श्री ब्रह्मचामुण्डिकास्तवः

श्री ब्रह्मचामुण्डिकास्तवः

वेदवक्त्रां चतुर्हस्तां सर्वालङ्कार भासुराम् । त्रिशूलं चाक्षमालां च पानपात्रं सिताम्बुजम् ॥ १॥ बिभ्रतीं रक्तवसनां करण्डमकुटान्विताम् । प्रेतासनां स्मरेद्देवीं ब्रह्मचामुण्डिरूपिणीम् ॥ २॥ उद्यद्भास्करसन्निभां त्रिणयनां वेदाननाब्जां चतु- र्हस्तैरम्बुजशूलदामचषकान् सम्बिभ्रतीं शूलिनः । नृत्ताडम्बरधूर्वहां शिवमयीं प्रेतासनाध्यासिनीं ध्यायेत्तिल्लवनेश्वरीं हृदि सदा श्रीब्रह्मचामुण्डिकाम् ॥ ३॥ ओङ्काराम्बुज संस्थितामुपनिषद्गीतापदानोत्तमां ओड्याणादि चतुर्विधोन्नत महापीठाधिरूढां शिवाम् । ओजोदीप्तरवीन्दुवह्निमुखरामोघत्रयाभ्यर्चितां वन्देऽहं विपदं सदा शमयितुं श्रीब्रह्मचामुण्डिकाम् ॥ ४॥ ब्रह्मेन्द्राग्नि मुखामरेडितपदां ब्रह्मांशजातां बृह- च्छूलप्रोतनिशुम्भदैत्यहृदयां ब्राह्म्यादिभिः संवृताम् । बाधाहीनपदप्रदां बुधनुतां बन्धूकरागाम्बरां वन्देऽहं विपदं सदा शमयितुं श्रीब्रह्मचामुण्डिकाम् ॥ ५॥ हर्यक्षासनसंस्थितां हयमुखागस्त्यादिपूज्यां हठात्- कारध्वस्तबलोच्छ्रयासुरगणां हारावलीभासुराम् । हाहाहूहु मुखैः स्तुतां हुतवहज्वालाभकेशान्वितां वन्देऽहं विपदं सदा शमयितुं श्रीब्रह्मचामुण्डिकाम् ॥ ६॥ चातुर्योक्तिविमोहितप्रियतमां चन्द्रार्कवह्नीक्षणां चण्डानेकसुरान्तकान्तककरीं चापल्यहीनेष्टदाम् । चारुस्मेर चतुर्मुखां प्रबलदोश्शूलाक्षपात्राम्बुजां वन्देऽहं विपदं सदा शमयितुं श्रीब्रह्मचामुण्डिकाम् ॥ ७॥ मुक्ताहारमनोहरां मुनिजनाभीष्टां मुकुन्दार्चितां मुद्रामुद्रित मुण्डचण्डदनुजां मुक्तिप्रदां मोहिनीम् । मुग्धां मुग्धविभूषणां मुकुरसच्छायातपत्रामुमां वन्देऽहं विपदं सदा शमयितुं श्रीब्रह्मचामुण्डिकाम् ॥ ८॥ डाकिन्यादिभिरावृतां डमरुनिध्वानप्रियां डामरीं डिम्भप्रार्थिमहीसुरादि जनतास्तोत्रप्रपञ्चालयाम् । डोलाडम्बर नर्तनेश्वरवाक्प्रोत्साहितां डम्भिनीं वन्देऽहं विपदं सदा शमयितुं श्रीब्रह्मचामुण्डिकाम् ॥ ९॥ नम्यां नम्रदिगीश्वरीं नगसुतां नारायणीं नर्तकीं नानारत्नकिरीटकुण्डलधरां नित्यां नितान्तेष्टदाम् । नीहारेशधरां निशुम्भशमनीं निर्वैरिणीं निश्चलां वन्देऽहं विपदं सदा शमयितुं श्रीब्रह्मचामुण्डिकाम् ॥ १०॥ मोहध्वान्तरविप्रभां मधुरिमाकारां मरालोद्वहां मायां माधवसोदरीं मरकतच्छायां मनोदूरगाम् । मान्यां माहिषमस्तकस्थितिजुषीं मारप्रियां मातरं वन्देऽहं विपदं सदा शमयितुं श्रीब्रह्मचामुण्डिकाम् ॥ ११॥ एतं स्तोत्रवरं पठन्तु सुधियः सङ्कल्पकल्पद्रुमं भूतप्रेतपिशाचमोहनकरं सर्वापदां नाशकम् । कान्तापुत्रधनप्रदं सरसवाग्वेगप्रदं सर्वदं दुर्गापाङ्गकटाक्षपातनकरं दुःखाम्बुधेस्तारकम् ॥ १२॥ इति श्री ब्रह्मचामुण्डिकास्तवः सम्पूर्णः । श्री श्रीमूलयोगीन्द्रकृत Proofread by Aruna Narayanan
% Text title            : Shri Brahmachamundika Stava
% File name             : brahmachAmuNDikAstavaH.itx
% itxtitle              : brahmachAmuNDikAstavaH
% engtitle              : brahmachAmuNDikAstavaH
% Category              : devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From shrInaTarAjastavamanjarI
% Indexextra            : (Scan)
% Latest update         : July 10, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org