ॐ भूतायै नमः । ॐ भव्यायै नमः । ॐ भविष्यायै नमः । ॐ शैलजायै नमः । ५५० ॐ शैलवासिन्यै नमः । ॐ वाममार्गरतायै नमः । ॐ वामायै नमः । ॐ शिववामाङ्गवासिन्यै नमः । ॐ वामाचारप्रियायै नमः । ॐ तुष्टायै नमः । var तुष्ट्यै ॐ लोपामुद्रायै नमः । ॐ प्रबोधिन्यै नमः । ॐ भूतात्मने नमः । ॐ परमात्मने नमः । ५६० ॐ भूतभाविविभाविन्यै नमः । ॐ मङ्गलायै नमः । ॐ सुशीलायै नमः । ॐ परमार्थप्रबोधिकायै नमः । var परमार्थप्रबोधिन्यै ॐ दक्षिणायै नमः । ॐ दक्षिणामूर्तये नमः । ॐ सुदक्षिणायै नमः । var सुदीक्षायै ॐ हरिप्रियायै नमः । var हरिप्रस्वे ॐ योगिन्यै नमः । ॐ योगयुक्तायै नमः । ५७० ॐ योगाङ्गायै नमः । var योगाङ्ग्यै ॐ ध्यानशालिन्यै नमः । ॐ योगपट्टधरायै नमः । ॐ मुक्तायै नमः । ॐ मुक्तानाम्परमागतये नमः । ॐ नारसिंह्यै नमः । ॐ सुजन्मायै नमः । ॐ त्रिवर्गफलदायिन्यै नमः । ॐ धर्मदायै नमः । ॐ धनदायै नमः । ५८० ॐ कामदायै नमः । ॐ मोक्षदायै नमः । ॐ द्युतये नमः । ॐ साक्षिण्यै नमः । ॐ क्षणदायै नमः । ॐ कांक्षायै नमः । var दक्षायै ॐ दक्षजायै नमः । ॐ कूटरूपिण्यै नमः । ॐ क्रतवे नमः । var ऋतवे ॐ कात्यायन्यै नमः । ५९० ॐ स्वच्छायै नमः । ॐ स्वच्छन्दायै नमः । var सुच्छन्दायै ॐ कविप्रियायै नमः । ॐ सत्यागमायै नमः । ॐ बहिःस्थायै नमः । ॐ काव्यशक्तये नमः । ॐ कवित्वदायै नमः । ॐ मेनापुत्र्यै नमः । ॐ सतीमात्रे नमः । var सत्यै, साध्व्यै ॐ मैनाकभगिन्यै नमः । ६०० तेजोऽसि शुक्रमसि ज्योतिरसि धामासि प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि । ॐ मैनाकभगिन्यै स्वाहा । ध्यानम् - आरक्ताभां त्रिनेत्रां मणिमुकुटवतीं रत्नताटङ्करम्यां हस्ताम्भोजैः सपाशाङ्कुशमदनधनुः सायकैर्विस्फुरन्तीम् । आपीनोत्तुङ्गवक्षोरुहतटविलुठत्तारहारोज्ज्वलाङ्गीं ध्यायाम्यम्भोरुहस्थामरुणविवसनामीश्वरीमीश्वराणाम् ॥ ७ ॐ तडिते नमः । ॐ सौदामिन्यै नमः । ॐ स्वधामायै नमः । ॐ सुधामायै नमः । ॐ धामशालिन्यै नमः । ॐ सौभाग्यदायिन्यै नमः । ॐ दिवे नमः । ॐ सुभगायै नमः । ॐ द्युतिवर्धिन्यै नमः । ॐ श्रिये नमः । ६१० ॐ कृत्तिवसनायै नमः । ॐ कङ्काल्यै नमः । ॐ कलिनाशिन्यै नमः । ॐ रक्तबीजवधोद्दृप्तायै नमः । var रक्तबीजवधोद्युक्तायै ॐ सुतन्तुवे नमः । ॐ बीजसन्ततये नमः । ॐ जगज्जीवायै नमः । ॐ जगद्बीजायै नमः । ॐ जगत्त्रयहितैषिण्यै नमः । ॐ चामीकररुचये नमः । ६२० ॐ चान्द्र्यीसाक्षयाषोडशीकलायै नमः । ॐ यत्तत्पदानुबन्धायै नमः । ॐ यक्षिण्यै नमः । ॐ धनदार्चितायै नमः । ॐ चित्रिण्यै नमः । ॐ चित्रमायायै नमः । ॐ विचित्रायै नमः । ॐ भुवनेश्वर्यै नमः । ॐ चामुण्डायै नमः । ॐ मुण्डहस्तायै नमः । ६३० ॐ चण्डमुण्डवधोद्धुरायै नमः । var चण्डमुण्डवधोद्यतायै ॐ अष्टम्यै नमः । ॐ एकादश्यै नमः । ॐ पूर्णायै नमः । ॐ नवम्यै नमः । ॐ चतुर्दश्यै नमः । ॐ अमायै नमः । var उमायै ॐ कलशहस्तायै नमः । ॐ पूर्णकुम्भधरायै नमः । ॐ धरायै नमः । ६४० ॐ अभीरवे नमः । ॐ भैरव्यै नमः । ॐ भीमायै नमः । ॐ भीरायै नमः । ॐ त्रिपुरभैरव्यै नमः । ॐ महारुण्डायै नमः । var महाचण्ड्यै ॐ रौद्र्यै नमः । ॐ महाभैरवपूजितायै नमः । ॐ निर्मुण्डायै नमः । ॐ हस्तिन्यै नमः । ६५० ॐ चण्डायै नमः । ॐ करालदशनाननायै नमः । ॐ करालायै नमः । ॐ विकरालायै नमः । ॐ घोरघुर्घुरनादिन्यै नमः । ॐ रक्तदन्तायै नमः । ॐ ऊर्ध्वकेश्यै नमः । ॐ बन्धूककुसुमारुणायै नमः । ॐ कादम्बर्यै नमः । var कादम्बिन्यै ॐ पटासायै नमः । ६६० var विपाशायै ॐ काश्मीर्यै नमः । ॐ कुङ्कुमप्रियायै नमः । ॐ क्षान्तये नमः । ॐ बहुसुवर्णायै नमः । ॐ रतये नमः । ॐ बहुसुवर्णदायै नमः । ॐ मातङ्गिन्यै नमः । ॐ वरारोहायै नमः । ॐ मत्तमातङ्गगामिन्यै नमः । ॐ हिंसायै नमः । ६७० ॐ हंसगतये नमः । ॐ हंस्यै नमः । ॐ हंसोज्ज्वलशिरोरुहायै नमः । ॐ पूर्णचन्द्रमुख्यै नमः । ॐ श्यामायै नमः । ॐ स्मितास्यायै नमः । ॐ श्यामकुण्डलायै नमः । var सुकुण्डलायै ॐ मष्यै नमः । ॐ लेखिन्यै नमः । var लेखन्यै ॐ लेख्यायै नमः । ६८० var लेखायै ॐ सुलेखायै नमः । ॐ लेखकप्रियायै नमः । ॐ शङ्खिन्यै नमः । ॐ शङ्खहस्तायै नमः । ॐ जलस्थायै नमः । ॐ जलदेवतायै नमः । ॐ कुरुक्षेत्रावनये नमः । ॐ काश्यै नमः । ॐ मथुरायै नमः । ॐ काञ्च्यै नमः । ६९० ॐ अवन्तिकायै नमः । ॐ अयोध्यायै नमः । ॐ द्वारिकायै नमः । ॐ मायायै नमः । ॐ तीर्थायै नमः । ॐ तीर्थकरप्रियायै नमः । ॐ त्रिपुष्करायै नमः । ॐ अप्रमेयायै नमः । ॐ कोशस्थायै नमः । ॐ कोशवासिन्यै नमः । ७०० तेजोऽसि शुक्रमसि ज्योतिरसि धामासि प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि । ॐ कोशवासिन्यै स्वाहा । ध्यानम् - प्रातःकाले कुमारी कुमुदकलिकया जप्यमालां जपन्ती मध्याह्ने प्रौढरूपा विकसितवदना चारुनेत्रा विशाला । सन्ध्यायां वृद्धरूपा गलितकुचयुगे मुण्डमालां वहन्ती सा देवी दिव्यदेहा हरिहरनमिता पातु नो ह्यादिमुद्रा ॥ ८ ॐ कौशिक्यै नमः । ॐ कुशावर्तायै नमः । ॐ कौशाम्ब्यै नमः । ॐ कोशवर्धिन्यै नमः । ॐ कोशदायै नमः । ॐ पद्मकोशाक्ष्यै नमः । ॐ कुसुमायै नमः । var कौसुम्भकुसुमप्रियायै ॐ कुसुमप्रियायै नमः । ॐ तोतलायै नमः । ॐ तुलाकोटये नमः । ७१० ॐ कूटस्थायै नमः । ॐ कोटराश्रयायै नमः । ॐ स्वयम्भुवे नमः । ॐ सुरूपायै नमः । ॐ स्वरूपायै नमः । ॐ रूपवर्धिन्यै नमः । var पुण्यवर्धिन्यै ॐ तेजस्विन्यै नमः । ॐ सुभिक्षायै नमः । ॐ बलदायै नमः । ॐ बलदायिन्यै नमः । ७२० ॐ महाकोश्यै नमः । ॐ महावर्तायै नमः । ॐ बुद्धिसदसदात्मिकायै नमः । var बुद्धये, सदसदात्मिकायै ॐ महाग्रहहरायै नमः । ॐ सौम्यायै नमः । ॐ विशोकायै नमः । ॐ शोकनाशिन्यै नमः । ॐ सात्त्विक्यै नमः । ॐ सत्त्वसंस्थायै नमः । ॐ राजस्यै नमः । ७३० ॐ रजोवृतायै नमः । ॐ तामस्यै नमः । ॐ तमोयुक्तायै नमः । ॐ गुणत्रयविभाविन्यै नमः । ॐ अव्यक्तायै नमः । ॐ व्यक्तरूपायै नमः । ॐ वेदविद्यायै नमः । ॐ शाम्भव्यै नमः । ॐ शङ्कराकल्पिनीकल्पायै नमः । var शङ्करायै, कल्पिन्यै, कल्पायै ॐ मनस्सङ्कल्पसन्ततये नमः । ७४० ॐ सर्वलोकमयीशक्तये नमः । var सर्वलोकमय्यै, शक्तये ॐ सर्वश्रवणगोचरायै नमः । ॐ सर्वज्ञानवल्र्वाञ्छायै नमः । var सर्वज्ञानवत्यै, वाञ्छायै ॐ सर्वतत्त्वावबोधिन्यै नमः । var सर्वतत्त्वावबोधिकायै ॐ जागृत्यै नमः । var जाग्रतये ॐ सुषुप्तये नमः । ॐ स्वप्नावस्थायै नमः । ॐ तुरीयकायै नमः । ॐ त्वरायै नमः । ॐ मन्दगतये नमः । ७५० ॐ मन्दायै नमः । ॐ मन्दिरामोदधारिण् नमः । var मन्दिरायै, मोददायिन्यै ॐ पानभूमये नमः । ॐ पानपात्रायै नमः । ॐ पानदानकरोद्यतायै नमः । ॐ आधूर्णारुणनेत्रायै नमः । ॐ किञ्चिदव्यक्तभाषिण्यै नमः । ॐ आशापुरायै नमः । ॐ दीक्षायै नमः । ॐ दक्षायै नमः । ७६० ॐ दीक्षितपूजितायै नमः । ॐ नागवल्ल्यै नमः । ॐ नागकन्यायै नमः । ॐ भोगिन्यै नमः । ॐ भोगवल्लभायै नमः । ॐ सर्वशास्त्रवतीविद्यायै नमः । var सर्वशास्त्रमय्यै, विद्यायै ॐ सुस्मृतये नमः । ॐ धर्मवादिन्यै नमः । ॐ श्रुतये नमः । ॐ श्रुतिधरायै नमः । ७७० var श्रुतिस्मृतिधरायै नमः । ॐ ज्येष्ठायै नमः । ॐ श्रेष्ठायै नमः । ॐ पातालवासिन्यै नमः । ॐ मीमांसायै नमः । ॐ तर्कविद्यायै नमः । ॐ सुभक्तये नमः । ॐ भक्तवत्सलायै नमः । ॐ सुनाभये नमः । ॐ यातनायै नमः । ॐ जातये नमः । ७८० ॐ गम्भीरायै नमः । ॐ भाववर्जितायै नमः । ॐ नागपाशधरामूर्तये नमः । ॐ अगाधायै नमः । ॐ नागकुण्डलायै नमः । ॐ सुचक्रायै नमः । ॐ चक्रमध्यस्थायै नमः । ॐ चक्रकोणनिवासिन्यै नमः । ॐ सर्वमन्त्रमयीविद्यायै नमः । var सर्वमन्त्रमय्यै, विद्यायै ॐ सर्वमन्त्राक्षरावलये नमः । ७९० ॐ मधुस्रवायै नमः । ॐ स्रवन्त्यै नमः । ॐ भ्रामर्यै नमः । ॐ भ्रमरालकायै नमः । ॐ मातृमण्डलमध्यस्थायै नमः । ॐ मातृमण्डलवासिन्यै नमः । ॐ कुमारजनन्यै नमः । ॐ क्रूरायै नमः । ॐ सुमुख्यै नमः । ॐ ज्वरनाशिन्यै नमः । ८०० तेजोऽसि शुक्रमसि ज्योतिरसि धामासि प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि । ॐ ज्वरनाशिन्यै स्वाहा । ध्यानम् - या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः । श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् ॥ ९ ॐ विद्यमानायै नमः । ॐ भाविन्यै नमः । ॐ प्रीतिमञ्जर्यै नमः । ॐ सर्वसौख्यवतीयुक्तायै नमः । ॐ आहारपरिणामिन्यै नमः । ॐ पञ्चभूतानां निधानायै नमः । ॐ भवसागरतारिण्यै नमः । ॐ अक्रूरायै नमः । ॐ ग्रहावत्यै नमः । ८१० ॐ विग्रहायै नमः । ॐ ग्रहवर्जितायै नमः । ॐ रोहिण्यै नमः । ॐ भूमिगर्भायै नमः । ॐ कालभुवे नमः । ॐ कालवर्तिन्यै नमः । ॐ कलङ्करहितायनार्यै नमः । var कलङ्करहितायै, नार्यै ॐ चतुःषष्ठ्यभिधावत्यै नमः । ॐ जीर्णायै नमः । ॐ जीर्णवस्रायै नमः । ८२० ॐ नूतनायै नमः । ॐ नववल्लभायै नमः । ॐ अजरायै नमः । ॐ रतये नमः । var रजःप्रीतायै ॐ प्रीतये नमः । ॐ रतिरागविवर्धिन्यै नमः । ॐ पञ्चवातगतिर्भिन्नायै नमः । var पञ्चवातगतये, भिन्नायै ॐ पञ्चश्लेष्माशयाधरायै नमः । ॐ पञ्चपित्तवतीशक्तये नमः । ॐ पञ्चस्थानविबोधिन्यै नमः । ८३० var पञ्चस्थानविभाविन्यै ॐ उदक्यायै नमः । ॐ वृषस्यन्त्यै नमः । ॐ त्र्यहं बहिःप्रस्रविण्यै नमः । ॐ रजःशुक्रधराशक्तये नमः । ॐ जरायवे नमः । ॐ गर्भधारिण्यै नमः । ॐ त्रिकालज्ञायै नमः । ॐ त्रिलिङ्गायै नमः । ॐ त्रिमूर्तये नमः । ॐ त्रिपुरवासिन्यै नमः । ८४० ॐ अरागायै नमः । ॐ शिवतत्त्वायै नमः । ॐ कामतत्त्वानुरागिण्यै नमः । ॐ प्राच्यै नमः । ॐ अवाच्यै नमः । ॐ प्रतीच्यै नमः । ॐ उदीच्यै नमः । ॐ दिग्विदिग्दिशायै नमः । ॐ अहङ्कृतये नमः । ॐ अहङ्कारायै नमः । ८५० ॐ बलिमालायै नमः । var बालायै, मायायै ॐ बलिप्रियायै नमः । ॐ स्रुचे नमः । var शुक्रश्रवायै (स्रुक्स्रुवायै) ॐ स्रुवायै नमः । ॐ सामिधेन्यै नमः । ॐ सश्रद्धायै नमः । var सुश्रद्धायै ॐ श्राद्धदेवतायै नमः । ॐ मात्रे नमः । ॐ मातामह्यै नमः । ॐ तृप्तये नमः । ८६० ॐ पितृमात्रे नमः । ॐ पितामह्यै नमः । ॐ स्नुषायै नमः । ॐ दौहित्रिण्यै नमः । ॐ पुत्र्यै नमः । ॐ पौत्र्यै नमः । ॐ नप्त्र्यै नमः । ॐ शिशुप्रियायै नमः । ॐ स्तनदायै नमः । ॐ स्तनधारायै नमः । ८७० ॐ विश्वयोनये नमः । ॐ स्तनन्धय्यै नमः । ॐ शिशूत्सङ्गधरायै नमः । ॐ दोलायै नमः । ॐ दोलाक्रीडाभिनन्दिन्यै नमः । ॐ उर्वश्यै नमः । ॐ कदल्यै नमः । ॐ केकायै नमः । ॐ विशिखायै नमः । ॐ शिखिवर्तिन्यै नमः । ८८० ॐ खट्वाङ्गधारिण्यै नमः । ॐ खट्वायै नमः । ॐ बाणपुङ्खानुवर्तिन्यै नमः । ॐ लक्ष्यप्राप्तये नमः । var लक्ष्यप्राप्तिकरायै ॐ कलायै नमः । ॐ अलक्ष्यायै नमः । ॐ लक्ष्यायै नमः । ॐ शुभलक्षणायै नमः । ॐ वर्तिन्यै नमः । ॐ सुपथाचारायै नमः । ८९० ॐ परिखायै नमः । ॐ खनये नमः । ॐ वृतये नमः । ॐ प्राकारवलयायै नमः । ॐ वेलायै नमः । ॐ महोदधौ मर्यादायै नमः । ॐ पोषिणीशक्तये नमः । ॐ शोषिणीशक्तये नमः । ॐ दीर्घकेश्यै नमः । ॐ सुलोमशायै नमः । ९०० तेजोऽसि शुक्रमसि ज्योतिरसि धामासि प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि । ॐ सुलोमशायै स्वाहा । ध्यानम् - रे मूढाः किमयं वृथैव तपसा कायः परिक्लिश्यते यज्ञैर्वा बहुदक्षिणैः किमितरे रिक्तीक्रियन्ते गृहाः । भक्तिश्चेदविनाशिनी भगवती पादद्वयी सेव्यता- मुन्निद्राम्बुरुहातपत्रसुभगा लक्ष्मीः पुरो धावति ॥ १० ॐ ललितायै नमः । ॐ मांसलायै नमः । ॐ तन्व्यै नमः । ॐ वेदवेदाङ्गधारिण्यै नमः । ॐ नरासृक्पानमत्तायै नमः । ॐ नरमुण्डास्थिभूषणायै नमः । ॐ अक्षक्रीडारतये नमः । ॐ शार्यै नमः । ॐ शारिकाशुकभाषिण्यै नमः । ॐ शाम्बर्यै नमः । ९१० ॐ गारुडीविद्यायै नमः । ॐ वारुण्यै नमः । ॐ वरुणार्चितायै नमः । ॐ वाराह्यै नमः । ॐ मुण्डहस्तायै नमः । var तुण्डहस्तायै ॐ दंष्ट्रोद्धृतवसुन्धरायै नमः । ॐ मीनमूर्तिर्धरायै नमः । ॐ मूर्तायै नमः । ॐ वदान्यायै नमः । ॐ अप्रतिमाश्रयायै नमः । ९२० ॐ अमूर्तायै नमः । ॐ निधिरूपायै नमः । ॐ शालिग्रामशिलाशुचये नमः । ॐ स्मृतये नमः । ॐ संस्काररूपायै नमः । ॐ सुसंस्कारायै नमः । ॐ संस्कृतये नमः । ॐ प्राकृतायै नमः । ॐ देशभाषायै नमः । ॐ गाथायै नमः । ९३० ॐ गीतये नमः । ॐ प्रहेलिकायै नमः । ॐ इडायै नमः । ॐ पिङ्गलायै नमः । ॐ पिङ्गायै नमः । ॐ सुषुम्नायै नमः । ॐ सूर्यवाहिन्यै नमः । ॐ शशिस्रवायै नमः । ॐ तालुस्थायै नमः । ॐ काकिन्यै नमः । ९४० ॐ अमृतजीविन्यै नमः । ॐ अणुरूपायै नमः । ॐ बृहद्रूपायै नमः । ॐ लघुरूपायै नमः । ॐ गुरुस्थिरायै नमः । var गुरुस्थितायै ॐ स्थावरायै नमः । ॐ जङ्गमायै नमः । ॐ देवायै नमः । ॐ कृतकर्मफलप्रदायै नमः । ॐ विषयाक्रान्तदेहायै नमः । ९५० ॐ निर्विशेषायै नमः । ॐ जितेन्द्रियायै नमः । ॐ विश्वरूपायै नमः । var चित्स्वरूपायै ॐ चिदानन्दायै नमः । ॐ परब्रह्मप्रबोधिन्यै नमः । ॐ निर्विकारायै नमः । ॐ निर्वैरायै नमः । ॐ विरतये नमः । ॐ सत्यवर्द्धिन्यै नमः । ॐ पुरुषाज्ञायै नमः । ९६० ॐ भिन्नायै नमः । ॐ क्षान्तिःकैवल्यदायिन्यै नमः । var क्षान्तये, कैवल्यदायिन्यै ॐ विविक्तसेविन्यै नमः । ॐ प्रज्ञाजनयित्र्यै नमः । var प्रज्ञायै, जनयित्र्यै ॐ बहुश्रुतये नमः । ॐ निरीहायै नमः । ॐ समस्तैकायै नमः । ॐ सर्वलोकैकसेवितायै नमः । ॐ सेवायै नमः । var शिवायै ॐ सेवाप्रियायै नमः । ९७० var शिवप्रियायै ॐ सेव्यायै नमः । ॐ सेवाफलविवर्द्धिन्यै नमः । ॐ कलौ कल्किप्रियाकाल्यै नमः । ॐ दुष्टम्लेच्छविनाशिन्यै नमः । ॐ प्रत्यञ्चायै नमः । ॐ धुनर्यष्टये नमः । ॐ खड्गधारायै नमः । ॐ दुरानतये नमः । ॐ अश्वप्लुतये नमः । ॐ वल्गायै नमः । ९८० ॐ सृणये नमः । ॐ सन्मत्तवारणायै नमः । var सन्मृत्युवारिण्यै ॐ वीरभुवे नमः । ॐ वीरमात्रे नमः । ॐ वीरसुवे नमः । ॐ वीरनन्दिन्यै नमः । ॐ जयश्रियै नमः । ॐ जयदीक्षायै नमः । ॐ जयदायै नमः । ॐ जयवर्द्धिन्यै नमः । ९९० ॐ सौभाग्यसुभगाकारायै नमः । ॐ सर्वसौभाग्यवर्द्धिन्यै नमः । ॐ क्षेमङ्कर्यै नमः । ॐ सिद्धिरूपायै नमः । var क्षेमरूपायै ॐ सर्त्कीर्तये नमः । ॐ पथिदेवतायै नमः । ॐ सर्वतीर्थमयीमूर्तये नमः । ॐ सर्वदेवमयीप्रभायै नमः । ॐ सर्वदेवमयीशक्तये नमः । var सर्वसिद्धिप्रदायै, शक्तये ॐ सर्वमङ्गलमङ्गलायै नमः । १००० तेजोऽसि शुक्रमसि ज्योतिरसि धामासि प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि । ॐ सर्वमङ्गलमङ्गलायै स्वाहा । ॥ इति श्रीरुद्रयामलतन्त्रान्तर्गता श्रीभवानीसहस्रनामावलिः सम्पूर्णा ॥ ॐ शान्तिः शान्तिः शान्तिः । There are 1000 names as per the scanned-linked book. There are 10 names enclosed in parenthesis which are found extra in additional to the variations.
% Text title            : Bhavani Sahasra Namavali
% File name             : bhavAnIsahasranAmAvalI.itx
% itxtitle              : bhavAnIsahasranAmAvaliH (rudrayAmalAntargatA)
% engtitle              : bhavAnI sahasranAmAvalI
% Category              : sahasranAmAvalI, devii, pArvatI, devI, nAmAvalI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com, PSA Easearan psawaswaran at gmail.com
% Description/comments  : rudrayAmala
% Indexextra            : (Scanned)
% Latest update         : August 22, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org