% Text title : Bhuvaneshvari Kavacham 2 % File name : bhuvaneshvarIkavacham2mAyAtantra.itx % Category : devii, dashamahAvidyA % Location : doc\_devii % Description/comments : Mayatantra Patala 12 % Latest update : July 30, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bhuvaneshvari Kavacham ..}## \itxtitle{.. bhuvaneshvarIkavacham ..}##\endtitles ## (atha mAyAtantre dvAdashapaTalaH |) shrImahAdeva uvAcha | (shrIdevyuvAcha |?) shR^iNu priye pravakShyAmi kavachaM bhuvi durlabham | yasyApi paThanAd devi sarvasiddhIshvaro bhavet || 1|| indro.api dhAraNAd yasya prApnuyAd rAjyamuttamam | kR^iShNena paThitaM devi bhUtApamAraNAya cha || 2|| shukadevo.api yad dhR^itvA sarvayogavishAradaH | tasya shrIbhuvaneshvarI kavachasya maheshvari || 3|| sarvArthe viniyogaH syAt prANAyAmaM tatashcharet | atha kavacham | mAyAbIjaM shiraH pAtu kAmabIjaM tu bAlakam || 4|| durgAbIjaM netrayugmaM nAsikAM mantradA manuH | vadane dakShiNAbIjaM tArAbIjaM tu gaNDayoH || 5|| ShoDashI me galaM pAtu kaNThaM me bhairavImanuH | hR^idayaM ChinnamastA cha udaraM bagalA tathA || 6|| dhUmAvatIM kaTiM pAtu mAta~NgI pAtu sarvataH | sarvA~NgaM me sadA pAtu sarvavidyAsvarUpiNI || 7|| bhuvaneshvarI kavacha mahAtmya ityetat kavachaM devi paThanAd dhAraNAdikam | kR^itvA tu sAdhakaH shreShTho vidyAvAn dhanavAn bhavet || 8|| putrapautrAdisampanno hyante yAti parAM gatim | idaM tu kavachaM guhyaM sAdhakAya prakAshayet || 9|| na dadyAd bhraShTamartyAya na paradevatAya cha | idaM yantraM maheshAni triShu lokeShu gopitam || 10|| sarvasiddhikaraM sAkShAnmahApAtakanAshanam | kalpadrumasamaM j~neyaM pUjayet shriyamApnuyAt || 11|| paThanAd dhAraNAt sarvaM pApaM kShayati nishchitam | vivAde jayamApnoti dhanairdhanapatirbhavet | yaM yaM vA~nChati tat sarvaM bhavatyeva na saMshayaH || 12|| iti shrImAyAtantre bhuvaneshvarIkavachaM sampUrNam | (|| iti shrImAyAtantre dvAdashaH paTalaH ||) ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}