% Text title : trailokyamohanakAlIkavacham % File name : bhuvaneshvariikavacham.itx % Category : kavacha, devii, dashamahAvidyA, devI % Location : doc\_devii % Author : Traditional % Transliterated by : Ravin Bhalekar ravibhalekar at hotmail.com % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description-comments : rudrayAmale deviishankarasa.nvAde % Latest update : May, 01, 2006 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bhuvaneshvari Kavacham ..}## \itxtitle{.. भुवनेश्वरीकवचम् त्रैलोक्यमङ्गलम् ..}##\endtitles ## श्रीगणेशाय नमः । देव्युवाच । देवेश भुवनेश्वर्या या या विद्याः प्रकाशिताः । श्रुताश्चाधिगताः सर्वाः श्रोतुमिच्छामि साम्प्रतम् ॥ 1॥ त्रैलोक्यमङ्गलं नाम कवचं यत्पुरोदितम् । कथयस्व महादेव मम प्रीतिकरं परम् ॥ 2॥ ईश्वर उवाच । शृणु पार्वति वक्ष्यामि सावधानावधारय । त्रैलोक्यमङ्गलं नाम कवचं मन्त्रविग्रहम् ॥ 3॥ सिद्धविद्यामयं देवि सर्वैश्वर्यसमन्वितम् । पठनाद्धारणान्मर्त्यस्त्रैलोक्यैश्वर्यभाग्भवेत् ॥ 4॥ OM अस्य श्रीभुवनेश्वरीत्रैलोक्यमङ्गलकवचस्य शिव ऋषिः \, विराट् छन्दः \, जगद्धात्री भुवनेश्वरी देवता \, धर्मार्थकाममोक्षार्थे जपे विनियोगः । ह्रीं बीजं मे शिरः पातु भुवनेशी ललाटकम् । ऐं पातु दक्षनेत्रं मे ह्रीं पातु वामलोचनम् ॥ 1॥ श्रीं पातु दक्षकर्णं मे त्रिवर्णात्मा महेश्वरी । वामकर्णं सदा पातु ऐं घ्राणं पातु मे सदा ॥ 2॥ ह्रीं पातु वदनं देवि ऐं पातु रसनां मम । वाक्पुटा च त्रिवर्णात्मा कण्ठं पातु परात्मिका ॥ 3॥ श्रीं स्कन्धौ पातु नियतं ह्रीं भुजौ पातु सर्वदा । क्लीं करौ त्रिपुटा पातु त्रिपुरैश्वर्यदायिनी ॥ 4॥ OM पातु हृदयं ह्रीं मे मध्यदेशं सदावतु । क्रौं पातु नाभिदेशं मे त्र्यक्षरी भुवनेश्वरी ॥ 5॥ सर्वबीजप्रदा पृष्ठं पातु सर्ववशङ्करी । ह्रीं पातु गुह्यदेशं मे नमोभगवती कटिम् ॥ 6॥ माहेश्वरी सदा पातु शङ्खिनी जानुयुग्मकम् । अन्नपूर्णा सदा पातु स्वाहा पातु पदद्वयम् ॥ 7॥ सप्तदशाक्षरा पायादन्नपूर्णाखिलं वपुः । तारं माया रमाकामः षोडशार्णा ततः परम् ॥ 8॥ शिरःस्था सर्वदा पातु विंशत्यर्णात्मिका परा । तारं दुर्गे युगं रक्षिणी स्वाहेति दशाक्षरा ॥ 9॥ जयदुर्गा घनश्यामा पातु मां सर्वतो मुदा । मायाबीजादिका चैषा दशार्णा च ततः परा ॥ 10॥ उत्तप्तकाञ्चनाभासा जयदुर्गाऽऽननेऽवतु । तारं ह्रीं दुं च दुर्गायै नमोऽष्टार्णात्मिका परा ॥ 11॥ शङ्खचक्रधनुर्बाणधरा मां दक्षिणेऽवतु । महिषामर्द्दिनी स्वाहा वसुवर्णात्मिका परा ॥ 12॥ नैरृत्यां सर्वदा पातु महिषासुरनाशिनी । माया पद्मावती स्वाहा सप्तार्णा परिकीर्तिता ॥ 13॥ पद्मावती पद्मसंस्था पश्चिमे मां सदाऽवतु । पाशाङ्कुशपुटा मायो स्वाहा हि परमेश्वरि ॥ 14॥ त्रयोदशार्णा ताराद्या अश्वारुढाऽनलेऽवतु । सरस्वति पञ्चस्वरे नित्यक्लिन्ने मदद्रवे ॥ 15॥ स्वाहा वस्वक्षरा विद्या उत्तरे मां सदाऽवतु । तारं माया च कवचं खे रक्षेत्सततं वधूः ॥ 16॥ हूँ क्षें ह्रीं फट् महाविद्या द्वादशार्णाखिलप्रदा । त्वरिताष्टाहिभिः पायाच्छिवकोणे सदा च माम् ॥ 17॥ ऐं क्लीं सौः सततं बाला मूर्द्धदेशे ततोऽवतु । बिन्द्वन्ता भैरवी बाला हस्तौ मां च सदाऽवतु ॥ 18॥ इति ते कथितं पुण्यं त्रैलोक्यमङ्गलं परम् । सारात्सारतरं पुण्यं महाविद्यौघविग्रहम् ॥ 19॥ अस्यापि पठनात्सद्यः कुबेरोऽपि धनेश्वरः । इन्द्राद्याः सकला देवा धारणात्पठनाद्यतः ॥ 20॥ सर्वसिद्धिश्वराः सन्तः सर्वैश्वर्यमवाप्नुयुः । पुष्पाञ्जल्यष्टकं दद्यान्मूलेनैव पृथक् पृथक् ॥ 21॥ संवत्सरकृतायास्तु पूजायाः फलमाप्नुयात् । प्रीतिमन्योऽन्यतः कृत्वा कमला निश्चला गृहे ॥ 22॥ वाणी च निवसेद्वक्त्रे सत्यं सत्यं न संशयः । यो धारयति पुण्यात्मा त्रैलोक्यमङ्गलाभिधम् ॥ 23॥ कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः । सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत् ॥ 24॥ पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा । बहुपुत्रवती भूयाद्वन्ध्यापि लभते सुतम् ॥ 25॥ ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तं जनम् । एतत्कवचमज्ञात्वा यो भजेद्भुवनेश्वरीम् । दारिद्र्यं परमं प्राप्य सोऽचिरान्मृत्युमाप्नुयात् ॥ 26॥ ॥ इति श्रीरुद्रयामले तन्त्रे देवीश्वर संवादे त्रैलोक्यमङ्गलं नाम भुवनेश्वरीकवचं सम्पूर्णम् ॥ ## Encoded and Proofread by Ravin Bhalekar ravibhalekar at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}