श्रीचक्रेश्वर्यष्टकम्

श्रीचक्रेश्वर्यष्टकम्

श्रीचक्रे ! चक्रभीमे ! ललितवरभुजे ! लीलया लोलयन्ती चक्रे विद्युत्प्रकाशं ज्वलितशितशिखं खे खगेन्द्राधिरूढे ! ! तत्त्वैरुद्भूतभावे सकलगुणनिधे ! त्वं महामन्त्रमूर्तिंः var मूर्ते क्रोधादित्यप्रतापे ! त्रिभुवनमहिते ! पाहि मां देवि ! चक्रे ॥ १॥ क्लीँ क्लीँ क्लीँ कारचित्ते ! कलिकलिवदने ! दुन्दुभिभीमनादे ! ह्राँ ह्रीं ह्रं सः ख बीजे ! खगपतिगमने ! मोहिनी शोषिणी त्वम् । तच्चक्रं चक्रदेवी भ्रमसि जगति दिक्चक्रविक्रान्तकीर्ति- विघ्नौघं विघ्नयन्ती विजयजयकरी पाहि मां देवि ! चक्रे ! ॥ २॥ श्राँ श्रीँ श्रूँ श्रः प्रसिद्धे ! जनितजनमनःप्रीतिसन्तोषलक्ष्मीं श्रीवृद्धिं कीर्तिकान्तिं प्रथयसि वरदे ! त्वं महामन्त्रमूर्तिः । var मूर्ते त्रलोक्यं क्षोभयन्तीमसुरभिदुरहुङ्कारनादेकभीमे ! क्लीँ क्लीँ क्लीँ द्रावयन्ती हुतकनकनिभे पाहि मां देवि ! चक्रे ! ॥ ३॥ वज्रक्रोधे ! सुभीमे ! शशिकरधवले ! भ्रामयन्ती सुचक्रं ह्राँ ह्रीं ह्रूँ ह्रः कराले ! भगवति ! वरदे ! रुद्रनेत्रे ! सुकान्ते ! आँ इँ उँ क्षोभयन्ती त्रिभुवनमखिलं तत्त्वतेजःप्रकाशि ज्वाँ ज्वीँ ज्वीँ सच्चबीजे प्रलयविषयुते ! पाहि मां देवि ! चक्रे ! ॥ ४॥ ॐ ह्रीं ह्रूँ ह्रः सहर्षे हहहहहसिते चक्रसङ्काशबीजे ! ह्राँ ह्रौं ह्रः यः क्षीरवर्णे ! कुवलयनयने ! विद्रवं द्रावयन्ती । ह्रीं ह्रीं (ह्रौं) ह्रः क्षः त्रिलोकैरमृतजरजरैर्वारणैः प्लावयन्ती ह्रां ह्रीं ह्रीं चन्द्रनेत्रे ! भगवति सततं पाहि मां देवि ! चक्रे ! ॥ ५॥ आँ आँ आँ ह्रीं युगान्ते प्रलयविचयुते कारकोटिप्रतापे ! चक्राणि भ्रामयन्ती विमलवरभुजे पद्ममेकं फलं च । सच्चक्रे कुङ्कुमाङ्गैर्विधृतविनरुहं तीक्ष्णरौद्रप्रचण्डे ह्रीं ह्रीं ह्रीङ्कारकारीरमरगणतनो पाहि मां देवि ! चक्रे ! ॥ ६॥ श्राँ श्रीँ श्रूँ श्रः सवृत्तिस्त्रिभुवनमहिते नादबिन्दुत्रिनेत्रे वं वं वं वज्रहस्ते ललललललिते नीलशोनीलकोषे । चं चं चं चक्रधारी चलचलचलते नूपुरालीढलोले त्वं लक्ष्मीं श्रीसुकीतिं सुरवरविनते पाहि मां देवि ! चक्रे ! ॥ ७॥ ॐ ह्रीं ह्रूँ कारमन्त्रे कलिमलमथने तुष्टिवश्याधिकारे ह्रीं ह्रौं ह्रः यः प्रघोपे प्रलययुगजटीज्ञेयशब्दप्रणादे । यां यां यां क्रोधमूर्ते ! ज्वलज्वलज्वलिते ज्वालसञ्ज्वाललीढे आँ इँ ॐ अः प्रघोषे प्रकटितदशने पाहि मां देवि ! चक्रे ! ॥ ८॥ यः स्तोत्रं मन्त्ररूपं पठति निजमनोभक्तिपूर्वं श‍ृणोति त्रैलोक्यं तस्य वश्यं भवति बुधजनो वाक्पटुत्वञ्च दिव्यम् । सौभाग्यं स्त्रीषु मध्ये खगपतिगमने गौरवं त्वत्प्रसादात् डाकिन्यो गुह्यकाश्च विदधति न भयं चक्रदेव्याः स्तवेन ॥ ९॥ इति श्रीचक्रेश्वर्यष्टकं सम्पूर्णम् । Proofread by DPD
% Text title            : chakreshvaryaShTakam
% File name             : chakreshvaryaShTakam.itx
% itxtitle              : chakreshvaryaShTakam
% engtitle              : chakreshvaryaShTakam
% Category              : devii, devI, jaina, aShTaka
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : DPD
% Indexextra            : (Scans 1, 2)
% Latest update         : March 30, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org