% Text title : chakreshvarIstotram % File name : chakreshvarIstotram.itx % Category : devii, devI, jaina % Location : doc\_devii % Author : Jinadattasuri % Proofread by : DPD % Latest update : March 30, 2019 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Chakreshvaristotram ..}## \itxtitle{.. shrIchakreshvarIstotram ..}##\endtitles ## श्रीजीनदत्तसूरिविरचितं श्रीचक्रेश्वरि चक्रचुम्बितकरे चञ्चच्चलत्कुण्डला\- लङ्कारे कृतमस्तकोरुमुकुटे ग्रैवेयकालङ्कृते । स्फारोदारभुजाग्रभूषणकरे सन्नूपुरैर्बन्धुरे मातर्मन्ति नयं स्वमिष्टविनयं त्रायस्व सन्त्रासतः ॥ 1॥ श्रीचकेश्वरी चन्द्रमण्डलमिव ध्वस्तान्धकारोत्करं भव्यप्राणिचकोरचुम्बितकरं सन्तापसम्पद्धरम् । सम्यग्दृष्टिसुखप्रदं सुविशदं कान्त्यास्पदं सम्पदां पात्रं जीवमनःप्रसादजनकं भाति त्वदीयं मुखम् ॥ 2॥ श्रीचकेश्वरी युष्मदाननरविं पश्यन्ति नैवोदितं ध्वस्तध्वान्तततिं प्रदत्तसुगतिं संप्राप्तमार्गस्थितिम् । ते ज्ञेया इह कौशिका इव जना हेयाः सतां सर्वथा नादेयाः कुदृशो भवन्ति भगवन्युच्चैःशिव वाञ्छताम् ॥ 3॥ श्रीचक्रेश्वरी युष्मदङ्घ्रिचरितं सर्वत्र तद्विश्रुतं कस्याज्ञस्य मनोमुदे भवति नो निष्पुण्यचूडामणेः । कारुण्यान्वितमङ्गिसम्मतमतिभ्रान्तिप्रशान्तप्रियं श्रीसङ्केतगृहं सदास्तविरहं पुण्यानुबन्धि स्फुटम् ॥ 4॥ श्रीचकेश्वरि ये स्तुवन्ति भवतीं भव्या भवद्भक्तयः श्रीसर्वज्ञपदारविन्दयुगले विश्राममातन्वतीम् । भृङ्गीवत्सदृशां सुखं त्वसदृशं संप्रार्थयन्तो जना\- स्ते स्युर्ध्वस्तविपत्तयः सुमतयः स्पष्टं जितारातयः ॥ 5॥ श्रीचक्रेश्वरि नित्यमेव भवतीनामाऽपि ये सादरं सन्तः सत्यशमाश्रिताः प्रतिपदं सम्यक् स्मरन्ति स्फुरत् । तेषां किं दुरितानि यान्ति निकटे नायाति किं श्रीर्गृहे नोपैति द्विषतां गणोऽपि विलयं नाऽभीष्टसिद्धिर्भवेत् ॥ 6॥ श्रीचक्रेश्वरि ये भवन्ति भवतीपादारान्वेन्दाश्रिता\- स्ते भृङ्गा इव कामितार्थमधुनः पात्रं सदैवाङ्गिनः । जायन्ते जगति प्रतीतिभवनं भव्याः स्फुरत्कीर्त्तय\- स्तेषां क्वापि कदापि सा भवति नो दारिद्र्यमुद्रा गृहे ॥ 7॥ श्रीचक्रेश्वरि यः स्तवं तव करोत्युच्चैः स किं मानवः कस्मादन्यजनाच्च याचत इह क्लेशैर्विमुक्ताशयः । कासश्वासशिरोगलग्रहकटीवातातिसारज्वर\- स्रोतोनेत्रगतामयैरपि न स श्रेयानिह प्रार्थते ॥ 8॥ श्रीचक्रेश्वरि शासनं जिनपतेस्तद्रक्षसि त्वं मुदा ये केचिज्जिनभाषितान्यवितथात्युच्चैः प्रजल्पन्ति च । भव्यानां पुरतो हितानि कुरुषे तेषां तु तुष्टिं सदा क्षुद्रोपद्रवविद्रवं प्रतिपदं कृत्वा कृतान्तादपि ॥ 9॥ श्रीचक्रेश्वरि विश्वविस्मयकरी त्वं कल्पवृक्षोपमा धत्सेऽभीष्टफलानि वस्तुनिकृतिं दत्से विना संशयम् । तेन त्वं विनुता मयाऽपि भवती मत्वेति मन्निश्चयं कुर्याः श्रीजनदत्तभक्तिषु मनो मे सर्वदा सर्वथा ॥ 10॥ इति श्रीजीनदत्तसूरिविरचितं श्रीचक्रेश्वरीस्तोत्रं सम्पूर्णम् । ## Proofread by DPD \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}