श्रीदक्षिणकालीप्रातःस्मरणस्तोत्रम्

श्रीदक्षिणकालीप्रातःस्मरणस्तोत्रम्

प्रातः स्मरामि मदिरारुणपूर्णनेत्रां कालीं करालवदनां कमनीयमात्राम् । उद्यन्नितानतगतां विगतां स्वसंस्था- न्धात्रीं समस्तजगताङ्करुणार्द्रचित्ताम् ॥ १॥ प्रातर्भजामि भुजगाभरणामपर्णां श्रीदक्षिणां ललितवाललतां सपर्णाम् । कारुण्यपूर्णनयनां नगराजकन्यां धन्यां वराभयकरां परमार्तिहन्त्रीम् ॥ २॥ प्रातर्नमामि नगराजकुलोद्भवां तां कान्तां शिवस्य करवालकपालहस्ताम् । त्रैलोक्यपालनपरां प्रणवादिमात्रां नागेन्द्रहारकलितां ललितां त्रिनेत्राम् ॥ ३॥ श्लोकत्रयमिमं पुण्यं प्रातः प्रातः पठेन्नरः । तमोबुद्धिं समुत्तिर्य सपश्येत् कालिकापदम् ॥ ४॥ इति श्रीदक्षिणकालीप्रातःस्मरणस्तोत्रं सम्पूर्णम् । Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Text title            : Dakshinakali Pratahsmarana Stotram
% File name             : dakShiNakAlIprAtaHsmaraNastotram.itx
% itxtitle              : dakShiNakAlIprAtaHsmaraNastotram
% engtitle              : Dakshinakali Pratahsmarana Stotram
% Category              : devii, suprabhAta, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Proofread by          : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Latest update         : September 11, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org