% Text title : chaNDIrahasya by nIlakaNThadIkShita % File name : chaNDIrahasyanIlakaNThadIkShita.itx % Category : devii, devI, durgA, nIlakaNThadIkShita % Location : doc\_devii % Author : Nilakantha Dikshitar % Proofread by : Surya Maruvada, Ruma Dewan % Latest update : June 5, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIchaNDIrahasyaM ..}## \itxtitle{.. shrIchaNDIrahasyam ..}##\endtitles ## यच्छक्तिलेशसकृदर्पणपात्रभाव\- मात्रादपि द्रुहिणशौरिमहेश्वराणाम् । प्राप्तो यदि श्रुतिशतैः परमात्मभाव\- स्तामम्ब देवि भवती किमिति स्तुवन्तु ॥ 1॥ कृत्वा मुखं पशुपतिर्भवती किलैकां निर्माति पालयति हन्ति जगन्ति देवः । तज्जामिताविपरिवृत्तिकृते तमेव शम्भुं मुखं कृतवती भवतीति मन्ये ॥ 2॥ विश्वं नियच्छति विशृङ्खलचेष्टितो यः सोऽपि त्वया नियमनीय इति स्फुटं नः । वैवस्वतं चिकुरभावजुषं यदम्ब बध्नासि वेणिकबरीग्रथनादिभेदैः ॥ 3॥ भ्रूकिङ्कराणि भुवनानि तव भ्रुवौ च सन्ध्यात्मिके इति गृणन्ति यतोऽत एव । कर्माणि मातरितराणि करोतु मा वा सन्ध्यां पुनर्भजत एव समस्तलोकः ॥ 4॥ जाता दृशो जननि पावकतेजसैव तिस्रस्तवेत्यपि किमागमबोध्यमेतत् । पापान्यपाङ्गवलनैः परिमार्जतीनां तासां च पावकपदे विचिकित्सते कः ॥ 5॥ मूल्यं न यस्य भुवनानि चतुर्दशापि मुक्ताफलं वहति तत्तव नासिकेति । चित्रीयते किमपि चेतसि मे न मातः किं राजराजपदवीं भजतामलभ्यम् ॥ 6॥ नासाधिकारमिह गन्धवहात्मकत्वं देवि श्रुती स्वयमपाहरतां भवत्याः । सर्वाः श्रुतीरपि तु सा स्ववशे चकार किं दुर्लभं त्रिषु जगत्सु धनेश्वराणाम् ॥ 7॥ प्राञ्चो जगज्जननि ये पतयः प्रजानां ते देवि संववृतिरे दशनात्मना ते । नो चेत्तदन्तिकतले रसनाग्रभागे किं भारती वसति किङ्करतां गतेव ॥ 8॥ स्वेनात्मना मुररिपुर्दनुजैर्विगृह्य वारान् कतीह न बभार पराङ्मुखत्वम् । ओजायितुं स निरपायमुपायवेदी बाह्यात्मना परिणतो नियतं भवत्याः ॥ 9॥ वर्षन् करो महिषमर्दनि ते वसूनि प्रस्तूयतां कविजनैर्न ममाद्भुतं तत् । आसादिता वसुभिरङ्गुलिता यदीया कस्तस्य शंस वसुवर्षविधौ प्रयासः ॥ 10॥ सोमेऽमृतं कतिचिदेव पुरा लभन्ते तल्लभ्यमस्तु जगतामिति तर्कयन्त्या । नीतः पयोधरदशां स शिवे त्वया य\- दस्मादृशामयमतर्कितभाग्ययोगः ॥ 11॥ ब्रह्मर्षिशापभवया त्रपया महत्या प्रागास्त यः क्वचन देवि सरस्यदृश्यः । नूनं स एष विबुधाधिपतिर्भवत्याः प्राप्तो वलग्नपदवीमधुनाप्यदृश्यः ॥ 12॥ पादौ बभूव तव पद्मभवस्ततः किं बाह्यात्मना परिणनाम हरिस्ततः किम् । सिद्धा नितम्बविधया वसुधा यदा ते सिद्धस्तदा पुरहरस्य मनोरथोऽयम् ॥ 13॥ यद्वारुणं कथितमूरुयुगं सजङ्घ\- मिन्दीवरच्छदसकान्ति न वारुणं तत् । प्राचेतसं तदिह वर्णयितुं क्षमेत प्राचेतसं कविकुलप्रथमं विना कः ॥ 14॥ वक्त्रैरकृत्रिमवचांसि वहन् विषण्णो वेधाश्चिरं विपरिणम्य पदात्मना ते । सन्धार्यतेऽद्य शिरसा सकलैरमीभिः क्लिष्टश्चिरात् किमुपयातु न जातु हर्षम् ॥ 15॥ बाह्यं तमो हरति यस्तपनः कथञ्चि\- त्पादौ तवाङ्गुलितयाम्ब भजन् स एव । अन्तस्तमांसि च हरत्यतिदुर्हराणि किं सेन्यसेवनविधिर्न करोति पुंसाम् ॥ 16॥ देवेषु वासवमुखेषु निजां निधाय शक्तिं यदम्ब समये पुनरग्रहीस्त्वम् । कर्पूरभाजननयादधुनापि ते ते कीर्तिं वहन्ति कियतीमपि तावतैव ॥ 17॥ तेजांसि च प्रहरणानि च यानि यानि देवेषु देवि निहितानि पुरा भवत्या । तान्येव निष्फलतराणि तदाश्रितानि त्वत्स्वीकृतानि फलवन्ति बभूवुरित्थम् ॥ 18॥ शत्त्या यया दिविचरा अतिशेरतेऽस्मान् सा च त्वमित्यवगतः सकलैश्च तन्त्रैः । किं त्वं विचारकुशलैरसि सेवनीया किं देवतास्तव ऋजीषदशां प्रपन्नाः ॥ 19॥ इन्द्रं यजन्तु तव गर्भमुपासते ते वह्निं यजन्तु नयने तव तर्पयन्ति । भानुं नमन्तु विनमन्ति पदाम्बुजं ते सर्वं जगन्ननु समर्चति सर्वथा त्वाम् ॥ 20॥ केचित् प्रतीकमितरे तु समग्ररूप\- माराधयन्ति तव ये पुनरास्तिकाः स्युः । नास्तिक्यवादनिरता नरके पतन्तो\- .अप्यम्ब स्तुवन्ति चिकुरात्मकमन्तकेन ॥ 21॥ शौरिं विबोध्य समराय तमुद्यमय्य व्यामोह्य दानववरौ कृतसंविधाना । मातस्त्वमेव मधुकैटभयोर्निहन्त्री शार्ङ्गी कृते भवति शस्त्रपदाभिषिक्तः ॥ 22॥ दैत्यौ वरं वितरतो निजनाशरूपं दैत्यारये त्रिजगतां वरदो वरार्थी । इत्थं प्रचोदितधियां क्षममीश्वरत्वं वृत्तेषु किं न सचिवोऽपि नृपं नियुङ्क्ते ॥ 23॥ न्यस्तं यदा शिरसि पादतलं भवत्या लब्धं तदैव महिषेण परं पदं ते । हन्तुं पुनर्यदिदमाददिषे त्रिशूलं तत्ते जगज्जननि सङ्गरसम्भ्रमेण ॥ 24॥ कस्त्वां रणे जयतु कस्तव हन्तु दर्पं को वास्तु ते प्रतिभटो भविता पतिः कः । दैत्यं प्रतारयितुमेव कृतोऽभ्युपायो देवं न विस्मृतवती भवती महेशम् ॥ 25॥ चण्डि द्विषस्तव निपेतुरपेतकृत्या\- श्चण्डाट्टहासनिनदैरिति नाद्भुतं नः । दृष्टक्रियस्त्रिषु पुरेषु तवाप्रसिद्धो मन्दस्मितार्धमहिमा न हि मादृशानाम् ॥ 26॥ कर्माणि यानि दश ते जनभीषणानि कल्याणदानि भजतामभिजानतां वा । तैरेव विश्वमखिलं परिवृत्तिभेदै\- र्बध्नासि मुञ्चसि च कुञ्चिकयेव यन्त्रम् ॥ 27॥ अन्वासितं हरिहरद्रुहिणैः सदारै\- र्जामातृभिस्तनुभवैर्दुहितुः सुतैश्च । अग्रोपवेशितजगज्जननीसमाज\- माराधये जननि रूपमनुत्तरं ते ॥ 28॥ सर्वानुकम्पनपरं स्वकृतोपदेशैः सार्वज्ञगर्वशमनं तरुणेन्दुमौलेः । सत्त्वैकसारमकृतोक्तिपथानुसारं सारस्वतं वपुरिदं तव चिन्तयामः ॥ 29॥ नन्दात्मजेति ननु वर्षसि हेमराशिं शाकम्भरीति शमयस्युदरोपसर्गान् । योगीश्वरीति परिहृत्य भयानि भक्तान् मातेव पाययसि कामदुघौ स्तनौ ते ॥ 30॥ इच्छात्मिका पुरहरस्य चिदात्मिका च शक्तिस्त्रिलोकविदिते न हि तत्र शङ्का । ते चार्चिते जनयतः किल यत्प्रसादं तामाश्रये भगवतः कृतिशक्तिमाम्बाम् ॥ 31॥ त्वं चेतनासि हृदयं त्वमसि प्रजानां त्वं वृत्तयो धृतिमतिप्रमुखास्तदीयाः । कैः साधनैरभिमुखीकरणं तव स्यात् स्वेनैव देवि दयसे यदि तद्दयेथाः ॥ 32॥ त्वत्पूजनं यदिह जानदजानदर्हं मातश्चकर्थ महती किल चातुरीयम् । जानद्भिरेव भवती यदि पूजनीया लुप्येत पूजनकथैव जगत्त्रये ते ॥ 33॥ यावत्परत्वमखिलागमबोधितं ते तावत्ततः शतगुणं च सुखाश्रयासि । वेदास्त्वदर्चनविधानपरा हि नो चे\- दम्ब स्युरब्धितरणोक्तिवदप्रमाणम् ॥ 34॥ प्राज्ञानभिज्ञसुलभां परिपूर्णशक्ति\- मव्याजभूतकरुणापरिणामरूपाम् । अम्बां मनागपि मनस्यवलम्बमाना धीरा न बिभ्यति कथञ्चिदितोऽमुतो वा ॥ 35॥ अभ्यर्थनीयमखिलं भवदाश्रिताना\- मभ्यर्थितं प्रथममेव हि देवसङ्घैः । अम्ब स्मरन्सफलयाम्यवशिष्टमायु\- रङ्गानि ते भुवनमङ्गलमङ्गलानि ॥ 36॥ इति श्रीनीलकण्ठदीक्षितविरचितं चण्डीरहस्यं सम्पूर्णम् ॥ ## Proofread by Surya Maruvada, Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}