% Text title : chaNDIkuchapanchAshikAstotram % File name : chaNDIkuchapanchAshikAstotram.itx % Category : devii % Location : doc\_devii % Author : lakShmaNAchArya % Proofread by : PSA Easwaran psaeaswaran at gmail.com % Description-comments : Brihatstotraratnakara 2, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225-425 % Latest update : March 23, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Chandikuchapanchashikastotram ..}## \itxtitle{.. chaNDIkuchapa~nchAshikAstotram ..}##\endtitles ## श्रीगणेशाय नमः ॥ श्रियं नौमि देवीं परां पारिजातां पदाम्भोजरेणूपसेवापराणाम् । यदाद्याक्षरस्याभिधेयेन शूली प्रलीढोऽपि मृत्युप्रजेता गरेण ॥ 1॥ आशादासीभिरूर्ध्वं करविधृतचतुष्कोणभागाभखण्डैः खण्डैराढ्या पटानां विधुरविघटिता शुष्कतावासयेया । स्वात्मानाधः पतन्तीं सजवमसकृदाकर्षणक्लान्तिपङ्कि\- श्वासोच्छ्वासौघपूर्णा हिमगिरिदुहितुः पातु वोऽपूर्वकन्था ॥ 2॥ आसीद्विरिञ्चिवरदा सुरसार्थतीर्थं तेजोमयी मखभुजामखिलास्ति शक्तिः । एवं भविष्यति पुरोऽपि पुरारिपत्नी त्रैकालिकं यदिति तन्मह आद्यमीडे ॥ 3॥ मध्ये पीयूषसिन्धोर्धनकुसुमलसत्कल्पवृक्षान्तराले दिव्ये मण्यन्तरीपे त्रिदशपरिवृढप्रौढगीर्वाणवर्ण्या । शर्वाणी पूर्णमण्याभरणरणरणत्पाणिनाभ्यर्णवाणीं तूर्णं चिन्तामणेर्मामपि सदसि सदाऽऽश्लिष्य सिंहासनेऽस्ति ॥ 4॥ वन्दारुवृन्दारकसुन्दरीणां सीमन्तभृङ्गाञ्चितपादपद्मा । संस्तोतृपद्मापतिपद्मजन्मस्वाराट्पिकाल्याभ्रगुणा विभाति ॥ 5॥ यत्रोदग्रहरिन्मणिप्रविलसत्सौधाङ्कुराणां गणइ\- रुद्गीर्णैर्निजगर्भतश्च चणकैः साम्यं गतानां नवैः । रुद्गीर्णैर्निज मुक्तानाममृतद्युतेरपि भरं वीक्ष्य स्थितानां हृदि श्रान्त्याखू रभसोत्पपात हृदये सारङ्ग एतन्मुधा ॥ 6॥ पादारविन्दस्य पुरन्दरोऽपि सेवां विधाताऽस्म्यहमेव देव्याः । नार्हस्त्वमस्मिन्निति वज्रपाणिर्व्याक्षिप्यते यत्र गणैर्विचित्रम् ॥ 7॥ बिडौजसि पदाम्बुजे निबिडतेजसि त्र्यम्बकस्त्रियाः प्रणतिमीप्सितप्रतिपदाप्तये निर्जरैः । हरावपि हरे विधौ प्रणतिकर्मकार्मीणके जयाम्ब जगदम्बिके जय जयेति यत्र ध्वनिः ॥ 8॥ तत्रैकदा निखिललोकचरित्रविद्भिः सम्प्रार्थिता भगवती प्रणिधीनवर्गैः । विज्ञाप्यमस्ति किमपीति रहस्यमस्मद्\- दृग्यायिनः कविवरस्य कृतेर्विचित्रम् ॥ 9॥ किं कुङ्कुमोऽस्ति कलितामरभोज्यवीची\- सारप्रसारवचसां प्रमुखः कवीनाम् । यत्काव्यमन्यकवितां विधुनोति जीर्णां जायामिवाभिनवमुग्धवधूस्तनश्रीः ॥ 10॥ असह्यभरसह्यभूधरमणौ महाराष्ट्रके महाबलजटाढ्यनिष्प्रथितकृष्णवेणी धुनी । तदम्बुलहरीप्लुता जयति वाजिसंज्ञा पुरी स लक्ष्मणकवीश्वरो वसति तत्र वृत्त्या स्वया ॥ 11॥ वेणीमाधव एव यस्य जनकः प्रख्यातकीर्तिस्तथा राधा यज्जननी सती गुणवती रामोऽपि यत्सोदरः । अत्रिर्गोत्रपुमांश्च यस्य कविता चेतोहरा सामगोपाह्वो यः किल राजते चरणयोर्देव्या भवान्याः स्वयम् ॥ 12॥ यस्य गुरुर्यो जातो दण्डकराभिन्नपर्वतान्वयतः । रघुनाथमन्दराद्रिर्मथितुं तर्कादिशास्त्रचयजलधिम् ॥ 13॥ स त्वस्मत्पदपङ्कजस्फुरदमन्दानन्दसन्दोहद\- स्यन्दन्मञ्जुमरन्दसुन्दरमधुव्यालोलरोलम्बकः । सत्पोतेतरताविनीतवनितासम्भोगशून्यः पुन\- र्योऽसौ सम्प्रति कथ्यते मम गुणप्रौढिप्रबद्धात्मकः ॥ 14॥ तस्यैव चेत्किमपि काव्यमकव्ययेच्छो\- रस्मत्सभापरिसरे पठनीयमस्ति । यन्मत्पदाम्बुजमधुप्रतिषेचनेऽस्य मृद्वीकयापि न कयापि न मृद्विकासः ॥ 15॥ श्रुत्वाऽऽदेशं दूतवर्गैर्भवान्या न्यासान्धन्यान्वीक्ष्य वाचः कवेस्तान् । न्यस्तो मूर्धा स्वामिनीपादपद्मे कर्त्रेत्युक्तं तत्कृतेर्यत्कृतेऽत्र ॥ 16॥ सावधाना ततो देवी काव्यश्रवणकर्मणि । जातेत्यालोच्य सहगवर्गैः काव्यं प्रवर्ण्यते ॥ 17॥ यद्यपि पदनुतिरादौ कार्या मातुस्तथापि विश्वस्य । मुख्यमिति स्तनपानं लक्ष्मणबालेन तत्स्तुतिर्विहिता ॥ 18॥ प्रालेयशैलजनुषः सुहिरण्यवल्ल्या गौर्याः पयोधरविचित्रफलं पिबामि । यत्स्पर्शनादपि बभूव स शूलिनोऽपि मृत्युञ्जयत्वविभवैकपदेऽभिषेकः ॥ 19॥ कल्याणावलिमातनोतु नितरां कर्पूरपूराधिक\- प्रालेयं तुहिनालिशैलदुहितुस्तुङ्गं तदङ्गं हृदः । येनाकारि पुरारिभालनयनज्वालाकरालावली\- बाढोल्लीढतनुस्तदीयहृदि सोऽनङ्गोऽपि रङ्गे नटः ॥ 20॥ आजीवं तदुपास्महेऽद्रिदुहितुः कर्पूरगौरं कुचद्वन्द्वं नीलगलं सुचन्दनयुतं तत्प्राङ्मुखेन्द्वङ्कितम् । यद्वीक्ष्यैव ममर्द किं नवमिदं जीवत्यशेषे मयि प्रारूढं शिवयुग्ममन्यदबलाहृन्मर्मणीतीर्ष्यया ॥ 21॥ प्रत्यूहावलिमालुनातु दयया यश्चार्धनारीकुच\- प्रान्तोत्तुङ्गपटीरपङ्कमदनीमीनैकमुद्राङ्कुरः । यं कृत्वा स्वयमेव मन्मथरिपुः पाणिश्रितस्वेदतो यातः सात्त्विकतां हि तत्कज इति ध्यात्वा स्मरार्तोऽभवत् ॥ 22॥ शर्वाणीकुचकूलमूलविलसत्कर्पूरकस्तूरिका\- काश्मीरत्रितयावलेपरचनाचातुर्यचर्यावतात् । यामुद्दिश्य महेशमानसमहाहंसः प्रयागस्थिता वेण्येवेत्यवधारयन्निव ममज्जानन्यवृत्तिश्चिरम् ॥ 23॥ नित्यं पायादपायाज्जगदिह तु शरच्चन्द्रगौरप्रभासौ गौर्या वक्षोजयुग्मद्वयशिखरचरत्तारहीरालिमाला । चण्ड्या मे नाथचेतोविहरणनिपुणेतीर्ष्यया तत्र बद्धां गङ्गां निश्चित्य भर्गः करमपि च ददौ यत्पदे मोक्षकामः ॥ 24॥ नुमोऽपर्णाऽऽरामस्थलहृदयकासारतटग\- प्रवल्गद्वक्षोजच्छलमिलितचक्राह्वयुगलम् । दरालोकाच्छम्भोः शिशिरशशिरेखानखगता स्मरन्ती सापत्न्यं व्यथयति नितान्तं यदिह सा ॥ 25॥ वन्दे तत्कुसुमायुधान्तकवधूतुङ्गस्तनाब्जद्वयं दुग्धामन्दमरन्दमन्दिरमिदं चूचालिलीढं परम् । नित्यास्येन्दुविकासनान्मुकुलितं षड्वक्त्रवक्त्राम्बुजैः पीतं किं किमितीश्वरस्य मनसो येनाभवद्विस्मयः ॥ 26॥ मल्लीस्रक्फणिभोगभूषणमणिश्रेणीविदूरोल्लसन्\- मैनाकाचलसोदरी कुचरसाधारद्वयी मञ्जुला । यस्याः स्पर्शनतस्त्रिलोचनमनोमानव्यपायोऽभवत् पायात्सा निखिलां हि विष्टपलतां संसारझञ्झानिलात् ॥ 27॥ तुषारगिरिकन्यकाकुचतटीपटीराटवी विपाटयतु कङ्कटोद्भवकठोरतापं हि सा । यदीयदरदर्शनादपि गरप्रलीढो हरः सुखेन घनसारविस्मररिपुर्महोग्रः शिवः ॥ 28॥ रचयतु शिवं वक्षोजन्मद्वयं द्रुहिणोज्ज्वलत्\- कनककलशत्विढ्बीजं तभिशुम्भरिपोश्चिरम् । तदपि च मुहुर्दर्शं दर्शं कपालिकरोच्छ्रित\- प्रखरनखरप्राञ्चच्चन्द्रोदयोऽपि भवत्यहो ॥ 29॥ दूरीकरोतु दुरितानि पुरारिदारवक्षोजशैलमिथुनं जितमन्दराद्रि । येनाभवद्भवमनोऽर्णवतः प्रमोदपीयूषमत्र हुतमन्मथजीवनाय ॥ 30॥ अपारां सम्पत्तिं दिशतु कुचरत्नक्षितिधरः समुत्तुङ्गस्थानं सुमनस उमे ते मम चिरम् । यदीये मूर्घ्नि श्रीगलकरनखालिद्युतिभर\- स्फुरद्गङ्गाभङ्गा इह हि विहरन्त्येव सततम् ॥ 31॥ तं कासरासुरविमर्दसमुत्थशोण\- शोणार्द्रशोणितकणं स्तनमम्बिकायाः । वन्देऽमरेन्द्रकरिणः कृतशिल्पचित्रं यच्छम्भुहृद्यपि कटं स्मरणीबभूव ॥ 32॥ उद्दामद्विपकुम्भदर्पदमनं प्रालेयशैलाङ्गजा\- वक्षोजद्वयमत्र भद्रमनिशं धत्तां ममाप्राकृतम् । यच्छ्रीकण्ठकठोरकोटिनखरश्रेणीसृणिस्थापन\- प्रद्योतपृथुभाजनं समभवत्पुष्पायुधायोधने ॥ 33॥ सौवर्णाचलसानुसम्मितकुचद्वन्द्वं भवान्याः स्तुमः सेनानीस्फुरितद्विवेदरसनासंसर्पमञ्चायितम् । ईशो नैजकरोरुभूषणगणं मत्वेति भूयस्तरा\- मादातुं यतते यदीयशिखरप्राग्भारपाणिभ्रमः ॥ 34॥ मालूरद्रुफलप्रदर्पशमनं प्रालेयभूमीधर\- प्रत्युप्तप्रतिपक्षबीजमपरं दुर्गास्तनाद्रिद्वयम् । यद्भोगैकदृशः पिशाचनृपतेर्वक्षःस्थले जाग्रती चित्रा कापि विसंस्थुला नमत तत्कण्डूरखण्डाभवत् ॥ 35॥ दिग्दन्तावलकुम्भमौक्तिकमणिश्रेणीकमेणीदृशः शर्वाण्याः कुचगुच्छयुग्ममवतात्संसारतापाद्द्रुतम् । यस्योपान्तसमुत्पतत्पशुपतिव्यालोलसाभिस्फुर\- ल्लीलापाङ्गतरङ्गभृङ्गसुभगैः शृङ्गाररङ्गायियत् ॥ 36॥ स्मरारातेः स्वान्तप्रकटकुमुदं मोदयति यो हृदाकाशस्थस्तद्दहननयनाब्जं मुकुलयन् । दधच्चूचं लक्ष्म प्रकटयति चक्राह्वयुगलं निहन्त्वद्रेः कन्याकुचविधुरघध्वान्तपटलीम् ॥ 37॥ प्रालेयाचलकन्यकाकुचतटीपाटीरमोट्टायितां पापाटोपकठोरकष्टपटलान्यापाटयन्तीं स्तुमः । यत्रापीनपिनाकपाणिकठिनोरःपीठकण्ठोल्लुठद्\- व्यालालीवलयावलेखमकरोदालिङ्गनेऽन्योन्यतः ॥ 38॥ मातः पर्यभिवादये सुरपुरोद्यानान्तरालोल्लसद्\- भूजन्यप्रसवासवावसथमुद्वक्षोजकोषद्वयम् । यस्यान्तः परमेश्वरस्य करतः सम्मर्दनव्यापृतौ भूतिः सङ्क्षरति क्षपापरिवृढार्भप्रेढ्यचूडामणेः ॥ 39॥ परिधीमहिते कुचस्थलीं मणिकान्तिद्युनदीनभःस्थलीम् । शिवपाणिनखेन्दुमण्डलीं निजमौलौ विनिधाय या स्थिता ॥ 40॥ मातुर्नौमि पयोधरौ त्रिजगतामारम्भकुभौ शुभौ भावत्कौ भुवि तौ भवप्रियतमे भाव्यक्षतौ भासुरौ । यौ श्रीकण्ठकरप्रवाललतिकामूर्धस्फुरत्पल्लवौ षड्वक्त्रद्विरदाननाननवनोज्जन्माभिलीढौ चिरम् ॥ 41॥ वक्षःपीठे पटाढ्यं स्मितविबुधधुनीनिर्झरैश्चाभिषिक्तं मातर्वक्षोजराजं श्रितपविमणिरुक्चामरं ते नमामि । छत्रं क्षीरं पिपासोर्निटिलशशिकलां यत्र पुत्रस्य मत्वा दुर्गाधीशो महेशः करमपि स ददौ तत्स्थमाराभिनुन्नः ॥ 42॥ पटासक्तं वक्षोजनियुगमपूर्वं गिरिपतेः सुकन्ये मन्ये ते नवसुभगसारिद्वयमिति । यदुत्तुङ्गोत्सङ्गे मृगधरधराक्षानुसरणं कराब्जव्यापारैः सममनिशमुन्मूलतितराम् ॥ 43॥ धयत्येतौ धाता जगदखिलमेतद्रचयितुं तथा पातुं विष्णुः पिबति हरजाये तव कुचौ । इति प्रेक्षं प्रेक्षं स्वयमपि हरो मर्दयति तौ जगत्सम्मर्दायाभ्यसति किमु विद्यामभिनवाम् ॥ 44॥ भवेतां क्षेमाय स्मरहरवधूरोजकरिणौ ययोरेका रोमावलिकपटशुण्डाद्भुतकरी । महादेवस्वान्तप्रचुरतरकासारगतया यया तद्व्यापाराम्बुजमपहृतं क्रीडनविधौ ॥ 45॥ उदञ्चन्तौ मातस्तव कुचहरी हृद्दरिमुखात् कुरङ्गानां तारौ शिवहृदटवीसीमनिहताम् । निहत्यैनःश्रेणीमददुरधिरोहद्विपपतिं प्रकुर्वाणौ मुक्तावलिमयमिदं यौ त्रिभुवनम् ॥ 46॥ तवेमौ वक्षोजौ वृजिनहरणौ दिव्यहरिणावहं ध्याये मातर्दितिजतृणराश्यद्मरवरौ । विरूपाक्षस्वान्तोपवनवरयात्रा चिरतरं ययोरस्ति स्माराभिधशबरधाटीव्यतिकरे ॥ 47॥ दृढं कूर्पासेन प्रतिपिहितमुर्वीधरसुते भवानि त्वद्वक्षोरुहयुगलमीडे तदनिशम् । स्मरन्तं वैरं तं स्मरमपरमासाद्य सुहृदं स्थितं संलीयेति व्यथयति हरो यत्पटगृहे ॥ 48॥ वक्षस्तरक्षुवरसंस्थमुमे कुचं ते तं नीलकण्ठपरिलिङ्गितभोगमीडे । यत्रेश्वरस्य मनसस्तव रूपमेवे\- त्याकल्पकल्पनमभूत् प्रविलोकनेन ॥ 49॥ घनं वक्षोजं ते नवनवहिरण्याकृतिधरं नुमस्तं प्रह्लादावलिजनकमद्रीश्वरसुते । यदीयाभोगेऽस्मिन्ननुपमनखालिव्रणततिः स्फुरत्याकल्पं श्रीगलकपटकण्ठीरवकरैः ॥ 50॥ वर्धिष्णुर्बलिमस्तकस्थितपदो वक्षःकृतश्रीः सुखं कुर्यान्नस्तुहिनावनीधरसुते वक्षोजविष्णुस्तव । विष्णुः शम्भुहृदीति वाक्यममलं सत्यं विधातुं स्वयं यस्तूर्णं कृतसंस्थितिर्विजयते तस्यैव हृन्मन्दिरे ॥ 51॥ मनस्तिमिरशान्तये प्रतिपदं कुचार्कद्वयं भवानि तव चिन्त्यते हृदयदेववर्त्मस्थितम् । विकासयति सन्ततं शिवमनःसरोजं परं यदेव दिवसे कथं व्यथयतीह कोकानहो ॥ 52॥ स्मरान्तकरवल्लभे तव पयोधरश्रीफलद्वयं स्मरति यो जनः स भवतीह सच्छ्रीफलः । इतीव किल बोधयन् स्मृतभवत्कुचश्रीः स्वयं समुद्रमथने पपावपि गरं हरः श्रीफलः ॥ 53॥ स्मृता तव कुचद्वयी तुहिनशैलबाले हर\- त्यसावघभरं भवप्रियतमे नृभिः कैरपि । इतीव हृदि तां दधौ विधिशिरोविभेदोद्भवं प्रचण्डवृजिनावलीकवलितः कपाली धुवम् ॥ 54॥ उच्चैरुच्चैः पदं या नयति गुरुतरं वर्धयत्येव भोगं भूभृत्सत्तां तनोति क्षितिधरतनये त्वत्कुचश्रीः श्रिये नः । यद्दीक्षाभिः कपर्दी प्रथमपरिवृढो भैक्ष्यवृत्तिः कपाली सोऽपि श्रीमान्विचित्रं सपदि च जगतामीश्वरोऽभूत्सुखेन ॥ 55॥ वक्षःस्थं दितिजरिपोस्तवाभिवन्दे तारुण्योदधिजमुरोजकौस्तुभं तम् । यत्स्थाने स्मरजनकं महो हि किञ्चित् सम्मोहं सपदि महेशितुश्चकार ॥ 56॥ तारुण्याम्भोधिजन्मा दलितसुमकरः कामदस्रे प्रकामं कामं यच्छत्वपर्णे पृथुहृदयजनुः पारिजातद्रुजातः । दैत्यव्रातातपघ्नः पदगतजगतीं छायया स्वै रसौघै रक्षंस्तृप्तिं च कुर्वन्भवहृदयमहानन्दने नन्दते यः ॥ 57॥ मातः स्तन्यमधु स्तनस्थमनघं यच्छत्वजस्रं तव प्रौढोल्लासमखण्डितं पशुजनुःपाशच्छिदं सुन्दरि । यत्पानं गणपे प्रकुर्वति शिशौ चेतोदृशौ पश्यतः शम्भोर्मुग्धमभूद्बभूवतुरहो व्याघूर्णिते च क्षणात् ॥ 58॥ शैलेलापालबाले नुम इह विबुधप्राणजीवातुमूर्तिं क्षीरोदन्वत्प्रभूतं भवगदहमुरोजन्मधन्वन्तरिं ते । यस्योपास्तिप्रभावात्पितृगहनगतो वासुकिं कालकूटं कण्ठे बिभ्रच्च शूली नयनगहुतभुक्सोऽपि मृत्युञ्जयोऽभूत् ॥ 59॥ चञ्चन्नीलाभचोलीसलिलदपटलीलीनमम्लानमाला\- लोलाल्पाङ्कं दधानं धरणिधरसुते नौमि ते तं कुचेन्दुम् । यस्यालोकैर्विनिद्रं भवति भवमनःकैरवं हर्षितं च क्षीरासारामृतौघं रसवदनमुखैः पातुकामैश्चकोरैः ॥ 60॥ क्षीराशसंसकलकामदमावके ते वक्षोजनुः सुरभिरूपमकं निहन्तु । यत्पातृषण्मुखगजास्यहरीन्द्रमुख्या वत्सा रसस्थरसनावसनैर्विरेजुः ॥ 61॥ विचित्रालेखाढ्यं समरदसुचातुर्यकलितं दधे मातस्तं ते हृदि हृदयजैरावणमहम् । यदीयाञ्चद्रोमावलिकपटशुण्डा शिवमनः\- सरोजं तच्चक्षुः सरसि परिविश्यैव हरति ॥ 62॥ भगवति तव वक्षोजन्मरम्भास्वरूपं शुकहृदि सुफलस्य भ्रान्तिदं दर्शनेन । दिशतु मम शिवं तन्नृत्यतीशस्य चेतः कमलमिव सुधर्मा दिव्यदेशे चिरं यत् ॥ 63॥ उदग्रग्रीवं तेऽविरलमसृणं नौमि गिरिजे सुवृत्तं हीरोद्यन्मणिरुचमुरोजेन्द्रतुरगम् । पयः पातुं श्लिष्टद्विरदमुखषड्वक्त्रवदना\- न्यपश्यत्सप्तेशो गणपतिपिता यत्र सहसा ॥ 64॥ दितिजजनविनाशकं नमस्ते भगवति कुचकूटकालकूटम् । यदिह हृदि हरस्य कण्ठलग्नं किमिति मदन्यदितीर्ष्ययावतस्थे ॥ 65॥ कर्पूरकुङ्कुमसुनाभिजचित्रलेखं मन्ये कुचं वलयितं जननीन्द्रचापम् । यस्योद्भवे स्मररिपोः प्रववर्ष शम्भो\- रानन्दजाश्रुसलिलं नयनाम्बुवाहः ॥ 66॥ शर्वाणि ते तरुणिमोद्गमसिन्धुजातं मन्ये कुचं दरमहं वृजिनावलिघ्नम् । यं कुर्वतो निजकरे शशिशेखरस्य जातः स्मरैकजनकत्वपदेऽभिषेकः ॥ 67॥ धराधरसुते सुतत्रिदशपेयमाशास्महे तव स्तनजनुःसुधारसमसारसंसारहम् । स्मरामि नयनोज्ज्वलज्ज्वलनजालदग्धोऽप्यसा\- वनङ्ग इह यत्पदे कृतपदेन सञ्जीवितः ॥ 68॥ अलमलममलोहैः श्लोकजालैः कवेस्तैः यदिदमखिलमेतैः क्रीतमेवास्मदीयम् । पुनरपि यदि चैवं वर्ण्यते तर्ह्यहं स्यां तदपि भवतु चेत्किं पारितोषीयमस्य ॥ 69॥ इत्याकर्ण्य वचो विचार्य च चमत्काराञ्चितं चेतसि श्रीदेव्याश्चकिताः प्रभोः प्रणिधयश्चक्रुस्तथा तैः परम् । भूयः किञ्चिदुदञ्चितस्तबकया वाचेदमन्विष्यते यच्चोक्तं किल पारितोषिकमिति स्यात्किं तदुक्तं वद ॥ 70॥ स्तोत्रं गृहीतमनघं स्तनपाललक्ष्म्या शुल्कं मदीयमखिलं हि मयास्य दत्त्वा । शिष्टाहमस्मि मदभेदमनर्घमेतं दास्यामि तस्य परितोषणिकं सुखेन ॥ 71॥ एतदेव कविराजमानसे काङ्क्षितं लसति सन्ततं किल । अन्यदेकमपि दीयते स्वतः भूयतामनुचरेश्वराः स्फुटम् ॥ 72॥ इति स्तनघटस्तवं पठति यस्तु चण्ड्या मम प्रसन्नहृदयः प्रियो भवति मे सदा सूनुवत् । कविर्भवति भूमिपस्तुतवचःप्रपञ्चः क्षितौ लभेत किल वाञ्छितं सहृदि सुन्दरीणां स्मरः ॥ 73॥ मदीयचरणाम्बुजे भवति भक्तिभाजां प्रभुः क्षितीशमुकुटस्थितप्रसवपूज्यपादाम्बुजः । अनेकनवपद्मिनीस्तनगिरीन्द्रकान्तिच्छटा\- जटालहृदयान्तरः सदसि संस्थितो राजते ॥ 74॥ यः श्रद्धया मम घनस्तनकुम्भलक्ष्म्याः स्तोत्रं पठेच्च किल संशृणुयात्सलोकः । गीर्वाणवामनयनानयनारविन्द\- जालप्रभासरणिकज्जलतामुपैति ॥ 75॥ पृथिव्यां भूपालो भवति नववामोरुनयन\- प्रफुल्लाम्भोजन्मद्युमणिरपि वाचा सुरगुरुः । निरस्तप्रोच्चण्डाखिलरिपुगणो मत्कुचतटी\- स्तवं कुर्वन्नित्यं जयति निजलक्ष्म्यापि धनदम् ॥ 76॥ यश्चित्ते मम कुचसंस्तवं दधाति प्रावीण्यं सकलकलासु सोऽयमेति । आम्नायस्मरणमपीह मामकीने पादाम्भोरुहयुगले लभेत भक्तिम् ॥ 77॥ रमापि सदने सदा कृतपदा मुदा दासवद्\- रिपुर्भवति मित्रवद्युवतिसङ्गमो मोक्षवत् । अवागपि कवीशवद्भवति पातकं पुण्यवद्\- यशोभिरमला दिशो दश भवन्ति यस्तं पठेत् ॥ 78॥ चण्डीकुचपञ्चाशत्संज्ञमिमं यः स्तवं नवं पठति । स नरो न पुनर्जनुषे भवति हि निःश्रेयसाय मे दयया ॥ 79॥ तथाऽस्तु किल तत्परं तव जयन्तु मातः प्रभो पदाम्बुजमधुच्छदाः कविवरस्य मौलौ वरम् । यतो हि कवितामृतं पिबति यः स मुक्तः श्रुत\- स्ततः स भवता न किं जगति मुक्तिकान्तापतिः ॥ 80॥ इत्युक्तवत्यनुचरेन्द्रगणे पुरस्ता\- दम्बापदाम्बुजनिता मकरन्दधारा । या स्यन्दिता शिरसि मे कविलक्ष्मणस्य स्वप्नोत्थितस्य तु पुनातु पुनस्त्रिलोकीम् ॥ 81॥ यावच्छिवार्धगतमस्ति वपुस्त्वदीयं यावत्त्वदङ्घ्रिकमलं च पुनाति विश्वम् । तावत्तवाम्ब चरणाम्बुजयोर्निपत्य याचे त्वहं किमपि यः शयनोत्थितस्त्वाम् ॥ 82॥ वाक्कायचित्तप्रकृतिस्वभावबुद्ध्यात्मभिः सदसतोरपि सङ्गमेन । यद्यत्कृतं यदपि भाव्यमशेषमातर्यद्यत्करोम्यखिलमस्तु तवार्पणं तत् ॥ 83॥ इति श्रीमदत्रिगोत्रमाणिक्यसामगोपनामकवेणीमाधवाचार्यसुत\- रसालङ्कारपारावारपारीणलक्ष्मणाचार्यकृता श्रीचण्डीकुचपञ्चाशिकास्तोत्रं सम्पूर्णम् ॥ ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}