देवीमाहात्म्याधिष्ठिता देवीनामावलिः

देवीमाहात्म्याधिष्ठिता देवीनामावलिः

अवलम्बः : मार्कण्डेयपुराणान्तर्गता देवीमाहात्म्यं इति ख्याता दुर्गासप्तशती ॥ ॐ ॥ हरिः श्री गणपतये नमः । श्री महासरस्वत्यै नमः । नमःशिवायै च नमःशिवाय । श्री महादेव्यै नमः।

देवीनामानि

क्रमसङ्ख्या देवीनामानि (अध्यायः.श्लोकः)

चण्डिकाध्यानम्

१. ॐ बन्धूककुसुमाभासायै नमः । (ध्यानम् १.१) २. ॐ पञ्चमुण्डाधिवासिन्यै नमः । (ध्यानम् १.१) ३. ॐ स्फुरच्चन्द्रकलारत्नमुकुटधारिण्यै नमः । (ध्यानम् १.१) ४. ॐ मुण्डमालिन्यै नमः । (ध्यानम् १.१) ५. ॐ त्रिनेत्रायै नमः । (ध्यानम् १.२) ६. ॐ रक्तवसनायै नमः । (ध्यानम् १.२) ७. ॐ पीनोन्नतघटस्तन्यै नमः । (ध्यानम् १.२) ८. ॐ पुस्तकं अक्षमालां वरं चाभयकं क्रमात् दधत्यै नमः । (ध्यानम् १.२) ९. ॐ उत्तराम्नायमानितायै नमः । (ध्यानम् १.३) १०. ॐ चण्ड्यै नमः । (ध्यानम् २.१) ११. ॐ मधुकैटभादिदैत्यदलन्यै नमः । (ध्यानम् २.१) १२. ॐ माहिषोन्मूलिन्यै नमः । (ध्यानम् २.१) १३. ॐ धूम्रेक्षणचण्डमुण्डमथन्यै नमः । (ध्यानम् २.२) १४. ॐ रक्तबीजाशन्यै नमः । (ध्यानम् २.२) १५. ॐ शक्त्यै नमः । (ध्यानम् २.३) १६. ॐ शुम्भनिशुम्भदैत्यदलन्यै नमः । (ध्यानम् २.३) १७. ॐ सिद्धिदात्र्यै नमः । (ध्यानम् २.३) १८. ॐ परायै नमः । (ध्यानम् २.३) १९. ॐ देव्यै नमः । (ध्यानम् २.४) २०. ॐ नवकोटिमूर्तिसहितायै नमः । (ध्यानम् २.४) २१. ॐ विश्वेश्वर्यै नमः । (ध्यानम् २.४)

अर्गलास्तोत्रम्

२२. ॐ महालक्ष्म्यै नमः । (विनियोगः.१) २३. ॐ जगदम्बायै नमः । (विनियोगः.१) २४. ॐ चण्डिकायै नमः । (विनियोगः.२) २५. ॐ भूतापहारिण्यै नमः । (अर्गला.१) २६. ॐ सर्वगतायै नमः । (अर्गला.१) २७. ॐ कालरात्र्यै नमः । (अर्गला.१) २८. ॐ जयन्त्यै नमः । (अर्गला.२) २९. ॐ मङ्गलायै नमः । (अर्गला.२) ३०. ॐ काल्यै नमः । (अर्गला.२) ३१. ॐ भद्रकाल्यै नमः । (अर्गला.२) ३२. ॐ कपालिन्यै नमः । (अर्गला.२) ३३. ॐ दुर्गायै नमः । (अर्गला.२) ३४. ॐ शिवायै नमः । (अर्गला.२) ३५. ॐ क्षमायै नमः । (अर्गला.२) ३६. ॐ धात्र्यै नमः । (अर्गला.२) ३७. ॐ स्वाहायै नमः । (अर्गला.२) ३८. ॐ स्वधायै नमः । (अर्गला.२) ३९. ॐ मधुकैटभविध्वंसिन्यै नमः । (अर्गला.३) ४०. ॐ विधातृवरदायै नमः । (अर्गला.३) ४१. ॐ रूपजययशोदायिन्यै नमः । (अर्गला.३) ४२. ॐ द्विषघ्नायै नमः । (अर्गला.३) ४३. ॐ महिषासुरनिर्णाशिन्यै नमः । (अर्गला.४) ४४. ॐ भक्तानां सुखदायै नमः । (अर्गला.४) ४५. ॐ धूम्रनेत्रवधिन्यै नमः । (अर्गला.५) ४६. ॐ धर्मकामार्थदायिन्यै नमः । (अर्गला.५) ४७. ॐ रक्तबीजवधिन्यै नमः । (अर्गला.६) ४८. ॐ चण्डमुण्डविनाशिन्यै नमः । (अर्गला.६) ४९. ॐ निशुम्भशुम्भनिर्णाशिन्यै नमः । (अर्गला.७) ५०. ॐ त्रैलोक्यशुभदायै नमः । (अर्गला.७) ५१. ॐ वन्दिताङ्घ्रियुगायै नमः । (अर्गला.८) ५२. ॐ सर्वसौभाग्यदायिन्यै नमः । (अर्गला.८) ५३. ॐ अचिन्त्यरूपचरितायै नमः । (अर्गला.९) ५४. ॐ सर्वशत्रुविनाशिन्यै नमः । (अर्गला.९) ५५. ॐ अपर्णायै नमः । (अर्गला.१०) ५६. ॐ सर्वदा भक्त्या नतेभ्यो दुरितापहायै नमः । (अर्गला.१०) ५७. ॐ भक्तिपूर्वं स्तुवद्भ्यो व्याधिनाशिन्यै नमः । (अर्गला.११) ५८. ॐ सततं युद्धे जयन्त्यै नमः । (अर्गला.१२) ५९. ॐ पापनाशिन्यै नमः । (अर्गला.१२) ६०. ॐ सौभाग्यारोग्यपरंसुखदायिन्यै नमः । (अर्गला.१३) ६१. ॐ कल्याणविधात्र्यै नमः । (अर्गला.१४) ६२. ॐ विपुलां श्रीयं विधात्र्यै नमः । (अर्गला.१४) ६३. ॐ द्विषाणां नाशविधात्र्यै नमः । (अर्गला.१५) ६४. ॐ उच्चकैः बलविधात्र्यै नमः । (अर्गला.१५) ६५. ॐ सुरासुरशिरोरत्ननिघृष्टचरणयुतायै नमः । (अर्गला.१६) ६६. ॐ अम्बिकायै नमः । (अर्गला.१६) ६७. ॐ विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तं कुर्वत्यै नमः । (अर्गला.१७) ६८. ॐ प्रचण्डदोर्दण्डदैत्यदर्पनिषूदिन्यै नमः । (अर्गला.१८) ६९. ॐ प्रचण्डदैत्यदर्पघ्नायै नमः । (अर्गला.१९) ७०. ॐ चतुर्भुजायै नमः । (अर्गला.२०) ७१. ॐ चतुर्वक्त्रसंस्तुतायै नमः । (अर्गला.२०) ७२. ॐ परमेश्वर्यै नमः । (अर्गला.२०) ७३. ॐ कृष्णेन शश्वद्भक्त्या सदा संस्तुतायै नमः । (अर्गला.२१) ७४. ॐ हिमाचलसुतानाथेन संस्तुतायै नमः । (अर्गला.२२) ७५. ॐ इन्द्राणीपतिसद्भावपूजितायै नमः । (अर्गला.२३) ७६. ॐ भक्तजनोद्दामदत्तानन्दोदयायै नमः । (अर्गला.२४) ७७. ॐ मनोवृत्तानुसारिणिं मनोरमां भार्याप्रदायिन्यै नमः । (अर्गला.२५) ७८. ॐ दुर्गसंसारसागरतारिण्यै नमः । (अर्गला.२६) ७९. ॐ अचलोद्भवायै नमः । (अर्गला.२६)

कीलकस्तोत्रम्

८०. ॐ महासरस्वत्यै नमः । (विनियोगः.१) ८१. ॐ भक्तितः स्तोत्रवृन्देन स्तुवतां सकलोच्चाटनादिकर्मसिद्धिप्रदायिन्यै नमः' । (कीलकः.३) ८२. ॐ सर्वक्षेमप्रदायिन्यै नमः । (कीलकः.७) ८३. ॐ ललनाजनानां सौभाग्यादिदायिन्यै नमः । (कीलकः.१२) ८४. ॐ शनैः जप्यमाने सम्पत्तिप्रदायिन्यै नमः । (कीलकः.१३) ८५. ॐ उच्चकैः जप्यमाने ऐश्वर्यसौभाग्यारोग्यशत्रुहानिः मोक्षोऽपि प्रदायिन्यै नमः । (कीलकः.१४) ८६. ॐ सततं हृदयेन स्मरतां नराणां हृद्यकामप्रदायिन्यै नमः । (कीलकः.१५) ८७. ॐ सदाहृदिवासिन्यै नमः । (कीलकः.१५)

देवीकवचम्

८८. ॐ चामुण्डायै नमः । (विनियोग.१) ८९. ॐ शैलपुत्र्यै नमः । (देवीकवचम्.३) ९०. ॐ ब्रह्मचारिण्यै नमः । (देवीकवचम्.३) ९१. ॐ चन्द्रघण्डायै नमः । (देवीकवचम्.३) ९२. ॐ कूष्माण्डायै नमः । (देवीकवचम्.३) ९३. ॐ स्कन्दमात्रे नमः । (देवीकवचम्.४) ९४. ॐ कात्यायिन्यै नमः । (देवीकवचम्.४) ९५. ॐ महागौर्यै नमः । (देवीकवचम्.४) ९६. ॐ सिद्धिदायै नमः । (देवीकवचम्.५) ९७. ॐ नवदुर्गाभ्यो नमः । (देवीकवचम्.५) ९८. ॐ देवेश्यै नमः । (देवीकवचम्.८) ९९. ॐ प्रेतसंस्थायै नमः । (देवीकवचम्.९) १००. ॐ वाराह्यै नमः । (देवीकवचम्.९) १०१. ॐ महिषासनायै नमः । (देवीकवचम्.९) १०२. ॐ ऐन्द्र्यै नमः । (देवीकवचम्.९) १०३. ॐ गजसमारूढायै नमः । (देवीकवचम्.९) १०४. ॐ वैष्णव्यै नमः । (देवीकवचम्.९) १०५. ॐ गरुडासनायै नमः । (देवीकवचम्.९) १०६. ॐ नारसिंह्यै नमः । (देवीकवचम्.१०) १०७. ॐ महावीर्यायै नमः । (देवीकवचम्.१०) १०८. ॐ शिवदूत्यै नमः । (देवीकवचम्.१०) १०९. ॐ महाबलायै नमः । (देवीकवचम्.१०) ११०. ॐ माहेश्वर्यै नमः । (देवीकवचम्.१०) १११. ॐ वृषारुढायै नमः । (देवीकवचम्.१०) ११२. ॐ कौमार्यै नमः । (देवीकवचम्.१०) ११३. ॐ शिखिवाहनायै नमः । (देवीकवचम्.१०) ११४. ॐ लक्ष्म्यै नमः । (देवीकवचम्.११) ११५. ॐ पद्मासनायै नमः । (देवीकवचम्.११) ११६. ॐ पद्महस्तायै नमः । (देवीकवचम्.११) ११७. ॐ हरिप्रियायै नमः । (देवीकवचम्.११) ११८. ॐ श्वेतरूपधरायै नमः । (देवीकवचम्.११) ११९. ॐ ईश्वर्यै नमः । (देवीकवचम्.११) १२०. ॐ वृषवाहनायै नमः । (देवीकवचम्.११) १२१. ॐ ब्राह्म्यै नमः । (देवीकवचम्.१२) १२२. ॐ हंससमारूढायै नमः । (देवीकवचम्.१२) १२३. ॐ सर्वाभरणभूषिताभ्यो मातृभ्यो नमः । (देवीकवचम्.१२) १२४. ॐ सर्वयोगसमन्विताभ्यो मातृभ्यो नमः । (देवीकवचम्.१२) १२५. ॐ नानाभरणशोभाढ्याभ्यो मातृभ्यो नमः । (देवीकवचम्.१३) १२६. ॐ नानारत्नोपशोभिताभ्यो मातृभ्यो नमः । (देवीकवचम्.१३) १२७. ॐ श्रेष्ठैः मौक्तिकैः इन्द्रनीलैः पद्मरागैः सुशोभनैः दिव्यहारप्रलम्बिभिः च शोभिताभ्यो सर्वाभ्यो मातृभ्यो नमः । (देवीकवचम्.१३) १२८. ॐ क्रोधसमाकुलाभ्यो रथमारूढाभ्यो मातृभ्यो नमः । (देवीकवचम्.१४) १२९. ॐ शङ्खं चक्रं गदां शुलं हलं मुसलं खेटकं तोमरं परशुं पाशं इत्याद्यायुधानि धृतायै नमः । (देवीकवचम्.१५) १३०. ॐ कुन्तायुधं त्रिशूलं शार्ङ्गं इत्याद्युत्तमायुधधारिण्यै नमः । (देवीकवचम्.१६) १३१. ॐ देवानां हिताय भक्तानां अभयाय दैत्यानां देहनाशाय च नानायुधानि दधत्यै नमः । (देवीकवचम्.१६) १३२. ॐ महारौद्रायै नमः । (देवीकवचम्.१७) १३३. ॐ महाघोरपराक्रमायै नमः । (देवीकवचम्.१७) १३४. ॐ महोत्सहायै नमः । (देवीकवचम्.१८) १३५. ॐ महाभयविनाशिन्यै नमः । (देवीकवचम्.१८) १३६. ॐ दुष्प्रेक्ष्यायै नमः । (देवीकवचम्.१८) १३७. ॐ शत्रूणां भयवर्धिन्यै नमः । (देवीकवचम्.१८) १३८. ॐ अग्निदेवतायै नमः । (देवीकवचम्.१९) १३९. ॐ नैरृत्यै नमः । (देवीकवचम्.१९) १४०. ॐ खड्गधारिण्यै नमः । (देवीकवचम्.१९) १४१. ॐ वारुण्यै नमः । (देवीकवचम्.२०) १४२. ॐ मृगवाहिन्यै नमः । (देवीकवचम्.२०) १४३. ॐ कौबेर्यै नमः । (देवीकवचम्.२०) १४४. ॐ शूलधारिण्यै नमः । (देवीकवचम्.२०) १४५. ॐ ब्रह्माण्यै नमः । (देवीकवचम्.२१) १४६. ॐ शववाहनायै नमः । (देवीकवचम्.२१) १४७. ॐ जयायै नमः । (देवीकवचम्.२२) १४८. ॐ विजयायै नमः । (देवीकवचम्.२२) १४९. ॐ अजितायै नमः । (देवीकवचम्.२२) १५०. ॐ अपराजितायै नमः । (देवीकवचम्.२२) १५१. ॐ द्योतिन्यै नमः । (देवीकवचम्.२३) १५२. ॐ उमायै नमः । (देवीकवचम्.२३) १५३. ॐ मालाधर्यै नमः । (देवीकवचम्.२३) १५४. ॐ यशस्विन्यै नमः । (देवीकवचम्.२३) १५५. ॐ चित्रनेत्रायै नमः । (देवीकवचम्.२४) १५६. ॐ यमघण्टायै नमः । (देवीकवचम्.२४) १५७. ॐ शङ्खिन्यै नमः । (देवीकवचम्.२५) १५८. ॐ द्वारवासिन्यै नमः । (देवीकवचम्.२५) १५९. ॐ कालिकायै नमः । (देवीकवचम्.२५) १६०. ॐ शङ्कर्यै नमः । (देवीकवचम्.२५) १६१. ॐ सुगन्धायै नमः । (देवीकवचम्.२५) १६२. ॐ चर्चिकायै नमः । (देवीकवचम्.२५) १६३. ॐ अमृतायै बालायै नमः । (देवीकवचम्.२६) १६४. ॐ सरस्वत्यै नमः । (देवीकवचम्.२६) १६५. ॐ चित्रघण्टायै नमः । (देवीकवचम्.२७) १६६. ॐ महामायायै नमः । (देवीकवचम्.२७) १६७. ॐ कामाक्ष्यै नमः । (देवीकवचम्.२८) १६८. ॐ सर्वमङ्गलायै नमः । (देवीकवचम्.२८) १६९. ॐ धनुर्धर्यै नमः । (देवीकवचम्.२८) १७०. ॐ नीलग्रीवायै नमः । (देवीकवचम्.२९) १७१. ॐ नलकूबर्यै नमः । (देवीकवचम्.२९) १७२. ॐ खड्गिन्यै नमः । (देवीकवचम्.२९) १७३. ॐ वज्रधारिण्यै नमः । (देवीकवचम्.२९) १७४. ॐ दण्डिन्यै नमः । (देवीकवचम्.३०) १७५. ॐ शूलेश्वर्यै नमः । (देवीकवचम्.३०) १७६. ॐ नरेश्वर्यै नमः । (देवीकवचम्.३०) १७७. ॐ मनःशोकविनाशिन्यै नमः । (देवीकवचम्.३१) १७८. ॐ ललितादेव्यै नमः । (देवीकवचम्.३१) १७९. ॐ कामिन्यै नमः । (देवीकवचम्.३२) १८०. ॐ गुह्येश्वर्यै नमः । (देवीकवचम्.३२) १८१. ॐ गुह्यवासिन्यै नमः । (देवीकवचम्.३२) १८२. ॐ भूतनाथायै नमः । (देवीकवचम्.३२) १८३. ॐ भगवत्यै नमः । (देवीकवचम्.३३) १८४. ॐ मेघवाहनायै नमः । (देवीकवचम्.३३) १८५. ॐ माधवनायिकायै नमः । (देवीकवचम्.३३) १८६. ॐ कौशिक्यै नमः । (देवीकवचम्.३४) १८७. ॐ श्रीधर्यै नमः । (देवीकवचम्.३४) १८८. ॐ पातालवासिन्यै नमः । (देवीकवचम्.३४) १८९. ॐ दंष्ट्राकराल्यै नमः । (देवीकवचम्.३५) १९०. ॐ ऊर्ध्वकेशिन्यै नमः । (देवीकवचम्.३५) १९१. ॐ योगीश्वर्यै नमः । (देवीकवचम्.३५) १९२. ॐ पार्वत्यै नमः । (देवीकवचम्.३६) १९३. ॐ मुकुटेश्वर्यै नमः । (देवीकवचम्.३६) १९४. ॐ पद्मावत्यै नमः । (देवीकवचम्.३७) १९५. ॐ चूडामण्यै नमः । (देवीकवचम्.३७) १९६. ॐ ज्वालामुख्यै नमः । (देवीकवचम्.३७) १९७. ॐ अभेद्यायै नमः । (देवीकवचम्.३७) १९८. ॐ छत्रेश्वर्यै नमः । (देवीकवचम्.३८) १९९. ॐ धर्मधारिण्यै नमः । (देवीकवचम्.३८) २००. ॐ वज्रहस्तायै नमः । (देवीकवचम्.३९) २०१. ॐ कल्याणशोभनायै नमः । (देवीकवचम्.३९) २०२. ॐ योगिन्यै नमः । (देवीकवचम्.४०) २०३. ॐ नारायण्यै नमः । (देवीकवचम्.४०) २०४. ॐ इन्द्राण्यै नमः । (देवीकवचम्.४२) २०५. ॐ भैरव्यै नमः । (देवीकवचम्.४२) २०६. ॐ धनेश्वर्यै नमः । (देवीकवचम्.४३) २०७. ॐ सुपथायै नमः । (देवीकवचम्.४३) २०८. ॐ क्षेमङ्कर्यै नमः । (देवीकवचम्.४३)

प्रथमचरितम्

२०९. ॐ महाकाल्यै नमः । (१.विनियोगः) २१०. ॐ रक्तदन्तिकायै नमः । (१.विनियोगः) २११. ॐ खड्गचक्रगदेषुचापपरिघान् शूलं भुशुण्डीं शिरः शङ्खं करैः सन्दधत्यै नमः । (१.ध्यानम्) २१२. ॐ त्रिनयनायै नमः । (१.ध्यानम्) २१३. ॐ सर्वाङ्गभूषावृतायै नमः । (१.ध्यानम्) २१४. ॐ नीलाश्मद्युतिमास्यपाददशकायै नमः । (१.ध्यानम्) २१५. ॐ महाकालिकायै नमः । (१.ध्यानम्) २१६. ॐ हरौ स्वपिते कमलजेन मधुकैटभौ हन्तुं स्तुतायै नमः । (१.ध्यानम्) २१७. ॐ संसारस्थितिकारिण्यै नमः । (१.५४) २१८. ॐ जगत्पतेः योगनिद्रायै नमः । (१.५४) २१९. ॐ हरेः महामायायै नमः । (१.५५) २२०. ॐ जगन्मोहिन्यै नमः । (१.५६) २२१. ॐ प्रसन्नायै नमः । (१.५७) २२२. ॐ वरदायै नमः । (१.५७) २२३. ॐ मुक्तिदायिकायै नमः । (१.५७) २२४. ॐ मुक्तेः हेतुभूतायै नमः । (१.५७) २२५. ॐ सनातन्यै नमः । (१.५७) २२६. ॐ परमायै नमः । (१.५७) २२७. ॐ विद्यायै नमः । (१.५७) २२८. ॐ संसारबन्धहेतवे नमः । (१.५८) २२९. ॐ सर्वेश्वरेश्वर्यै नमः । (१.५८) २३०. ॐ जगन्मूर्त्यै नमः । (१.६४) २३१. ॐ सर्वमिदं ततायै नमः । (१.६४) २३२. ॐ नित्यायै नमः । (१.६४) २३३. ॐ देवानां कार्यसिद्ध्यर्त्थं आविर्भूतायै नमः । (१.६५) २३४. ॐ हरिनेत्रकृतालयायै नमः । (१.७०) २३५. ॐ जगद्धात्र्यै नमः । (१.७०) २३६. ॐ स्थितिसंहारकारिण्यै नमः । (१.७०) २३७. ॐ विष्णोः निद्रायै नमः । (१.७१) २३८. ॐ अतुलायै नमः । (१.७१) २३९. ॐ वषट्कारायै नमः । (१.७३) २४०. ॐ स्वरात्मिकायै नमः । (१.७३) २४१. ॐ सुधायै नमः । (१.७३) २४२. ॐ अक्षरे नित्ये स्थितायै नमः । (१.७४) २४३. ॐ त्रिधा मात्रात्मिकायै नमः । (१.७४) २४४. ॐ अर्द्धमात्रास्थितायै नमः । (१.७४) २४५. ॐ विशेषतः अनुच्चार्यायै नमः । (१.७४) २४६. ॐ सन्ध्यायै नमः । (१.७५) २४७. ॐ सावित्र्यै नमः । (१.७५) २४८. ॐ जनन्यै नमः । (१.७५) २४९. ॐ विश्वधारिण्यै नमः । (१.७५) २५०. ॐ जगत्सृष्टिकर्त्र्यै नमः । (१.७५) २५१. ॐ जगत्पालिन्यै नमः । (१.७६) २५२. ॐ जगत्संहारकारिण्यै नमः । (१.७६) २५३. ॐ विसृष्टौ सृष्टिरूपायै नमः । (१.७६) २५४. ॐ पालने स्थितिरूपायै नमः । (१.७६) २५५. ॐ अन्ते जगतः संहृतिरूपायै नमः । (१.७७) २५६. ॐ जगन्मय्यै नमः । (१.७७) २५७. ॐ महाविद्यायै नमः । (१.७७) २५८. ॐ महामेधायै नमः । (१.७७) २५९. ॐ महास्मृत्यै नमः । (१.७७) २६०. ॐ महामोहायै नमः । (१.७८) २६१. ॐ महादेव्यै नमः । (१.७८) २६२. ॐ सर्वस्य प्रकृतये नमः । (१.७८) २६३. ॐ गुणत्रयविभाविन्यै नमः । (१.७८) २६४. ॐ महारात्र्यै नमः । (१.७९) २६५. ॐ मोहरात्र्यै नमः । (१.७९) २६६. ॐ दारुणायै नमः । (१.७९) २६७. ॐ श्रियै नमः । (१.७९) २६८. ॐ ह्रियै नमः । (१.७९) २६९. ॐ बुद्ध्यै नमः । (१.७९) २७०. ॐ बोधलक्षणायै नमः । (१.७९) २७१. ॐ लज्जायै नमः । (१.८०) २७२. ॐ पुष्ट्यै नमः । (१.८०) २७३. ॐ तुष्ट्यै नमः । (१.८०) २७४. ॐ शान्त्यै नमः । (१.८०) २७५. ॐ क्षान्त्यै नमः । (१.८०) २७६. ॐ शूलिन्यै नमः । (१.८०) २७७. ॐ गदिन्यै नमः । (२.८०) २७८. ॐ चक्रिण्यै नमः । (१.८०) २७९. ॐ घोरायै नमः । (१.८०) २८०. ॐ चापिन्यै नमः । (१.८१) २८१. ॐ बाणभुशुण्डीपरिघायुधायै नमः । (१.८१) २८२. ॐ सौम्यायै नमः । (१.८१) २८३. ॐ सौम्यतरायै नमः । (१.८१) २८४. ॐ सौम्येभ्यस्त्वति सुन्दर्यै नमः । (१.८१) २८५. ॐ परापराणां परमायै नमः । (१.८२) २८६. ॐ अखिलात्मिकायै नमः । (१.८२) २८७. ॐ सर्वस्य शक्त्यै नमः । (१.८३) २८८. ॐ तामस्यै नमः । (१.८९)

मध्यमचरितम्

२८९. ॐ शाकम्भर्यै नमः । (२.विनियोगः) २९०. ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुष्कुण्डिकां दण्डं शक्तिं असिं जलजं घण्डां सुराभाजनं शूलं पाशसुदर्शनं च हस्तैः दधत्यै नमः । (२.ध्यानम्) २९१. ॐ प्रवालप्रभायै नमः । (२.ध्यानम्) २९२. ॐ सैरिभमर्दिन्यै नमः । (२.ध्यानम्) २९३. ॐ सरोजस्थितायै नमः । (२.ध्यानम्) २९४. ॐ सर्वदेवशरीरजायै नमः । (२.१३) २९५. ॐ अतुलतेजसे नमः । (२.१३) २९६. ॐ एकस्थायै नमः । (२.१३) २९७. ॐ त्विषा लोकत्रयव्याप्तायै नमः । (२.१३) २९८. ॐ शाम्भवतेजोजातमुखायै नमः । (२.१४) २९९. ॐ याम्यतेजोजातकेशायै नमः । (२.१४) ३००. ॐ विष्णुतेजसा जातबाहुयुतायै नमः । (२.१४) ३०१. ॐ सौम्यतेजोजातस्तनयुग्मायै नमः । (२.१५) ३०२. ॐ ऐन्द्रतेजोजातमध्यमायै नमः । (२.१५) ३०३. ॐ वारुणतेजसा जातजङ्घोरूयुतायै नमः । (२.१५) ३०४. ॐ भुवः तेजसा जातनितम्बयुतायै नमः । (२.१५) ३०५. ॐ ब्रह्मणस्तेजसा जातपादयुग्मायै नमः । (२.१६) ३०६. ॐ अर्कतेजसा जातपादाङ्गुल्ययुतायै नमः । (२.१६) ३०७. ॐ वसूनां तेजसा जातकराङ्गुल्ययुतायै नमः । (२.१६) ३०८. ॐ कौबेरतेजसा जातनासिकायुतायै नमः । (२.१६) ३०९. ॐ प्राजापत्यतेजसा सम्भूतदन्ताःयुतायै नमः । (२.१७) ३१०. ॐ पावकतेजसाजात नयनत्रितयायै नमः । (२.१७) ३११. ॐ सन्ध्ययोस्तेजसा जातभ्रूयुतायै नमः । (२.१८) ३१२. ॐ अनिलस्य तेजोजातश्रवणायै नमः । (२.१८) ३१३. ॐ समस्तदेवानां तेजोराशिसमुद्भवायै नमः । (२.१९) ३१४. ॐ शूलात् विनिष्कृतं शूलं पिनाकधृचा दत्तं स्वीकृतवत्यै नमः । (२.२०) ३१५. ॐ स्वचक्रात् समुद्पातितं चक्रं कृष्णेन दत्तं स्वीकृतवत्यै नमः । (२.२०) ३१६. ॐ वरुणेन दत्तं शङ्खं स्वीकृतवत्यै नमः । (२.२१) ३१७. ॐ हुताशनेन दत्तं शक्तिं स्वीकृतवत्यै नमः । (२.२१) ३१८. ॐ मारुतेन दत्तं बाणपूर्णेषुधी चापं स्वीकृतवत्यै नमः । (२.२१) ३१९. ॐ कुलिशात् समुद्पातितं वज्रं अमराधिपेन दत्तं स्वीकृतवत्यै नमः । (२.२२) ३२०. ॐ ऐरावतगजस्य घण्टां सहस्राक्षेण दत्तं स्वीकृतवत्यै नमः । (२.२२) ३२१. ॐ कालदण्डात् दण्डं यमेन दत्तं स्वीकृतवत्यै नमः । (२.२३) ३२२. ॐ प्रजापतिना दत्तां अक्षमालां स्वीकृतवत्यै नमः । (२.२३) ३२३. ॐ ब्रह्मणा दत्तं कमण्डलुं स्वीकृतवत्यै नमः । (२.२३) ३२४. ॐ दिवाकरेन समस्तरोमकूपेषु दत्ताः निजरश्मीन् स्वीकृतवत्यै नमः । (२.२४) ३२५. ॐ कालेन दत्तौ खड्गं निर्मलं चर्मं च स्वीकृतवत्यै नमः । (२.२४) ३२६. ॐ क्षिरोदेन दत्ताः अमलं हारं अजरे अम्बरे च स्वीकृतवत्यै नमः । (२.२५) ३२७. ॐ दिव्यं चूडामणिं कुण्डले कटकाणि अर्धचन्द्रं सर्वबाहुषु केयूरान् विमलौ नूपुरौ अनुत्तमं ग्रैवेयकं समस्तास्वङ्गुलीषु अङ्गुलियकरत्नानि अतिनिर्मलं परशुं अनेकरूपाण्यस्त्राणि अभेद्यं दंशनं च विश्वकर्मणा दत्ताः स्वीकृतवत्यै नमः । (२.२५-२७) ३२८. ॐ शिरस्युरसि अम्लानाम्लानपङ्कजां माले अतिशोभनं पङ्कजं च जलधिना दत्ताः स्वीकृतवत्यै नमः । (२.२८-२९) ३२९. ॐ हिमवता दत्ताः वाहनं सिंहं रत्नानि विविधानि च स्वीकृतवत्यै नमः । (२.२९) ३३०. ॐ धनाधिपेन दत्तं सुरयाशून्यं पानपात्रं स्वीकृतवत्यै नमः । (२.३०) ३३१. ॐ सर्वनागेशेन शेषेण महामणिना विभूषितायै नमः । (२.३०) ३३२. ॐ पृथ्व्या दत्तं नागहारं धृतवत्यै नमः । (२.३१) ३३३. ॐ सुरैर्भूषणैरायुधैः सम्मानितायै नमः । (२.३१, ३२) ३३४. ॐ सिंहवाहिन्यै नमः । (२.३४) ३३५. ॐ पादाक्रान्त्या नतभुवायै नमः । (२.३८) ३३६. ॐ किरीटोल्लिखिताम्बरायै नमः । (२.३८) ३३७. ॐ धनुर्ज्यानिस्वनेन क्षोभिताशेषपाताळायै नमः । (२.३८) ३३८. ॐ भुजसहस्रेण दिशस्समन्ताद् व्याप्यसंस्थितायै नमः । (२.३९) ३३९. ॐ अनायास्ताननायै सुरर्षिभिः स्तूयमानायै नमः । (२.५०) ३४०. ॐ अनेकासुरसैन्यान् युद्धे हत्वा रथनागाश्वैः सह पातितवत्यै नमः । (२.६५) ३४१. ॐ देवैः पुष्पवृष्ट्या तोषितायै नमः । (२.६९) ३४२. ॐ उद्यद्भानुसहस्रकान्तिरूपायै नमः । (३.ध्यानम्) ३४३. ॐ अरुणक्षौमधारिण्यै नमः । (३.ध्यानम्) ३४४. ॐ शिरोमालिकाधरायै नमः । (३.ध्यानम्) ३४५. ॐ रक्तालिप्तपयोधरायै नमः । (३.ध्यानम्) ३४६. ॐ जपवटीं विद्यां अभीतीं वरं हस्ताब्जैर्दधत्यै नमः । (३.ध्यानम्) ३४७. ॐ विलसद्वक्त्रारविन्दश्रिये नमः । (३.ध्यानम्) ३४८. ॐ बद्धहिमांशुरत्नमुकुटायै नमः । (३.ध्यानम्) ३४९. ॐ अरविन्दस्थितायै नमः । (३.ध्यानम्) ३५०. ॐ जगन्मात्रे नमः । (३.३४) ३५१. ॐ अरुणलोचनायै नमः । (३.३४) ३५२. ॐ महिषासुरशिरच्छेत्र्यै नमः । (३.४२) ३५३. ॐ सुरैर्सह दिव्यैर्महर्षिभिः स्तुतायै नमः । (३.४३) ३५४. ॐ कालाभ्राभायै नमः । (४.ध्यानम्) ३५५. ॐ कटाक्षैररिकुलभयदायै नमः । (४.ध्यानम्) ३५६. ॐ मौलिबद्धेन्दुरेखायै नमः । (४.ध्यानम्) ३५७. ॐ शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्त्यै नमः । (४.ध्यानम्) ३५८. ॐ सिंहस्कन्धाधिरूढायै नमः । (४.ध्यानम्) ३५९. ॐ त्रिभुवनमखिलं तेजसा पूरयन्त्यै नमः । (४.ध्यानम्) ३६०. ॐ सिद्धिकामैः सेवितायै नमः । (४.ध्यानम्) ३६१. ॐ त्रिदशपरिवृतायै नमः । (४.ध्यानम्) ३६२. ॐ जयाख्यायै नमः । (४.ध्यानम्) ३६३. ॐ शक्रादिभिः सुरगणैः स्तुतायै नमः । (४.२) ३६४. ॐ अखिलदेवमहर्षिपूज्यायै नमः । (४.३) ३६५. ॐ अतुलप्रभावायै नमः । (४.४) ३६६. ॐ सुकृतिनां भवनेषु श्रिये नमः । (४.५) ३६७. ॐ पापात्मनां भवनेष्वलक्ष्म्यै नमः । (४.५) ३६८. ॐ कृतधियां हृदयेषु बुद्ध्यै नमः । (४.५) ३६९. ॐ सतां हृदि श्रद्धायै नमः । (४.५) ३७०. ॐ कुलजनप्रभवस्य लज्जायै नमः । (४.५) ३७१. ॐ अचिन्त्यरूपायै नमः । (४.६) ३७२. ॐ अद्भुतचरितायै नमः । (४.६) ३७३. ॐ समस्तजगतां हेतवे नमः । (४.७) ३७४. ॐ आद्यायै नमः । (४.७) ३७५. ॐ प्रकृत्यै नमः । (४.७) ३७६. ॐ हरिहरादिभिरप्यज्ञातायै नमः । (४.७) ३७७. ॐ अपारायै नमः । (४.७) ३७८. ॐ अव्याकृतायै नमः । (४.७) ३७९. ॐ सर्वाश्रयायै नमः । (४.७) ३८०. ॐ मुक्तिहेतवे नमः । (४.९) ३८१. ॐ अविचिन्त्यमहाव्रतायै नमः । (४.९) ३८२. ॐ शब्दात्मिकायै नमः । (४.१०) ३८३. ॐ सुविमलायै नमः । (४.१०) ३८४. ॐ ऋग् यजुषां साम्नां च निधानायै नमः । (४.१०) ३८५. ॐ त्रय्यै नमः । (४.१०) ३८६. ॐ भवभावनायै नमः । (४.१०) ३८७. ॐ सर्वजगतां वार्तायै नमः । (४.१०) ३८८. ॐ परमार्तिहन्त्र्यै नमः । (४.१०) ३८९. ॐ मेधायै नमः । (४.११) ३९०. ॐ विदिताखिलशास्त्रसारायै नमः । (४.११) ३९१. ॐ दुर्गभवसागरनौकायै नमः । (४.११) ३९२. ॐ असङ्गायै नमः । (४.११) ३९३. ॐ कैटभारिहृदयैकवासायै नमः । (४.११) ३९४. ॐ श्रिये नमः । (४.११) ३९५. ॐ शशिमौलिकृतप्रतिष्ठायै नमः । (४.११) ३९६. ॐ परिपूर्णचन्द्रबिम्बानुकारिकनकोत्तमकान्तिकान्तायै नमः । (४.१२) ३९७. ॐ अमलायै नमः । (४.१२) ३९८. ॐ उद्यच्छशाङ्कसदृशच्छव्यै नमः । (४.१३) ३९९. ॐ लोकत्रयेऽपि फलदायै नमः । (४.१६) ४००. ॐ जन्तोः अशेषभीतिहारिण्यै नमः । (४.१७) ४०१. ॐ अतीवशुभदायिन्यै नमः । (४.१७) ४०२. ॐ दारिद्र्यदुःखभयहारिण्यै नमः । (४.१७) ४०३. ॐ सर्वोपकारकरणायै नमः । (४.१७) ४०४. ॐ सदार्द्रचित्तायै नमः । (४.१७) ४०५. ॐ अंशुमदिन्दुखण्डयोग्याननायै नमः । (४.२०) ४०६. ॐ दुर्वृत्तवृत्तशमनशीलायै नमः । (४.२१) ४०७. ॐ अतुल्यायै नमः । (४.२१) ४०८. ॐ अन्यैः अविचिन्त्यरूपायै नमः । (४.२१) ४०९. ॐ वैरिष्वपि प्रकटितदयावत्यै नमः । (४.२१) ४१०. ॐ अनुपमपराक्रमायै नमः । (४.२२) ४११. ॐ शत्रुभयकार्यतिहारिरूपायै नमः । (४.२२) ४१२. ॐ भुवनत्रयेऽपि वरदायै नमः । (४.२२) ४१३. ॐ रिपुनाशनेन अखिलत्रैलोक्यत्रात्रे नमः । (४.२३) ४१४. ॐ सुरैर्नन्दनोद्भवैर्दिव्यकुसुमैरर्चितायै नमः । (४.२९) ४१५. ॐ जगतां धात्र्यै नमः । (४.२९) ४१६. ॐ समस्तैस्त्रिदशैर्भक्त्या गन्धानुलेपनैः तथा दिव्यधूपैस्सुधूपितायै नमः । (४.२९,३०) ४१७. ॐ प्रसादसुमुख्यै नमः । (४.३०) ४१८. ॐ अमलाननायै नमः । (४.३६) ४१९. ॐ जगत्त्रयहितैषिण्यै नमः । (४.४०) ४२०. ॐ दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः वधाय गौरीदेहात् समुद्भूतायै नमः । (४.४१) ४२१. ॐ लोकानां रक्षिकायै नमः । (४.४२) ४२२. ॐ देवानामुपकारिण्यै नमः । (४.४२)

उत्तमचरितम्

४२३. ॐ भीमायै नमः । (५.विनियोगः) ४२४. ॐ भ्रामर्यै नमः । (५.विनियोगः) ४२५. ॐ घण्डाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं हस्ताब्जैर्दधत्यै नमः । (५.ध्यानम्) ४२६. ॐ घनान्तविलसच्छीतांशुतुल्यप्रभायै नमः । (५.ध्यानम्) ४२७. ॐ गौरीदेहसमुद्भवायै नमः । (५.ध्यानम्) ४२८. ॐ त्रिजगतामाधारभूतायै नमः । (५.ध्यानम्) ४२९. ॐ महापूर्वायै नमः । (५.ध्यानम्) ४३०. ॐ शुम्भादिदैत्यार्दिन्यै नमः । (५.ध्यानम्) ४३१. ॐ विष्णुमायायै नमः । (५.७) ४३२. ॐ भद्रायै नमः । (५.९) ४३३. ॐ रौद्रायै नमः । (५.१०) ४३४. ॐ गौर्यै नमः । (५.१०) ४३५. ॐ ज्योत्स्नायै नमः । (५.१०) ४३६. ॐ इन्दुरूपिण्यै नमः । (५.१०) ४३७. ॐ सुखायै नमः । (५.१०) ४३८. ॐ कल्याण्यै नमः । (५.११) ४३९. ॐ प्रणतार्तिघ्न्यै नमः । (५.११) ४४०. ॐ सिद्ध्यै नमः । (५.११) ४४१. ॐ कूर्म्यै नमः । (५.११) ४४२. ॐ नैरृत्यै नमः । (५.११) ४४३. ॐ भूभृतां लक्ष्म्यै नमः । (५.११) ४४४. ॐ शर्वाण्यै नमः । (५.११) ४४५. ॐ दुर्गपारायै नमः । (५.१२) ४४६. ॐ सारायै नमः । (५.१२) ४४७. ॐ सर्वकारिण्यै नमः । (५.१२) ४४८. ॐ ख्यात्यै नमः । (५.१२) ४४९. ॐ कृष्णायै नमः । (५.१२) ४५०. ॐ धूम्रायै नमः । (५.१२) ४५१. ॐ अतिसौम्यायै नमः । (५.१३) ४५२. ॐ अतिरौद्रायै नमः । (५.१३) ४५३. ॐ जगत्प्रतिष्ठायै नमः । (५.१३) ४५४. ॐ कृत्यै नमः । (५.१३) ४५५. ॐ सर्वभूतेषु विष्णुमायेति शब्दितायै नमः । (५.१४) ४५६. ॐ सर्वभूतेषु चेतनेत्यभिधेयायै नमः । (५.१७) ४५७. ॐ सर्वभूतेषु बुद्धिरूपेण संस्थितायै नमः । (५.२०) ४५८. ॐ सर्वभूतेषु निद्रारूपेण संस्थितायै नमः । (५.२३) ४५९. ॐ सर्वभूतेषु क्षुधारूपेण संस्थितायै नमः । (५.२६) ४६०. ॐ सर्वभूतेषु छायारूपेण संस्थितायै नमः । (५.२९) ४६१. ॐ सर्वभूतेषु शक्तिरूपेण संस्थितायै नमः । (५.३२) ४६२. ॐ सर्वभूतेषु तृष्णारूपेण संस्थितायै नमः । (५.३५) ४६३. ॐ सर्वभूतेषु क्षान्तिरूपेण संस्थितायै नमः । (५.३८) ४६४. ॐ सर्वभूतेषु जातिरूपेण संस्थितायै नमः । (५.४१) ४६५. ॐ सर्वभूतेषु लज्जारूपेण संस्थितायै नमः । (५.४४) ४६६. ॐ सर्वभूतेषु शान्तिरूपेण संस्थितायै नमः । (५.४७) ४६७. ॐ सर्वभूतेषु श्रद्धारूपेण संस्थितायै नमः । (५.५०) ४६८. ॐ सर्वभूतेषु कान्तिरूपेण संस्थितायै नमः । (५.५३) ४६९. ॐ सर्वभूतेषु लक्ष्मीरूपेण संस्थितायै नमः । (५.५६) ४७०. ॐ सर्वभूतेषु वृत्तिरूपेण संस्थितायै नमः । (५.५९) ४७१. ॐ सर्वभूतेषु स्मृतिरूपेण संस्थितायै नमः । (५.६२) ४७२. ॐ सर्वभूतेषु दयारूपेण संस्थितायै नमः । (५.६५) ४७३. ॐ सर्वभूतेषु तुष्टिरूपेण संस्थितायै नमः । (५.६८) ४७४. ॐ सर्वभूतेषु मातृरूपेण संस्थितायै नमः । (५.७१) ४७५. ॐ सर्वभूतेषु भ्रान्तिरूपेण संस्थितायै नमः । (५.७४) ४७६. ॐ भूतानां इन्द्रियाणां च अधिष्टात्र्यै नमः । (५.७७) ४७७. ॐ अखिलेषु भूतेषु व्याप्यायै नमः । (५.७८) ४७८. ॐ चितिरुपेण कृत्स्नमेतद्जगत् व्याप्य स्थितायै नमः । (५.७९) ४७९. ॐ सुरैः पूर्वमभीष्टसंश्रयात् स्तुतायै नमः । (५.८१) ४८०. ॐ सुरेन्द्रेण दिनेषु सेवितायै नमः । (५.८१) ४८१. ॐ शुभहेतवे नमः । (५.८१) ४८२. ॐ सर्वापधन्त्र्यै नमः । (५.८२) ४८३. ॐ जाह्नव्यै नमः । (५.८४) ४८४. ॐ पार्वत्याः शरीरकोशात् समुद्भूतायै नमः । (५.८७) ४८५. ॐ कौशिकीति समस्तेषु लोकेषु गीयमानायै नमः । (५.८८) ४८६. ॐ कालिकेति समाख्यातायै नमः । (५.८८) ४८७. ॐ सुमनोहररूपायै नमः । (५.८९) ४८८. ॐ अतिचार्वङ्ग्यै नमः । (५.९२) ४८९. ॐ त्विषा दिशः द्योतयन्त्यै नमः । (५.९२) ४९०. ॐ स्त्रीरत्नायै नमः । (५.९२) ४९१. ॐ रत्नभूतायै नमः । (५.११३) ४९२. ॐ चञ्चलापाङ्ग्यै नमः । (५.११३) ४९३. ॐ नागाधीश्वरविष्टरायै नमः । (६.ध्यानम्) ४९४. ॐ फणिफणोत्तंसोरुरत्नावलीभास्वद्देहलतायै नमः । (६.ध्यानम्) ४९५. ॐ दिवाकरनिभायै नमः । (६.ध्यानम्) ४९६. ॐ नेत्रत्रयोद्भासितायै नमः । (६.ध्यानम्) ४९७. ॐ मालाकुम्भकपालनीरजकरायै नमः । (६.ध्यानम्) ४९८. ॐ चन्द्रार्द्धचूडायै नमः । (६.ध्यानम्) ४९९. ॐ सर्वज्ञेश्वरभैरवाङ्गनिलयायै नमः । (६.ध्यानम्) ५००. ॐ तुहिनाचलसंस्थितायै नमः । (६.८) ५०१. ॐ हुङ्कारेण धूम्रलोचनं भस्मीकृतवत्यै नमः । (६.१३) ५०२. ॐ रत्नपीठे शुककळपठितं श‍ृण्वत्यै नमः । (७.ध्यानम्) ५०३. ॐ श्यामळाङ्ग्यै नमः । (७.ध्यानम्) ५०४. ॐ एकाङ्घ्रिं सरोजे न्यस्तायै नमः । (७.ध्यानम्) ५०५. ॐ शशिशकलधरायै नमः । (७.ध्यानम्) ५०६. ॐ वल्लकीं वादयन्त्यै नमः । (७.ध्यानम्) ५०७. ॐ नियमितविलसच्चोळिकायै नमः । (७.ध्यानम्) ५०८. ॐ रत्नवस्त्रायै नमः । (७.ध्यानम्) ५०९. ॐ कल्हाराबद्धमालाधारिण्यै नमः । (७.ध्यानम्) ५१०. ॐ शङ्खपात्रे मधुरमदायै नमः । (७.ध्यानम्) ५११. ॐ चित्रकोद्भासिफालायै नमः । (७.ध्यानम्) ५१२. ॐ मातङ्ग्यै नमः । (७.ध्यानम्) ५१३. ॐ महति काञ्चने शैलेन्द्रश‍ृङ्गे सिंहस्योपरि व्यवस्थितायै नमः । (७.३) ५१४. ॐ ईषद्धासायै नमः । (७.३) ५१५. ॐ असिपाशिन्यै नमः । (७.६) ५१६. ॐ करालवदनायै नमः । (७.६) ५१७. ॐ विचित्रखट्वाङ्गधरायै नमः । (७.७) ५१८. ॐ नरमालाविभूषणायै नमः । (७.७) ५१९. ॐ द्वीपिच्र्मपरीधानायै नमः । (७.७) ५२०. ॐ शुष्कमांसायै नमः । (७.७) ५२१. ॐ अतिभैरवायै नमः । (७.७) ५२२. ॐ अतिविस्तारवदनायै नमः । (७.८) ५२३. ॐ जिह्वाललनभीषणायै नमः । (७.८) ५२४. ॐ निमग्नारक्तनयनायै नमः । (७.८) ५२५. ॐ नादापुरितदिङ्मुखायै नमः । (७.८) ५२६. ॐ अतिभीषणायै नमः । (७.१६) ५२७. ॐ भीमाक्ष्यै नमः । (७.१७) ५२८. ॐ भैरवनादिन्यै नमः । (७.१९) ५२९. ॐ दुर्दर्शदशनोज्ज्वलायै नमः । (७.१९) ५३०. ॐ चामुण्डेति लोके ख्यातायै नमः । (७.२७) ५३१. ॐ चण्डमुण्डविनाशिन्यै देव्यै नमः । (७.२७) ५३२. ॐ अरुणायै नमः । (८.ध्यानम्) ५३३. ॐ करुणातरङ्गिताक्ष्यै नमः । (८.ध्यानम्) ५३४. ॐ धृतपाशाङ्कुशबाणचापहस्तायै नमः । (८.ध्यानम्) ५३५. ॐ अणिमादिभिः मयूखैरावृतायै नमः । (८.ध्यानम्) ५३६. ॐ भवान्यै नमः । (८.ध्यानम्) ५३७. ॐ हंसयुक्तविमानस्थायै नमः । (८.१५) ५३८. ॐ अक्षसूत्रकमण्डलूहस्तायै ब्रह्माण्यै नमः । (८.१५) ५३९. ॐ ब्रह्मणः शक्त्यै नमः । (८.१५) ५४०. ॐ त्रिशूलवरधारिण्यै नमः । (८.१६) ५४१. ॐ महाहिवलयायै नमः । (८.१६) ५४२. ॐ चन्द्ररेखाविभूषणायै नमः । (८.१६) ५४३. ॐ शक्तिहस्तायै नमः । (८.१७) ५४४. ॐ मयूरवरवाहनायै नमः । (८.१७) ५४५. ॐ गुहरूपिण्यै नमः । (८.१७) ५४६. ॐ गरुडोपरिसंस्थितायै नमः । (८.१८) ५४७. ॐ शङ्खचक्रगदाशार्ङ्गखड्गहस्तायै नमः । (८.१८) ५४८. ॐ वैष्णव्यै शक्त्यै नमः । (८.१८) ५४९. ॐ यज्ञवाराहरूपायै नमः । (८.१९) ५५०. ॐ हरेः शक्त्यै नमः । (८.१९) ५५१. ॐ सटाक्षेपाक्षिप्तनक्षत्रसंहत्यै नमः । (८.२०) ५५२. ॐ नृसिंहस्य सदृशं वपुः बिभ्रत्यै नमः । (८.२०) ५५३. ॐ गजराजोपरिस्थितायै नमः । (८.२१) ५५४. ॐ सहस्रनयनायै नमः । (८.२१) ५५५. ॐ ईशानो देवशक्तिभिः परिवृतायै नमः । (८.२२) ५५६. ॐ उग्रायै नमः । (८.२३) ५५७. ॐ शिवाशतनिनादिन्यै शिवदूत्यै नमः । (८.२३) ५५८. ॐ नादापूर्णदिगम्बरायै नारसिंह्यै नमः । (८.३७) ५५९. ॐ रक्तबीजासुरहन्त्र्यै नमः । (८.६२) ५६०. ॐ बन्धूककाञ्चननिभायै नमः । (९.ध्यानम्) ५६१. ॐ निजबाहुदण्डैः रुचिराक्षमालां पाशाङ्कुशौ वरदां च बिभ्रत्यै नमः । (९.ध्यानम्) ५६२. ॐ अर्धाम्बिकेशायै नमः । (९.ध्यानम्) ५६३. ॐ दुर्गार्तिनाशिन्यै नमः । (९.३१) ५६४. ॐ निशुम्भशिरच्छेत्र्यै नमः । (९.३६) ५६५. ॐ उत्तप्तहेमरुचिरायै नमः । (१०.ध्यानम्) ५६६. ॐ रविचन्द्रवह्निनेत्रायै नमः । (१०.ध्यानम्) ५६७. ॐ धनुश्शरयुताङ्कुशपाशशूलं रम्यैर्भुजैः दधत्यै नमः । (१०.ध्यानम्) ५६८. ॐ शिवशक्तिरुपायै नमः । (१०.ध्यानम्) ५६९. ॐ धृतेन्दुलेखायै नमः । (१०.ध्यानम्) ५७०. ॐ कामेश्वर्यै नमः । (१०.ध्यानम्) ५७१. ॐ यस्याः द्वितिया न विद्यते तस्यै एकायै देव्यै नमः । (१०.५) ५७२. ॐ विभूत्या बहुभिरिह भासयन्त्यै नमः । (१०.८) ५७३. ॐ शुम्भासुरहन्त्र्यै नमः । (१०.२७) ५७४. ॐ हर्षनिर्भरमानसैः देवगणैः स्तुतायै नमः । (१०.३०) ५७५. ॐ बालरविद्युत्यै नमः । (११.ध्यानम्) ५७६. ॐ इन्दुकिरीटायै नमः । (११.ध्यानम्) ५७७. ॐ तुङ्गकुचायै नमः । (११.ध्यानम्) ५७८. ॐ नयनत्रययुक्तायै नमः । (११.ध्यानम्) ५७९. ॐ स्मेरमुख्यै नमः । (११.ध्यानम्) ५८०. ॐ वरदाङ्कुशपाशाभीतिकरायै नमः । (११.ध्यानम्) ५८१. ॐ भुवनेश्वर्यै नमः । (११.ध्यानम्) ५८२. ॐ इन्द्राग्न्यादि देवैः स्तुतायै नमः । (११.२) ५८३. ॐ प्रपन्नार्तिहरायै नमः । (११.३) ५८४. ॐ जगतोऽखिलस्य मात्रे नमः । (११.३) ५८५. ॐ विश्वेशर्यै नमः । (११.३) ५८६. ॐ चराचरस्य ईश्वर्यै नमः । (११.३) ५८७. ॐ जगतः एकाधारभूतायै नमः । (११.४) ५८८. ॐ अलङ्घ्यवीर्यायै नमः । (११.४) ५८९. ॐ अनन्तवीर्यायै नमः । (११.५) ५९०. ॐ वैष्णवीशक्त्यै नमः । (११.५) ५९१. ॐ विश्वस्य बीजायै नमः । (११.५) ५९२. ॐ मुक्तिहेतवे नमः । (११.५) ५९३. ॐ प्रसन्नायै नमः । (११.५) ५९४. ॐ जगत्सु सकलस्त्रीरूपायै नमः । (११.६) ५९५. ॐ समस्तविद्यारूपायै नमः । (११.६) ५९६. ॐ अम्बायै नमः । (११.६) ५९७. ॐ सर्वभूतायै नमः । (११.७) ५९८. ॐ भुक्तिमुक्तिप्रदायिन्यै नमः । (११.७) ५९९. ॐ बुद्धिरूपेण सर्वस्य जनस्य हृदि संस्थितायै नमः । (११.८) ६००. ॐ स्वर्गापवर्गदायै नमः । (११.८) ६०१. ॐ कलाकाष्ठादिरुपेण परिणामप्रदायिन्यै नमः । (११.९) ६०२. ॐ विश्वस्योपरतौ शक्त्यै नमः । (११.९) ६०३. ॐ सर्वमङ्गलमङ्गल्यायै नमः । (११.१०) ६०४. ॐ सर्वार्थसाधिकायै नमः । (११.१०) ६०५. ॐ शरण्यायै नमः । (११.१०) ६०६. ॐ त्र्यम्बकायै नमः । (११.१०) ६०७. ॐ सृष्टिस्थितिविनाशानां शक्तिभूतायै नमः । (११.११) ६०८. ॐ सनातन्यै नमः । (११.११) ६०९. ॐ गुणाश्रयायै नमः । (११.११) ६१०. ॐ गुणमय्यै नमः । (११.११) ६११. ॐ शरणागतदीनार्तपरित्राणपरायणायै नमः । (११.१२) ६१२. ॐ सर्वस्यार्तिहरायै नमः । (११.१२) ६१३. ॐ हंसयुक्तविमानस्थायै नमः । (११.१३) ६१४. ॐ कौशाम्भक्षरिकायै नमः । (११.१३) ६१५. ॐ ब्रह्माणीरूपधारिण्यै नमः । (११.१३) ६१६. ॐ त्रिशूलचन्द्राहिधरायै नमः । (११.१४) ६१७. ॐ महावृषभवाहिन्यै नमः । (११.१४) ६१८. ॐ माहेश्वरीस्वरूपिण्यै नमः । (११.१४) ६१९. ॐ मयुरकुक्कुटवृतायै नमः । (११.१५) ६२०. ॐ महाशक्तिधरायै नमः । (११.१५) ६२१. ॐ अनघायै नमः । (११.१५) ६२२. ॐ कौमारीरूपसंस्थानायै नमः । (११.१५) ६२३. ॐ शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधायै नमः । (११.१६) ६२४. ॐ वैष्णवीरूपायै नमः । (११.१६) ६२५. ॐ गृहीतोग्रमहाचक्रायै नमः । (११.१७) ६२६. ॐ दंष्ट्रोद्धृतवसुन्धरायै नमः । (११.१७) ६२७. ॐ वराहरूपिण्यै नमः । (११.१७) ६२८. ॐ दैत्यान् हन्तुं कृतोद्यमायै नमः । (११.१८) ६२९. ॐ त्रैलोक्यत्राणमहितायै नमः । (११.१८) ६३०. ॐ नृसिंहरूपायै नमः । (११.१८) ६३१. ॐ किरीटिन्यै नमः । (११.१९) ६३२. ॐ महावज्रहस्तायै नमः । (११.१९) ६३३. ॐ सहस्रनयनोज्ज्वलायै नमः । (११.१९) ६३४. ॐ वृत्रप्राणहरायै नमः । (११.१९) ६३५. ॐ हतदैत्यमहाबलायै नमः । (११.२०) ६३६. ॐ शिवदूतीस्वरूपायै नमः । (११.२०) ६३७. ॐ घोररूपायै नमः । (११.२०) ६३८. ॐ महारावायै नमः । (११.२०) ६३९. ॐ दंष्ट्राकरालवदनायै नमः । (११.२१) ६४०. ॐ शिरोमालाविभूषणायै नमः । (११.२१) ६४१. ॐ मुण्डमथनायै नमः । (११.२१) ६४२. ॐ श्रद्धायै नमः । (११.२२) ६४३. ॐ ध्रुवायै नमः । (११.२२) ६४४. ॐ महारात्र्यै नमः । (११.२२) ६४५. ॐ वरायै नमः । (११.२३) ६४६. ॐ बाभ्रव्यै नमः । (११.२३) ६४७. ॐ भूतिदायिन्यै नमः । (११.२३) ६४८. ॐ ईश्यै नमः । (११.२३) ६४९. ॐ नियतायै नमः । (११.२३) ६५०. ॐ सर्वस्वरूपायै नमः । (११.२४) ६५१. ॐ सर्वेश्यै नमः । (११.२४) ६५२. ॐ सर्वशक्तिसमन्वितायै नमः । (११.२४) ६५३. ॐ भयेभ्यस्त्रायिकायै नमः । (११.२४) ६५४. ॐ सौम्यवदनायै नमः । (११.२५) ६५५. ॐ लोचनत्रयभूषितायै नमः । (११.२५) ६५६. ॐ सर्वभूतेभ्यो रक्षिकायै नमः । (११.२५) ६५७. ॐ अशेषासुरसूदनात्युग्रज्वालाकराळत्रिशूलहस्तायै नमः । (११.२६) ६५८. ॐ असुरासृग्वसापङ्कचर्चितोज्ज्वलखड्गकरायै नमः । (११.२८) ६५९. ॐ अशेषरोगनाशिन्यै नमः । (११.२९) ६६०. ॐ सकलकामाभीष्टदायिन्यै नमः । (११.२९) ६६१. ॐ विश्वात्मिकायै नमः । (११.३३) ६६२. ॐ विश्वेशवन्द्यायै नमः । (११.३३) ६६३. ॐ विश्वाश्रयायै नमः । (११.३३) ६६४. ॐ विश्वार्त्तिहारिण्यै नमः । (११.३५) ६६५. ॐ त्रैलोक्यवासिनामीड्यायै नमः । (११.३५) ६६६. ॐ लोकानां वरदायै नमः । (११.३५) ६६७. ॐ सर्वबाधाप्रशमनकारिण्यै नमः । (११.३९) ६६८. ॐ त्रैलोक्यस्याखिलेश्वर्यै नमः । (११.३९) ६६९. ॐ यशोदागर्भवासिन्यै नमः । (११.४२) ६७०. ॐ विन्ध्याचलनिवासिन्यै नमः । (११.४२) ६७१. ॐ शताक्ष्यै नमः । (११.४७) ६७२. ॐ दुर्गमाख्यमहासुरहन्त्र्यै नमः । (११.४९) ६७३. ॐ भीमादेव्यै नमः । (११.५२) ६७४. ॐ अरुणाख्यबाधानाशकायै नमः । (११.५४) ६७५. ॐ विद्युद्दामसमप्रभायै नमः । (१२.ध्यानम्) ६७६. ॐ मृगपतिस्कन्धस्थितायै नमः । (१२.ध्यानम्) ६७७. ॐ करवाळखेटविलसत् हस्ताभिः कन्याभिरासेवितायै नमः । (१२.ध्यानम्) ६७८. ॐ भीषणायै नमः । (१२.ध्यानम्) ६७९. ॐ चक्रगदासिखेटविशिखान् चापं गुणं तर्जनीं हस्तैः बिभ्रत्यै नमः । (१२.ध्यानम्) ६८०. ॐ अनलात्मिकायै नमः । (१२.ध्यानम्) ६८१. ॐ शशिधरायै नमः । (१२.ध्यानम्) ६८२. ॐ सकलबाधानाशकारिण्यै नमः । (१२.२) ६८३. ॐ पापहारिण्यै नमः । (१२.२२) ६८४. ॐ आरोग्यप्रदायिन्यै नमः । (१२.२२) ६८५. ॐ चाण्डविक्रमायै नमः । (१२.३२) ६८६. ॐ विज्ञानदायिन्यै नमः । (१२.३७) ६८७. ॐ सकलब्रह्माण्डव्याप्तायै नमः । (१२.३७) ६८८. ॐ महामारीस्वरूपायै नमः । (१२.३८) ६८९. ॐ अजायै नमः । (१२.३८) ६९०. ॐ वृद्धिप्रदायै नमः । (१२.३९) ६९१. ॐ बालार्कमण्डलाभासायै नमः । (१३.ध्यानम्) ६९२. ॐ चतुर्बाहव्यै नमः । (१३.ध्यानम्) ६९३. ॐ त्रिलोचनायै नमः । (१३.ध्यानम्) ६९४. ॐ पाशाङ्कुशवराभीतिधारिण्यै नमः । (१३.ध्यानम्) ६९५. ॐ भगवद्विष्णुमायायै नमः । (१३.३)

अपराधक्षमापणस्तोत्रम्

६९६. ॐ जगदम्बिकायै नमः । (अप।क्ष।स्तो.२) ६९७. ॐ सच्चिदानन्दविग्रहायै नमः । (अप।क्ष।स्तो.४) ६९८. ॐ सर्वरूपमय्यै नमः । (अप।क्ष।स्तो.५) ६९९. ॐ सर्वजगन्मय्यै नमः । (अप।क्ष।स्तो.५) ७००. ॐ विश्वरूपायै नमः । (अप।क्ष।स्तो.५) ७०१. ॐ भक्तवत्सलायै नमः । (अप।क्ष।स्तो.९)

मूर्तिरहस्यम्

७०२. ॐ नन्दाभगवत्यै नमः । (मूर्तिरहस्यम्.१) ७०३. ॐ नन्दजायै नमः । (मूर्तिरहस्यम्.१) ७०४. ॐ जगत्त्रयवशीकरिण्यै नमः । (मूर्तिरहस्यम्.१) ७०५. ॐ कनकोत्तमकान्तियुक्तायै नमः । (मूर्तिरहस्यम्.२) ७०६. ॐ सुकान्तिकनकाम्बरायै नमः । (मूर्तिरहस्यम्.२) ७०७. ॐ कनकवर्णाभायै नमः । (मूर्तिरहस्यम्.२) ७०८. ॐ कनकोत्तमभूषणायै नमः । (मूर्तिरहस्यम्.२) ७०९. ॐ कमलाङ्कुशपाशाब्जैरलङ्कृतचतुर्भुजायै नमः । (मूर्तिरहस्यम्.३) ७१०. ॐ इन्दिरायै नमः । (मूर्तिरहस्यम्.३) ७११. ॐ कमलायै नमः । (मूर्तिरहस्यम्.३) ७१२. ॐ श्रीरुक्माम्बुजासनायै नमः । (मूर्तिरहस्यम्.३) ७१३. ॐ सर्वभयापहायै नमः । (मूर्तिरहस्यम्.४) ७१४. ॐ रक्ताम्बरायै नमः । (मूर्तिरहस्यम्.५) ७१५. ॐ रक्तवर्णायै नमः । (मूर्तिरहस्यम्.५) ७१६. ॐ रक्तसर्वाङ्गभूषणायै नमः । (मूर्तिरहस्यम्.५) ७१७. ॐ रक्तायुधायै नमः । (मूर्तिरहस्यम्.५) ७१८. ॐ रक्तनेत्रायै नमः । (मूर्तिरहस्यम्.५) ७१९. ॐ रक्तकेशातिभीषणायै नमः । (मूर्तिरहस्यम्.५) ७२०. ॐ रक्ततीक्ष्णनखायै नमः । (मूर्तिरहस्यम्.६) ७२१. ॐ रक्तदशनायै नमः । (मूर्तिरहस्यम्.६) ७२२. ॐ या पतिं नारीवानुरक्ता देवीभक्तजनान् भजति तस्यै नमः । (मूर्तिरहस्यम्.६) ७२३. ॐ वसुधेव विशालायै नमः । (मूर्तिरहस्यम्.७) ७२४. ॐ सुमेरुयुगळस्तन्यै नमः । (मूर्तिरहस्यम्.७) ७२५. ॐ कर्कशावतिकान्तौ सर्वानन्दपयोनिधीयुक्तायै नमः । (मूर्तिरहस्यम्.८) ७२६. ॐ सर्वकामधुघौ स्तनौ संयुतायै नमः । (मूर्तिरहस्यम्.८) ७२७. ॐ खड्गं पाशं मुसलं लाङ्गलं च बिभर्त्यै नमः । (मूर्तिरहस्यम्.९) ७२८. ॐ रक्तचामुण्डादेव्यै नमः । (मूर्तिरहस्यम्.९) ७२९. ॐ योगेश्वर्यै नमः । (मूर्तिरहस्यम्.९) ७३०. ॐ स्थावरजङ्गमाखिलजगत् व्याप्तायै नमः । (मूर्तिरहस्यम्.१०) ७३१. ॐ यो रक्तदन्त्याः स्तवं अधीते तं पतिं प्रियमिवाङ्गना या परिचरेत् तस्यै नमः । (मूर्तिरहस्यम्.११) ७३२. ॐ नीलवर्णायै नमः । (मूर्तिरहस्यम्.१२) ७३३. ॐ नीलोत्पलविलोचनायै नमः । (मूर्तिरहस्यम्.१२) ७३४. ॐ गम्भीरनाभिन्यै नमः । (मूर्तिरहस्यम्.१२) ७३५. ॐ त्रिवलीविभूषिततनूदरिण्यै नमः । (मूर्तिरहस्यम्.१२) ७३६. ॐ सुकर्कशसमोत्तुङ्गव्रित्तपीनघनस्तन्यै नमः । (मूर्तिरहस्यम्.१३) ७३७. ॐ कमलालयै नमः । (मूर्तिरहस्यम्.१४) ७३८. ॐ शिलीमुखापूर्णं मुष्टिं कमलं पुष्पपल्लवमूलाढ्यं काम्यानन्तरसैर्युक्तं क्षुतृन्मृत्युज्वरापहं शाकसञ्चयं स्फुरत्कान्तिकार्मुकं च बिभ्रन्त्यै नमः । (मूर्तिरहस्यम्.१४-१५) ७३९. ॐ विशोकायै नमः । (मूर्तिरहस्यम्.६) ७४०. ॐ दुष्टदमन्यै नमः । (मूर्तिरहस्यम्.१६) ७४१. ॐ दुरितापदां शमन्यै नमः । (मूर्तिरहस्यम्.१६) ७४२. ॐ सत्यै नमः । (मूर्तिरहस्यम्.१६) ७४३. ॐ अक्षय्यन्नपानामृतफलदायिन्यै नमः । (मूर्तिरहस्यम्.१७) ७४४. ॐ दंष्ट्रादशनभासुरायै नमः । (मूर्तिरहस्यम्.१८) ७४५. ॐ विशाललोचनायै नमः । (मूर्तिरहस्यम्.१८) ७४६. ॐ वृत्तपीनपयोधरायै नमः । (मूर्तिरहस्यम्.१८) ७४७. ॐ चन्द्रहासं डमरुं शिरः पात्रं च बिभ्रन्त्यै नमः । (मूर्तिरहस्यम्.१९) ७४८. ॐ एकवीरायै नमः । (मूर्तिरहस्यम्.१९) ७४९. ॐ स्तुतिव्रतानां कामदायै नमः । (मूर्तिरहस्यम्.२०) ७५०. ॐ तेजोमण्डलदुर्द्धर्षायै नमः । (मूर्तिरहस्यम्.२०) ७५१. ॐ चित्रकान्तिभृत्यै नमः । (मूर्तिरहस्यम्.२०) ७५२. ॐ चित्रानुलेपनायै नमः । (मूर्तिरहस्यम्.२०) ७५३. ॐ चित्राभरणभूषितायै नमः । (मूर्तिरहस्यम्.२०) ७५४. ॐ चित्रभ्रमरपाण्यै नमः । (मूर्तिरहस्यम्.२१) ७५५. ॐ महामार्यै नमः । (मूर्तिरहस्यम्.२१) इति देवीनामावलिः सम्पूर्णा । अज्ञानात् विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् । तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ मातुः चरणार्प्पणमस्तु । माता च पार्वतीदेवी पिता देवो महेश्वरः । बान्धवाः शिवभक्ताश्च स्वदेशो भुवनत्रयम् ॥ नमः शिवायै च नमः शिवाय । लोकाः समस्ताः सुखिनो भवन्तु । देवीकृपया नामसमाहरणं - मठत्तिल् नरेन्द्रन् कृतज्ञता - श्री मोहन् चेट्टुर्, संपूज्य स्वामि शिवानन्द सरस्वति (सिद्धाश्रमं, आलत्तूर्, पालक्काट्), संपूज्य स्वरूपानन्द सरस्वति (शिवानन्दाश्रमं, पालक्काट्) Prepared, encoded, and proofread by Madathil Narendran Compiler Contact Details: Madathil Narendran, Nama Sivaya, Near Siva Temple, Kallekulangara, Palakkad-678009, Kerala, India. Tel. (91) 94950-35516. Email: madathilnarendran at gmail.com
% Text title            : Namavali constructed from Devi Mahatmyam also known Durga Saptashati
% File name             : devImAhAtmyAdhiShThitAdevInAmAvaliH.itx
% itxtitle              : devImAhAtmyAdhiShThitA devInAmAvaliH (durgAsaptashatI nAmAvalI)
% engtitle              : devImAhAtmyAdhiShThitA devInAmAvaliH
% Category              : devii, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% Author                : Constructed by Narendran Madathil madathilnarendran at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Narendran Madathil madathilnarendran at gmail.com
% Proofread by          : Narendran Madathil
% Translated by         : Narendran Madathil
% Indexextra            : (Malayalam)
% Latest update         : August 29, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org