श्रीचण्डिका नवाक्षरी त्रिशती

श्रीचण्डिका नवाक्षरी त्रिशती

१. ॐ ऐङ्कारपीठमध्यस्थायै नमः । २. ॐ ऐङ्कारासनसुस्थितायै नमः । ३. ॐ ऐङ्कारजपसन्तुष्टायै नमः । ४. ॐ ऐङ्कारजपसौख्यदायै नमः । ५. ॐ ऐङ्कारमोहनपरायै नमः । ६. ॐ ऐङ्काराभरणोज्ज्वलायै नमः । ७. ॐ ऐङ्काररूपायै नमः । ८. ॐ ऐङ्कार्यै नमः । ९. ॐ ऐङ्कारवरवर्णिन्यै नमः । १०. ॐ ऐङ्कारकल्पवृक्षस्थायै नमः । ११. ओं ऐङ्काराम्बुजलोचनायै नमः । १२. ॐ ऐङ्कारवाच्यायै नमः । १३. ॐ ऐङ्कारपूज्यायै नमः । १४. ॐ ऐङ्कारपङ्कजायै नमः । १५. ॐ ऐङ्कारकाननावासायै नमः । १६. ॐ ऐङ्कारगिरिरूपिण्यै नमः । १७. ॐ ऐङ्कारकन्दरासिंह्यै नमः । १८. ॐ ऐङ्काराक्षरशोभितायै नमः । १९. ॐ ऐङ्काराब्जसमासीनायै नमः । २०. ॐ ऐङ्कारमुख्यमण्डलायै नमः । २१. ॐ ऐङ्कारारण्यहरिण्यै नमः । २२. ॐ ऐङ्कारामृतवर्षिण्यै नमः । २३. ॐ ऐङ्कारकमलावासायै नमः । २४. ॐ ऐङ्कारोद्यानवासिन्यै नमः । २५. ॐ ऐङ्कारवन्दितपदायै नमः । २६. ॐ ऐङ्कारवरदायिन्यै नमः । २७. ॐ ऐङ्कारामृतसन्धात्र्यै नमः । २८. ॐ ऐङ्कारामृतपायिन्यै नमः । २९. ॐ ऐङ्कारारण्यसञ्चारायै नमः । ३०. ॐ ऐङ्काराश्रयविराजितायै नमः । ३१. ॐ ऐङ्कारमन्त्रसञ्जप्यायै नमः । ३२. ॐ ऐङ्कारजपसिद्धिदायै नमः । ३३. ॐ ऐङ्कारनन्दनोद्यानकुसुमोज्ज्वलमूर्धजायै नमः । ३४. ॐ ह्रीङ्कारमन्त्रसमवासायै नमः । ३५. ॐ ह्रीङ्कारकुसुमशोभितायै नमः । ३६. ॐ ह्रीङ्काररूपायै नमः । ३७. ॐ ह्रीङ्कार्यै नमः । ३८. ॐ ह्रीङ्काराम्बुजमध्यगायै नमः । ३९. ॐ ह्रीङ्कारपूजनप्रीतायै नमः । ४०. ॐ ह्रीङ्काराक्षररूपिण्यै नमः । ४१. ॐ ह्रीङ्काराक्षरसञ्जप्यायै नमः । ४२. ॐ ह्रीङ्कारारण्यवल्लर्यै नमः । ४३. ॐ ह्रीङ्कारमणिभूषाढ्यायै नमः । ४४. ॐ ह्रीङ्कारारामशोभितायै नमः । ४५. ॐ ह्रीङ्कारजपसुप्रीतायै नमः । ४६. ॐ ह्रीङ्कारकमलोज्ज्वलायै नमः । ४७. ॐ ह्रीङ्कारशिखिसंरूढायै नमः । ४८. ॐ ह्रीङ्कारानन्ददायिन्यै नमः । ४९. ॐ ह्रीङ्कारगिरिसम्भूतायै नमः । ५०. ॐ ह्रीङ्कारगिरिवासिन्यै नमः । ५१. ॐ ह्रीङ्कारोद्यानपीठस्थायै नमः । ५२. ॐ ह्रीङ्कारवरदायिन्यै नमः । ५३. ॐ ह्रीङ्काररञ्जनपरायै नमः । ५४. ॐ ह्रीङ्कारादर्शबिम्बितायै नमः । ५५. ॐ ह्रीङ्काररोद्यानसंशोभायै नमः । ५६. ॐ ह्रीङ्कारारण्यवासिन्यै नमः । ५७. ॐ ह्रीङ्कारविलसद्रूपायै नमः । ५८. ॐ ह्रीङ्कारादित्यभास्वरायै नमः । ५९. ॐ ह्रीङ्कारेन्दुकलाधर्यै नमः । ६०. ॐ ह्रीङ्कारशशिमण्डलायै नमः । ६१. ॐ ह्रीङ्कारनादरसिकायै नमः । ६२. ॐ ह्रीङ्कारास्वादभृङ्गिकायै नमः । ६३. ॐ ह्रीङ्कारवापिकाहंस्यै नमः । ६४. ॐ ह्रीङ्कारालापकोकिलायै नमः । ६५. ॐ ह्रीङ्कारोज्ज्वलसर्वाङ्ग्यै नमः । ६६. ॐ ह्रीङ्कारमधुमत्तायै नमः । ६७. ॐ क्लीङ्कारपद्मनिलयायै नमः । ६८. ॐ क्लीङ्कारहृदयस्थितायै नमः । ६९. ॐ क्लीङ्कारबिम्बसंशोभायै नमः । ७०. ॐ क्लीङ्काराह्लादचन्द्रिकायै नमः । ७१. ॐ क्लीङ्कारानन्दसन्धात्र्यै नमः । ७२. ॐ क्लीङ्कारमणिमण्डपायै नमः । ७३. ॐ क्लीङ्कारपीठमध्यस्थायै नमः । ७४. ॐ क्लीङ्कारपारसौख्यदायै नमः । ७५. ॐ क्लीङ्कारसौधमध्यस्थायै नमः । ७६. ॐ क्लीङ्कारतिलकोज्ज्वलायै नमः । ७७. ॐ क्लीङ्कारामोदहृदयायै नमः । ७८. ॐ क्लीङ्कारविजयप्रदायै नमः । ७९. ॐ क्लीङ्कारबीजसर्वस्वायै नमः । ८०. ॐ क्लींस्थितायै नमः । ८१. ॐ क्लीन्निवासिन्यै नमः । ८२. ॐ क्लीङ्कारसाधकपरायै नमः । ८३. ॐ क्लीङ्कारकलुषापहायै नमः । ८४. ॐ क्लीङ्कारपुष्टिसन्धात्र्यै नमः । ८५. ॐ क्लीङ्कारकमलासनायै नमः । ८६. ॐ क्लीङ्कारपद्मसंवासायै नमः । ८७. ॐ क्लीङ्कारमधुपायिन्यै नमः । ८८. ॐ क्लीङ्कारचापहस्ताढ्यायै नमः । ८९. ॐ क्लीङ्कारेषुसुबाहुकायै नमः । ९०. ॐ क्लीङ्कारकुसुममध्यस्थायै नमः । ९१. ॐ क्लीङ्कारकुसुमशोभितायै नमः । ९२. ॐ क्लीङ्कारमधुरालापायै नमः । ९३. ॐ क्लीङ्काराङ्कुशशोभितायै नमः । ९४. ॐ क्लीङ्कारपद्महस्ताढ्यायै नमः । ९५. ॐ क्लीङ्कारमधुवापिकायै नमः । ९६. ॐ क्लीङ्कारहतदैत्यौघायै नमः । ९७. ॐ क्लीङ्कारोत्पलमालिकायै नमः । ९८. ॐ क्लीङ्कारानलसन्दग्धदुष्टदैत्यसमूहिकायै नमः । ९९. ॐ क्लीङ्कारनन्दनोद्यानमणिमण्डपशोभितायै नमः । १००. ॐ चापबाणलसद्धस्तायै नमः । १०१. ॐ चारुचन्द्रकलाधरायै नमः । १०२. ॐ चाम्पेयकुसुमप्रीतायै नमः । १०३. ॐ चारुनूपुरशोभितायै नमः । १०४. ॐ चारुरूपायै नमः । १०५. ॐ चारुहासायै नमः । १०६. ॐ चराचरनिवासिन्यै नमः । १०७. ॐ चातुर्वर्ण्यसमाराध्यायै नमः । १०८. ॐ चारुशुभ्रसुशोभितायै नमः । १०९. ॐ चारुकुसुमाकारनासादण्डविराजितायै नमः । ११०. ॐ चामरद्वयसंवीज्यलक्ष्मीवाणीसुशोभितायै नमः । १११. ॐ चारुदन्तायै नमः । ११२. ॐ चारुजिह्वायै नमः । ११३. ॐ चारुकुण्डलशोभितायै नमः । ११४. ॐ चारुदेहायै नमः । ११५. ॐ चारुकण्ठायै नमः । ११६. ॐ चारुहस्तायै नमः । ११७. ॐ चतुर्भुजायै नमः । ११८. ॐ चारुपादायै नमः । ११९. ॐ चारुजङ्घायै नमः । १२०. ॐ चारुवक्षोजयुग्मायै नमः । (वक्षोरुयुग्मायै) १२१. ॐ चारुवक्षायै नमः । १२२. ॐ चारुनासायै नमः । १२३. ॐ चारुजघनोज्ज्वलायै नमः । १२४. ॐ चारुपृष्ठायै नमः । १२५. ॐ चारुकट्यै नमः । १२६. ॐ चारुपार्श्वद्वयोज्ज्वलायै नमः । १२७. ॐ चारुनेत्रायै नमः । १२८. ॐ चारुकर्णायै नमः । १२९. ॐ चारुनेत्रललाटिकायै नमः । १३०. ॐ चारुकेश्यै नमः । १३१. ॐ चारुमूर्त्यै नमः । १३२. ॐ चारुसर्वाङ्घसुन्दर्यै नमः । १३३. ॐ मुण्डसेनामहासङ्घनादविमोहितायै नमः । १३४. ॐ मुण्डसेनामहावेगगर्जनस्तम्भकारिण्यै नमः । १३५. ॐ मुण्डसेनापतीसङ्घज्याशब्दपरिमोहितायै नमः । १३६. ॐ मुण्डसेनापतीव्रातविनाशनसमुत्सुकायै नमः । १३७. ॐ मुण्डासुरचमूसङ्घघण्टाजयघोषमूर्छितायै नमः । १३८. ॐ मुण्डासुरचमूघोषस्वशब्दविनिवारिण्यै नमः । १३९. ॐ मुण्डजल्पवशोत्साहदैत्यसैन्यसमुत्सुकायै नमः । १४०. ॐ मुण्डासुरवधोद्युक्तखड्गहस्तसुशोभितायै नमः । १४१. ॐ मुण्डासुरमहायुद्धसंस्तम्भितमहासुरायै नमः । १४२. ॐ मुण्डदूषितशक्त्यौघदैत्यसङ्घविदारितायै नमः । १४३. ॐ मुण्डकोपप्रज्वलितभीतदेवसमुत्सुकायै नमः । १४४. ॐ मुण्डासुरमहायुद्धदेववाद्यसुघोषितायै नमः । १४५. ॐ मुण्डासुरवधोत्साहदेवदुन्दुभिघोषितायै नमः । १४६. ॐ मुण्डासुरमहायुद्धपटहानद्धदैत्यगायै नमः । १४७. ॐ मुण्डासुरशिरोगृह्यखड्गपातनिकृन्तन्यै नमः । १४८. ॐ मुण्डासुरशिरोगृह्यहस्तकन्दुकक्रीडनोत्सुकायै नमः । १४९. ॐ मुण्डासुरशिरोहस्तसन्तुष्टसुरसैनिकायै नमः । १५०. ॐ मुण्डासुरहतप्राप्तदैत्यसङ्घप्ररोचिन्यै नमः । १५१. ॐ मुण्डासुरशिरोहस्तविभ्रामितदिगम्बरायै नमः । १५२. ॐ मुण्डासुरशिरोहस्तदैत्यसङ्घविभीषितायै नमः । १५३. ॐ मुण्डासुरशिरस्रावरक्तवस्त्रसमुज्ज्वलायै नमः । १५४. ॐ मुण्ड मुण्ड सुसन्दृष्ट दैत्यसैन्यपलायितायै नमः । १५५. ॐ मुण्डमालालसत्कण्ठलम्बजिह्वासुनर्तन्यै नमः । १५६. ॐ मुण्डवस्त्रपरीधानसुशोभितशरीरिण्यै नमः । १५७. ॐ मुण्डदैत्यवधोत्साहमुनिसङ्घसमुत्सुकायै नमः । १५८. ॐ मुण्डदैत्यवधोत्साहदेवसंस्तुतवैभवायै नमः । १५९. ॐ मुण्डदैत्यशिरछेत्र्यै नमः । १६०. ॐ मुण्डिन्यै नमः । १६१. ॐ मुण्डरूपिण्यै नमः । १६२. ॐ मुण्ड्यै नमः । १६३. ॐ मुण्डमथन्यै नमः । १६४. ॐ मुण्डोज्ज्वलसुशोभितायै नमः । १६५. ॐ मुण्डासुरवधोत्पन्नदेवऋषिगणतोषितायै नमः । १६६. ॐ डमरोत्कटसन्नद्धायै नमः । १६७. ॐ डाकिनीगणसेवितायै नमः । १६८. ॐ डमर्वङ्कुशहस्ताढ्यायै नमः । १६९. ॐ डाकिनीगणपूजितायै नमः । १७०. ॐ डम्बरयुक्तजनोत्साहायै नमः । १७१. ॐ डम्बरयुक्तविगर्हितायै नमः । १७२. ॐ डाडिमीकुसुमसङ्काशायै नमः । १७३. ॐ डाडिमीफलसुप्रियायै नमः । १७४. ॐ डकारशोभितमनवे नमः । १७५. ॐ डम्बिकायै नमः । १७६. ॐ डामरोत्सुकायै नमः । १७७. ॐ डामर्यै नमः । १७८. ॐ डम्बरहितायै नमः । १७९. ॐ डम्बाडम्बसमुत्सुकायै नमः । १८०. ॐ डमरुवाद्यसुसंप्रीत्यै नमः । १८१. ॐ डमरुहस्तसखीजनायै नमः । १८२. ॐ डमरोत्कटसन्नादायै नमः । १८३. ॐ डमरुध्वनिसङ्कुलायै नमः । १८४. ॐ डमरुध्वनिसंस्तम्भितदैत्यसङ्घविराजितायै नमः । १८५. ॐ डकारविलसन्मन्त्रायै नमः । १८६. ॐ डकारपरमार्थदायै नमः । १८७. ॐ डकारमन्त्रसर्वस्वायै नमः । १८८. ॐ डकारहतकिल्बिषायै नमः । १८९. ॐ डकारहतदैत्यौघायै नमः । १९०. ॐ डकारगिरिसुप्रियायै नमः । १९१. ॐ डकाराक्षरसुप्रीतायै नमः । १९२. ॐ डकारामोददायिन्यै नमः । १९३. ॐ डम्बासुरसुसंहन्त्र्यै नमः । १९४. ॐ डम्बाडम्बविवर्जितायै नमः । १९५. ॐ डकारहतपापौघायै नमः । १९६. ॐ डकारपरसौख्यदायै नमः । १९७. ॐ डकारपूजनप्रीतायै नमः । १९८. ॐ डकारोज्ज्वलमध्यगायै नमः । १९९. ॐ यैङ्काराक्षरसम्पूज्यायै नमः । २००. ॐ यैङ्काराक्षरशोभितायै नमः । २०१. ॐ यैङ्कारक्षरशोभितमनसे नमः । २०२. ॐ यैङ्कारतरुवासिन्यै नमः । २०३. ॐ यैङ्कारगिरिसम्भवायै नमः । २०४. ॐ यैङ्कारगुहसंस्थितायै नमः । २०५. ॐ यैङ्कारसिंहसंवाहायै नमः । २०६. ॐ यैङ्काराक्षरसुस्थिरायै नमः । २०७. ॐ यैङ्काराक्षरसुप्रीतायै नमः । २०८. ॐ यैङ्कारमनुमध्यगायै नमः । २०९. ॐ यैङ्कारमनुमध्यस्थायै नमः । २१०. ॐ यैङ्काराक्षरसुप्रियायै नमः । २११. ॐ यैङ्कारविलसन्मन्त्रायै नमः । २१२. ॐ यैङ्काराक्षरभासुरायै नमः । २१३. ॐ यैङ्कारगजसंरूढायै नमः । २१४. ॐ यैङ्कारतुरगोज्ज्वलायै नमः । २१५. ॐ यैङ्कारविलसद्योगायै नमः । २१६. ॐ यैङ्काराह्लादकारिण्यै नमः । २१७. ॐ यैङ्काररथसंरूढायै नमः । २१८. ॐ यैङ्कारसुखसुप्तिकायै नमः । २१९. ॐ यैङ्काराक्षररूपिण्यै नमः । २२०. ॐ यैङ्कारपरमानन्दायै नमः । २२१. ॐ यैङ्कारपरमाक्षरायै नमः । २२२. ॐ यैङ्कारानन्दहृदयायै नमः । २२३. ॐ यैङ्कारपरसौख्यदायै नमः । २२४. ॐ यैङ्कारसुखसंसुप्तायै नमः । २२५. ॐ यैङ्कारायै नमः । २२६. ॐ यैङ्काररूपिण्यै नमः । २२७. ॐ यैङ्कारज्ञानसम्पन्नायै नमः । २२८. ॐ यैङ्कारपररूपिण्यै नमः । २२९. ॐ यैङ्कारसम्पदापत्यै नमः । २३०. ॐ यैङ्कारफलदायिन्यै नमः । २३१. ॐ यैङ्कारजपसौख्यदायै नमः । २३२. ॐ विज्ञानजनसन्तुष्टायै नमः । २३३. ॐ विज्ञानजनपूजितायै नमः । २३४. ॐ विज्ञानजनसुप्रीतायै नमः । २३५. ॐ विज्ञानजनसौख्यदायै नमः । २३६. ॐ विज्ञानपरमानन्ददायै नमः । २३७. ॐ विज्ञानजनतोषिण्यै नमः । २३८. ॐ विज्ञानानन्दसुखितायै नमः । २३९. ॐ विज्ञानतत्त्वसन्दर्शायै नमः । २४०. ॐ विज्ञानानन्दरूपिण्यै नमः । २४१. ॐ विज्ञानवादसुप्रीतायै नमः । २४२. ॐ विज्ञानार्थविदां वरायै नमः । २४३. ॐ विज्ञानवादमध्यस्थायै नमः । २४४. ॐ विज्ञानघनरूपिण्यै नमः । २४५. ॐ विज्ञानज्ञानसन्धात्र्यै नमः । २४६. ॐ विज्ञानसुखदायिन्यै नमः । २४७. ॐ विज्ञानार्थविवादकारणानन्दविग्रहायै नमः । २४८. ॐ विज्ञानतत्त्वपदार्थजनसन्देहनाशिन्यै नमः । २४९. ॐ विज्ञानज्ञानविदितायै नमः । २५०. ॐ विज्ञानारण्यवासिन्यै नमः । २५१. ॐ विज्ञानासवसुप्रीतायै नमः । २५२. ॐ विज्ञानमधुपायिन्यै नमः । २५३. ॐ विज्ञानामृतसंवासायै नमः । २५४. ॐ विज्ञानामृतपायिन्यै नमः । २५५. ॐ विज्ञानामृताब्धिमध्यस्थायै नमः । २५६. ॐ विज्ञानाब्धिसमाह्लादायै नमः । २५७. ॐ विज्ञानाब्धिचन्द्रमसे नमः । २५८. ॐ विज्ञानमन्दिरावासायै नमः । २५९. ॐ विज्ञानमधुभृङ्गिकायै नमः । २६०. ॐ विज्ञानरथसंरूढायै नमः । २६१. ॐ विज्ञानतुरगोज्ज्वलायै नमः । २६२. ॐ विज्ञानहृदयानन्दसत्स्वरूपप्रदेशिन्यै नमः । २६३. ॐ विज्ञानानन्दसम्योगप्रबोधनपटीयस्यै नमः । २६४. ॐ विज्ञानमण्डपान्तस्थसुपूजितपदद्वयायै नमः । २६५. ॐ चेतनायै नमः । २६६. ॐ चेतनारूपायै नमः । २६७. ॐ चेतनारूपधारिण्यै नमः । २६८. ॐ चेकाराक्षरसम्पूज्यायै नमः । २६९. ॐ चेकाराक्षरमूर्धजायै नमः । २७०. ॐ चेकारशोभितमनवे नमः । २७१. ॐ चेकाराक्षरशोभितायै नमः । २७२. ॐ चेकारसिद्धनैर्मल्यायै नमः । २७३. ॐ चेकाराक्षरसौख्यदायै नमः । २७४. ॐ चेकिताशेषभुवनायै नमः । २७५. ॐ चेकारानन्दायिन्यै नमः । २७६. ॐ चेरदेशकृतावासायै नमः । २७७. ॐ चेरदेशसुरक्षितायै नमः । २७८. ॐ चेकाराक्षरसंशोभायै नमः । २७९. ॐ चेरेश्वरसुरक्षितायै नमः । २८०. ॐ चेकारान्त्यसुशोभितायै नमः । २८१. ॐ चेकाराक्षरसञ्जप्यायै नमः । २८२. ॐ चेकाराक्षरसम्युतायै नमः । २८३. ॐ चेकाराक्षरमन्त्राद्यजपसन्तोषदायिन्यै नमः । २८४. ॐ चेदिराज्यकृतद्वेषायै नमः । २८५. ॐ चेदिराजावमानितायै नमः । २८६. ॐ चेदिराजसंहन्त्र्यै नमः । २८७. ॐ चेदिराजभयप्रदायै नमः । २८८. ॐ चेदिराजसमुन्मूलनाशनोत्सुकविग्रहायै नमः । २८९. ॐ चेदिराजप्रमोत्पन्नसमुत्सुकविराजितायै नमः । २९०. ॐ चेदिराजवधोत्साहायै नमः । २९१. ॐ चेदिराजवधप्रियायै नमः । २९२. ॐ चेदिराजशिरोहन्त्र्यै नमः । २९३. ॐ चेदिजनसुरक्षितायै नमः । २९४. ॐ चेतनाचेतनयै नमः । २९५. ॐ चेनोज्ज्वलरूपिण्यै नमः । २९६. ॐ चेरचोळादिदेशस्थराजचोरविनाशिन्यै नमः । २९७. ॐ ऐं ह्रीं क्लीं शोभायै नमः । २९८. ॐ चामुण्डायै सुपूजितायै नमः । २९९. ॐ विच्छे विशेषतत्त्वार्थज्ञानज्ञेयस्वरूपिण्यै नमः । ३००. ॐ महाकाली-महालक्ष्मी-महासरस्वतीस्वरूपिण्यै चण्डिकापरमेश्वर्यै नमः । ३०१. ॐ श्रीदुर्गापरमेश्वर्यै नमः । इति श्रीचण्डिका नवाक्षरी त्रिशती नामावलिः समाप्ता । Proofread by Surya Maruvada, PSA Easwaran
% Text title            : chaNDInavAkSharItrishatI
% File name             : chaNDInavAkSharItrishatI.itx
% itxtitle              : chaNDInavAkSharItrishatI
% engtitle              : chaNDInavAkSharItrishatI
% Category              : devii, devI, durgA, trishatI, shatInAmAvalI, nAmAvalI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Surya Maruvada
% Indexextra            : (Scans 12)
% Latest update         : September 6, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org