% Text title : bhuvaneshvarIstotram 2 vedagarbhaM % File name : bhuvaneshvarIstotramvedagarbhaM.itx % Category : devii, dashamahAvidyA, devI % Location : doc\_devii % Author : shrIpRithvIdharAchArya % Proofread by : PSA Easwaran psaeaswaran at gmail.com % Description-comments : Brihatstotraratnakara 2, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225-425, shrIbhuvaneshvarI varivasyA % Latest update : July 28, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vedagarbham Shri Bhuvaneshvari Stotram or Shri Bhuvaneshvari MahastotraM ..}## \itxtitle{.. वेदगर्भं श्रीभुवनेश्वरीस्तोत्रम् अथवा श्रीभुवनेश्वरीमहास्तोत्रम् ..}##\endtitles ## श्रीगणेशाय नमः ॥ ध्यानम् \- OM चञ्चन्मौक्तिकहेममण्डनयुता माताऽतिरक्ताम्बरा तन्वङ्गी नयनत्रयातिरुचिरा बालार्कवद्भासुरा । या दिव्याङ्कुशपाशभूषितकरा देवी सदा भीतिहा चित्तस्था भुवनेश्वरी भवतु नः सेयं मुदः सर्वदा ॥ कर्णस्वर्णविलोलकुडलधरामापीनवक्षोरुहां मुक्ताहारविभूषणां परिलसद्धम्मिल्लसन्मल्लिकाम् । लीलालोलितलोचनां शशिमुखीमाबद्धकाञ्चीस्रजं दीव्यन्तीं भुवनेश्वरीमनुदिनं वन्दामहे मातरम् ॥ ऐन्दव्या कलयावतंसितशिरोविस्तारिनादात्मकं तद्रूपं जननि स्मरामि परमं सन्मात्रमेकं तव । यत्रोदेति पराभिधा भगवती भासां हि तासां पदं पश्यन्ती तनुमध्यमा विहरति स्वैरं च सा वैखरी ॥ 1॥ आदिक्षान्तविलासलालसतया तासां तुरीया तु या क्रोडीकृत्य जगत्त्रयं विजयते वेदादिविद्यामयी । तां वाचं मयि सम्प्रसादय सुधाकल्लोलकोलाहल\- क्रीडाकर्णनवर्णनीयकवितासाम्राज्यसिद्धिप्रदाम् ॥ 2॥ कल्पादौ कमलासनोऽपि कलया विद्धः कयाचित्किल त्वां ध्यात्वाङ्कुरयाञ्चकार चतुरो वेदांश्च विद्याश्च ताः । तन्मातर्ललिते प्रसीद सरलं सारस्वतं देहि मे यस्यामोदमुदीरयन्ति पुलकैरन्तर्गता देवताः ॥ 3॥ मातर्देहभृतामहो धृतिमयी नादैकरेखामयी सा त्वं प्राणमयी हुताशनमयी बिन्दुप्रतिष्ठामयी । तेन त्वां भुवनेश्वरीं विजयिनीं ध्यायामि जायां विभो\- स्त्वत्कारुण्यविकाशिपुण्यमतयः खेलन्तु मे सूक्तयः ॥ 4॥ त्वामश्वत्थदलानुकारमधुरामाधारबद्धोदरां संसेवे भुवनेश्वरीमनुदिनं वाग्देवतामेव ताम् । तन्मे शारदकौमुदीपरिचयोदञ्चत्सुधासागर\- स्वैरोज्जागरवीचिविभ्रमजितो दीव्यन्तु दिव्या गिरः ॥ 5॥ लेखप्रस्तुतवेद्यवस्तुसुरभिश्रीपुस्तकोत्तंसितो मातः स्वस्तिकृदस्तु मे तव करो वामोऽभिरामः श्रिया । सद्यो विद्रुमकन्दलीसरलतासन्दोहसान्द्राङ्गुलिर्मुद्रां बोधमयीं दधत्तदपरोऽप्यास्तामपास्तभ्रमः ॥ 6॥ मातः पातकजालमूलदलनक्रीडाकठोरा दृशः कारुण्यामृतकोमलास्तव मयि स्फूर्जन्तु सिद्ध्यर्जिताः । आभिः स्वाभिमतप्रबन्धलहरीसाकूतकौतूहलाऽ\- .अचान्तस्वान्तचतुर्मुखोचितगुणोद्गारां करिष्ये गिरम् ॥ 7॥ त्वामाधारचतुर्दलाम्बुजगतां वाग्बीजगर्भे यजे प्रत्यावृत्तिभिरादिभिः कुसुमितां मायालतामुन्नताम् । चूडामूलपवित्रपत्रकमलप्रेङ्खोलखेलत्युधा\- कल्लोलासु कुचक्रचङ्क्रमचमत्कारैकलोकोत्तराम् ॥ 8॥ सोऽहं त्वत्करुणाकटाक्षशरणः पञ्चाध्वसञ्चारतः प्रत्याहृत्य मनो वसामि रसनालिङ्गं ममालिङ्गतु । श्रीसर्वज्ञविभूषणीकृतकलानिःस्यन्द्रमानामृत\- स्वच्छन्दस्फटिकाद्रिसान्द्रितपयः शोभावती भारती ॥ 9॥ मातर्मातृकया विदर्भितमिदं गर्भीकृतानाहत\- स्वच्छन्द्रध्वनिपेयमध्वनिरतं चन्द्रार्कनिद्रागिरौ । संसेवे विपरीतरीतिरचनोच्चारादकारावधि\- स्वाधीनामृतसिन्धुबन्धुरमहो मायामयं ते महः ॥ 10॥ तस्मान्नन्दनचारुचन्दनतरुच्छायासु पुप्पासव\- स्वैरास्वादनमोदमानमनसामुद्दामवामभ्रुवाम् । वीणासङ्गितरङ्गितस्वरचमत्कारोऽपि सारोज्झितो येन स्यादिह देहि मे तदभितः सञ्चारि सारस्वतम् ॥ 11॥ आधारे हृदये शिखापरिसरे सन्धाय मेधामयीं त्रेधाबीजतनूमनूनकरुणापीयूषकल्लोलिनीम् । त्वां मातर्जपतो निरङ्कुशनिजाद्वैतामृतास्वादन\- प्रज्ञाम्भश्चुलुकैः स्फुरन्तु पुलकैरङ्गानि तुङ्गानि मे ॥ 12॥ वाणीबीजमिदं जपामि परमं तत्कामराजाभिधं मातः सान्तपरं विसर्गसहितौकारोत्तरं तेन मे । दीर्घान्दोलितमौलिकीलितमणिप्रारब्धनीराजनैधीरैः पीतरसा निरन्तरमसौ वाग्जृभतामद्भुता ॥ 13॥ चूडाचन्द्रकलानिरतरगलत्पीयूषबिन्दुश्रिया सन्देहोचितमक्षसूत्रवलयं या बिभ्रती निर्भरम् । अन्तर्मन्त्रमयं स्वमेव जपसि प्रत्यक्षवृत्त्यक्षरं सा त्वं दक्षिणपाणिनाम्ब वितर श्रेयांसि भूयांसि मे ॥ 14॥ बद्ध्वा स्वस्तिकमासनं सितरुचिच्छेदावदातच्छवि\- श्रेणिश्रीसुभगं भविष्णुसततव्याजृम्भमाणेऽम्बुजे । दीव्यन्तीमधिवामजानु रुचिरन्यस्तेन हस्तेन तां नित्यं पुस्तकधारणप्रणयिनीं सेवे गिरामीश्वरीम् ॥ 15॥ तन्मे विश्वपथीनपीनविलसन्निःसीमसारस्वत\- स्रोतोवीचिविचित्रभङ्गिसुभगा विभ्राजतां भारती । यामाकर्ण्य विघूर्णमानमनसः प्रेङ्खोलितैमीलिभि\- र्मीलद्भिर्नयनाञ्चलैः सुमनसो निन्देयुरिन्दोः कलाम् ॥ 16॥ आदौ वाग्भवमिन्दुबिन्दुमधुरं झान्ते च कामात्मकं योगान्ते कषयोस्तृतीयमिति ते बीजत्रयं ध्यायताम् । सार्धं मातृकया विलोमविषमं सन्धाय बन्धच्छिदा वाचान्तर्गतया महेश्वरि मया मात्राशतं जप्यते ॥ 17॥ तत्सारस्वतसार्वभौमपदवी सद्यो मम द्योततां यत्राज्ञाविहितैर्महाकविशतैः स्फीतां गिरं चुम्बताम् । चैत्रोन्मीलितकेलिकोकिलकुहूकारावतारञ्चित\- श्लाघासञ्चितपञ्चमश्रुतिसमाहारोऽपि भारोपमः ॥ 18॥ वाग्बीजं भुवनेश्वरीं वद वदेत्युच्चार्य वाग्वादिनि स्वाहावर्णविशीर्णपातकभरां ध्यायामि नित्यां गिरम् । वीणापुस्तकमक्षसूत्रवलयं व्याजृम्भमम्भोरुहं बिभ्राणामरुणाशुभिः करतलैराविर्भवद्विभ्रमाम् ॥ 19॥ तं मातः कृपया तरङ्गयतरां विद्याधिपत्यं मयि ज्योत्स्नासौरभचौरकीर्तिकवितासेव्यैकसिंहासनम् । कालाज्ञादिशिवावसानभवनप्राग्भारकुक्षिम्भरि प्रज्ञाम्भःपरिपाकपीवरपरानन्दप्रतिष्ठास्पदम् ॥ 20॥ लेखाभिस्तुहिनद्युतेरिव कृतं वाग्बीजमुच्चैः स्फुर\- त्ताराकारकरालबिन्दु परितो मायात्रिधाऽऽवेष्टितम् । पूर्णेन्दोरुदरे तदेतदखिलं पीयूषगौराक्षरं स्रोतःसम्भ्रमसम्भृतं स्मरति यो जिह्वाञ्चले निश्चलः ॥ 21॥ तस्य त्वत्करुणाकटाक्षकणिकासङ्क्रान्तिमात्रादपि स्वान्ते शान्तिमुपैति दीर्घजडता जाग्रद्विकाराग्रणीः । तस्मादाशु जगत्त्रयाद्भुतरसाद्वैतप्रतीतिप्रदं सौरभ्यं परमभ्युदेति व वनाम्भोजे गिरां विभ्रमैः ॥ 22॥ आद्यो मौलिरथापरो मुखमिई नेत्रे च कर्णावुऊ नासावंशपुटे R^iRRI तदनुजौ वर्णौ कपोलद्वयम् । दन्ताश्चोर्ध्वमधस्तथोष्ठयुगलं सन्ध्यक्षराणि क्रमा\- ज्जिह्वामूलमुदग्रबिन्दुरपि च ग्रीवा विसर्गी स्वरः ॥ 23॥ कादिर्दक्षिणतो भुजस्तदपरो वर्गश्च वामो भुज\- ष्ठादिस्तादिरनुक्रमेण चरणौ कुक्षिद्वयं ते पफौ । वंशः पृष्ठभवोऽथ नाभिहृदये बादित्रयं धातवो याद्याः सप्त समीरणश्च सपरः क्षः क्रोध इत्यम्बिके ॥ 24॥ एवं वर्णमयं वपुस्तव शिवे लोकत्रयव्यापकं योऽहम्भावनया भजत्यवयवेऽप्यारोपितैरक्षरैः । मूर्तीभूय दिनावसानकमलाकारैः शिरःशायिभिस्तं विद्याः समुपासते करतलैर्दृष्टिप्रसादोत्सुकाः ॥ 25॥ ये जानन्ति यजन्ति सन्ततमभिध्यायन्ति गायन्ति वा तेषामास्यमुपास्यते मृदुपदन्यासैर्विलासैर्गिराम् । किञ्च क्रीडति भूर्भुवःस्वरभितः श्रीचन्दनस्यन्दिनी कीर्तिः कार्तिकरात्रिकैरवसमा सौभाग्यशोभाकरी ॥ 26॥ मायाबीजविदर्भितं पुनरिदं श्रीकूर्मचक्रोदितं दीपाम्नायविदो जपन्ति खलु ये तेषां नरेन्द्राः सदा । सेवन्ते चरणौ किरीटवलभीविश्रान्तरत्नाङ्कुर\- ज्योत्स्नामेदुरमेदिनीतलरजोमिश्राङ्गरागश्रियः ॥ 27॥ श्रीबीजं सकलाक्षरादिषु पुनः क्रोधाक्षरान्ते भवेदेवं यो भजतेऽम्ब ते तनुमिमां तस्याग्रतो जाग्रती । लक्ष्मीः सिन्दुरदानगन्धलहरीलोलान्धपुष्पन्धय\- श्रेणीबन्धुरशृङ्खलानियमितेवापैति नैव क्वचित् ॥ 28॥ यस्त्वां विद्रुमपल्लवद्रवमयीं लेखामिवालोहिता\- मात्मानं परितः स्फुरत्त्रिवलयां मायामभिध्यायति । तस्मै निन्दितवन्दनेन्दुकदलीकान्तारहारस्रजो निःश्वासभ्रमबाष्पदाहगहना मूर्छन्ति तास्ताः स्त्रियः ॥ 29॥ मातः श्रीभगमालिनीत्यभिधया दिव्यागमोत्तंसितां त्वामानन्दमयीमनुस्मरति यस्तं नाम वामभ्रुवः । बाहुस्वस्तिकपीडितैः स्तनतटैर्दैन्याञ्चितैश्चाटुभि\- र्नीरन्ध्रैः पुलकाङ्कितैर्मुकुलितैर्ध्यायन्ति नेत्राञ्चलैः ॥ 30॥ यस्त्वां ध्यायति रागसागरतरत्सिन्दूरनौकान्तर\- स्वैरोज्जागरपद्मरागनलिनीपुष्पासनाध्यासिनीम् । बालादित्यसपत्नरत्नरचितप्रत्यङ्गभूषारुचि\- श्रेणीसम्मिलिताङ्गरागवसनास्तस्य स्मरन्त्यङ्गनाः ॥ 31॥ कर्पूरं कुमुदाकरं कमलिनीपत्रं कलाकौशलं कूजत्कोकिलकामिनीकुलकुहूकल्लोलकोलाहलम् । शङ्कन्ते प्रलयानलं स्मरमहापस्मारवेगातुराः कम्पन्ते निपतन्ति हन्त न गिरं मुञ्चन्ति शोचन्ति च ॥ 32॥ श्रीमृत्युञ्जयनामधेयभगवच्चैतन्यचन्द्रात्मिके ह्रीङ्कारि प्रथमातमांसि दलय त्वं हंससञ्जीविनि । जीवं प्राणविजृम्भमाणहृदयग्रन्थिस्थितं मे कुरु त्वां सेवे निजबोधलाभरभसा स्वाहाभुजामीश्वरीम् ॥ 33॥ एवं त्वाममृतेश्वरीमनुदिनं राकानिशाकामुकस्यान्तः सन्ततभासमानवपुषं साक्षाद्यजन्ते तु ये । ते मृत्योः कवलीकृतत्रिभुवना भोगस्य मौलौ पदं दत्वा भोगमहोदधौ निरवधि क्रीडन्ति तैस्तैः सुखैः ॥ 34॥ जाग्रद्वोधसुधामयूखनिचयैराप्लाव्य सर्वा दिशो यस्याः कापि कला कलङ्करहिता षट्चक्रमाक्रामति । दैन्यध्वान्तविदारणैकचतुरा वाचं परां तन्वती सा नित्या भुवनेश्वरी विहरतां हंसीव मन्मानसे ॥ 35॥ त्वं मातापितरौ त्वमेव सुहृदस्त्व भ्रातरस्त्वं सखा त्वं विद्या त्वमुदारकीर्तिचरितं त्वं भाग्यमत्यद्भुतम् । किं भूयः सकलं त्वमीहितमिति ज्ञात्वा कृपाकोमले श्रीविश्वेश्वरि सम्प्रसीद शरणं मातः परं नास्ति मे ॥ 36॥ श्रीसिद्धनाथ इति कोऽपि युगे चतुर्थे प्रादुर्बभूव करुणावरुणालयोऽस्मिन् । श्रीशम्भुरित्यभिधया स मयि प्रसन्नं चेतश्चकार सकलागमचक्रवर्ती ॥ 37॥ तस्याज्ञया परिणतान्वयसिद्ध्वविद्या\- भेदास्पदैः स्तुतिपदैर्वचसां विलासैः । तस्मादनेन भुवनेश्वरि वेदगर्भं सद्यः प्रसीद वदने मम सन्निधेहि ॥ 38॥ येषां परं न कुलदैवतमम्बिके त्वं तेषां गिरा मम गिरो न भवन्तु मिश्राः । तैस्तु क्षणं परिचिते विषयेऽपि वासो मा भूत्कदाचिदिति सन्ततमर्थये त्वाम् ॥ 39॥ श्रीशम्भुनाथ करुणाकर सिद्धनाथ श्रीसिद्धनाथ करुणाकर शम्भुनाथ । सर्वापराधमलिनेऽपि मयि प्रसन्नं चेतः कुरुष्व शरणं मम नान्यदस्ति ॥ 40॥ इत्थं प्रतिक्षणमुदश्रुविलोचनस्य पृथ्वीधरस्य पुरतः स्फुटमाविरासीत् । दत्वा वरं भगवती हृदयं प्रविष्टा शास्त्रैः स्वयं नवनवैश्च मुखेऽवतीर्णा ॥ 41॥ वाक्सिद्धिमेवमतुलामवलोक्य नाथः श्रीशम्भुरस्य महतीमपि तां प्रतिष्ठाम् । स्वस्मिन्पदे त्रिभुवनागमवन्द्यविद्या\- सिंहासनैकरुचिरे सुचिरं चकार ॥ 42॥ भूमौ शय्या वचसि नियमः कामिनीभ्यो निवृत्तिः प्रातर्जातीविटपसमिधा दन्तजिह्वाविशुद्धिः । पत्रावल्यां मधुरमशनं ब्रह्मवृक्षस्य पुष्पैः पूजाहोमौ कुसुमवसनालेपनान्युज्ज्वलानि ॥ 43॥ इत्थं मासत्रयमविकलं यो व्रतस्थः प्रभाते मध्याह्ने वाऽस्तमितसमये कीर्तयेदेकचित्तः । तस्योल्लासैः सकलभुवनाश्चर्यभूतैः प्रभूतैर्विद्याः सर्वाः सपदि वदने शम्भुनाथप्रसादात् ॥ 44॥ व्रतेन हीनोऽप्यनवाप्तमन्त्रः श्रद्धाविशुद्धोऽनुदिनं जपेद्यः । तस्यापि वर्षादनवद्यसद्यः कवित्वहृद्याः प्रभवन्ति विद्याः ॥ 45॥ कोऽप्यचिन्त्यप्रभावोऽस्य स्तोत्रस्य प्रत्ययावहः । श्रीशम्भोराज्ञया सर्वाः सिद्धयोऽस्मिन्प्रतिष्ठिताः ॥ 46॥ इति श्री सकलागमाचार्यचक्रवर्तिश्रीपृथ्वीधराचार्य विरचितं वेदगर्भं श्रीभुवनेश्वरीस्तोत्रं अथवा श्रीभुवनेश्वरीमहास्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}