% Text title : bhuvaneshvarIshuddhashaktikhaDgamAlA % File name : bhuvaneshvarIshuddhashaktikhaDgamAlA.itx % Category : devii, devI, dashamahAvidyA, mAlAmantra % Location : doc\_devii % Proofread by : Ganesh Kandu kanduganesh at gmail.com, NA % Latest update : February 2, 2019, July 5, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri BhuvaneshvarI षुद्ध षक्ति Khadgamala ..}## \itxtitle{.. श्रीभुवनेश्वरीशुद्धशक्तिखड्गमाला ..}##\endtitles ## विनियोगः\-\- OM अस्य श्रीभुवनेश्वरी\-खड्ग\-माला\-मन्त्रस्य श्रीप्रकाशात्मा ऋषिः\, गायत्री छन्दः\, श्रीभुवनेश्वरी देवता\, हं बीजं\, IM शक्तिः\, रं कीलकं\, श्रीभुवनेश्वरी\-पराम्बा\-प्रसन्नार्थे जपे विनियोगः । ऋष्यादि\-न्यासः\- श्रीप्रकाशात्मा\-ऋषये नमः शिरसि\, गायत्री\-छन्दसे नमः मुखे\, श्रीभुवनेश्वरी\-देवतायै नमः हृदि\, हं बीजाय नमः गुह्ये\, IM शक्तये नमः पादयोः\, रं कीलकाय नमः नाभौ\, श्रीभुवनेश्वरीपराम्बा\-प्रसन्नार्थे जपे विनियोगाय नमः सर्वाङ्गे । ध्यानं\- स्मरेद् रवीन्द्वग्नि\-विलोचनां तां\, सत्पुस्तकां जाप्य\-वटीं दधानाम् । सिंहासनां मध्यम\-यन्त्र\-संस्थां\, श्रीतत्त्व\-विद्यां पराम्बां भजामि ॥ य एनां\-सचिन्तयेन्मन्त्री\, सर्व\-कामार्थ\-सिद्धिदाम् । तस्य हस्ते सदैवास्ति\, सर्व\-सिद्धिर्न संशयः ॥ तादृशं खड्गमाप्नोति\, येन हस्त\-स्थितेन वै । अष्टादश\-महा\-द्वीपे\, सम्राट् भोक्ता भविष्यति ॥ OM श्रीं ह्रीं श्रीं श्रीभुवनेश्वरी\-हृदय\-देवि शिरोदेवि शिखा\-देवि कवच\-देवि नेत्र\-देव्यस्त्र\-देवि कराले विकराले उमे सरस्वति श्रीदुर्गे उषे लक्ष्मि श्रुति स्मृति धृति श्रद्धे मेधे रति कान्ति आर्ये श्रीभुवनेश्वरि दिव्यौघ\-गुरु\-रूपिणि सिद्धौघ\-गुरु\-रूपिणि मानवौघ\-गुरु\-रूपिणि श्री\-गुरु\-रूपिणि परम\-गुरु\-रूपिणि परापर\-गुरु\-रूपिणि परमेष्ठी\-गुरु\-रूपिणि अमृतभैरव\-सहित\-श्रीभुवनेश्वरि हृदय\-शक्ति शिरः\-शक्ति शिखा\-शक्ति कवच\-शक्ति नेत्र\-शक्त्यस्त्र\-शक्ति हृल्लेखे गगने रक्ते करालिके महोच्छूष्मे सर्वानन्द\-मयचक्र\-स्वामिनि! गायत्री\-सहित\-ब्रह्म\-मयि सावित्रीसहित\-विष्णु\-मयि सरस्वती\-सहित\-रुद्र\-मयि लक्ष्मी\-सहित\-कुबेर\-मयि रति\-सहितकाम\-मयि पुष्टि\-सहित\-विघ्न\-राज\-मयि शङ्ख\-निधि\-सहित\-वसुधा\-मयि पद्म\-निधि\-सहितवसुमति\-मयि गायत्र्यादी\-सह\-श्रीभुवनेश्वरि ह्रां हृदय\-दत्वे ह्रीं शिरो\-देवि ह्रूं शिखा\-देवी ह्रैं कवच\-देवि ह्रौं नेत्र\-देवि ह्रः अस्त्र\-देवि सर्व\-सिद्धि\-प्रद\-चक्र\-स्वामिनि! अनङ्ग\-कुसुमे अनङ्ग\-कुसुमातुरे अनङ्ग\-मदने अनङ्ग\-मदनातुरे भुवन\-पाले गगन\-वेगे शशि\-रेखे अनङ्ग\-वेगे सर्व\-रोग\-हर\-चक्र\-स्वामिनि! कराले विकराले उमे सरस्वति श्रीदुर्गे उषे लक्ष्मि श्रुति स्मृति धृति श्रद्धे मेधे रति कान्ति आर्ये सर्व\-संक्षोभण\-चक्र\-स्वामिनि! ब्राह्मि माहेश्वरि कौमारि वैष्णवि वाराहि इन्द्राणि चामुण्डे महा\-लक्ष्म्यं\-.अनङ्ग\-रूपेऽनङ्ग\-कुसुमे मदनातुरे भुवन\-वेगे भुवन\-पालिके सर्व\-शिशिरेऽनङ्ग मदनेऽनङ्ग\-मेखले सर्वाशा\-परिपूरक\-चक्र\-स्वामिनि! इन्द्र\-मय्यग्नि\-मयि यम\-मयि निऋति\-मयि वरुण\-मयि वायु मयि सोम\-मयीशान\-मयि ब्रह्म\-मय्यनन्त\-मयि वज्र\-मय्यग्नि\-मयि दण्ड\-मयि खड्ग\-मयि पाश\-मय्यंकुश\-मयि गदा\-मयि त्रिशूल\-मयि पद्म\-मयि चक्र\-मयि वर\-मय्यङ्कुश\-मयि पाश मय्यभय\-मयि बटुक\-मयि योगिनी\-मयि क्षेत्रपाल\-मयि गण\-पति\-मय्यष्ट\-वसु\-मयि द्वादशादित्य\-मय्येकादश\- रुद्र\-मयि सर्व\-भूत\-मय्यमृतेश्वर\-सहितश्रीभुवनेश्वरि त्रैलोक्य\-मोहन\-चक्र\-स्वामिनि नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीं श्रीं OM ॥ फल\-श्रुतिः\- कथयामि महादेवि! भुवनेशीं महेश्वरीम् । अनया सदृशो विद्या नान्या ज्ञानस्य साधने ॥ 1॥ नात्र चित्त\-विशुद्धिर्वा नारि\-मित्रादि\-दूषणम् । न वा प्रयास\-बाहुल्यं समयासमयादिकम् ॥ 2॥ देवैर्देवत्व\-विधये सिद्धैः खेचर\-सिद्धये । पन्नगइ राक्षसैर्मर्त्यैर्मुनिभिश्च मुमुक्षुभिः ॥ 3॥ कामिभिर्धर्मिभिश्चार्थ\-लिप्सुभिः सेविता परा । न तथा व्यय\-बाहुल्यं काम\-क्लेश\-करं तथा ॥ 4॥ य एवं चिन्तयेन्मन्त्री सर्व\-कामार्थ\-सिद्धिदाम् । तस्य हस्ते सदैवास्ति सर्व\-सिद्धिर्न संशयः ॥ 5॥ गद्य\-पद्य\-मयी वाणी सभायां विजयी भवेत् । तस्य दर्शन\-मात्रेण वादिनो निष्कृतादरः ॥ 6॥ राजानोऽपि हि दासत्वं भजन्ते किं प्रयोजनः । दिवा\-रात्रौ पुरश्चर्या कर्तुश्चैव क्षमो भवेत् ॥ 7॥ सर्वस्यैव जनस्येह वल्लभः कीर्ति\-वर्धनः । अन्ते च भजते देवी\-गणत्वं दुर्लभं नरः ॥ 8॥ चन्द्र\-सूर्य\-समो भूत्वा वसेत् कल्पायुतं दिवि । न तस्य दुर्लभं किञ्चित् यो वेत्ति भुवनेश्वरीम् ॥ 9॥ इति श्रीभुवनेश्वरीरहस्ये श्रीशुद्धशक्तिखड्गमालास्तोत्रं सम्पूर्णम् ॥ ## Proofread by Ganesh Kandu kanduganesh at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}