% Text title : Devi Mahimna Stotram % File name : devImahimnastotram.itx % Category : devii, durgA, devI % Location : doc\_devii % Transliterated by : NA % Proofread by : NA, Musiri Janakiraman % Latest update : July 7, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Devi Mahimna Stotram ..}## \itxtitle{.. devI mahimnastotram ..}##\endtitles ## चन्द्रचूड उवाच\- त्वमन्तस्त्वं पश्चात्त्वमसि पुरतस्त्वं च परत\- स्त्वमूर्ध्वं त्वं चाधस्त्वमसि खलुलोकान्तर चरी । त्वमिन्द्रस्त्वं चन्द्रस्त्वमसि निगमानामुपनिषत् तवाहं दासोऽस्मि त्रिपुरहररामे कुरु कृपाम् ॥ 1॥ इयान् कालः सृष्टेः प्रभृति बहुकष्टेन गमितो विना यत्त्वत्सेवां करुणरसकल्लोलिनि शिवे । तदेतद्दौर्भाग्यं विषयतृष्णाख्यरिपुणा हतः शुद्धानन्दं स्पृशिमि तव सिद्धेश्वरि पदम् ॥ 2॥ सुधाधारावृष्टेस्तव जननि दृष्टेर्विषयतां वयं यामो दामोदर भगिनि भाग्येन फलितम् । इदानीं भूतानां ध्रुवमुपरि भूताः परमुदा न वाञ्छामो मोक्षं विपिन पथि कक्षं जरदिव ॥ 3॥ जपादौ नो सक्ता हरगृहिणि भक्ताः करुणया भवत्या होमत्या कति कति न भावेन गमिताः । चिदानन्दाकारं भवजलधिपारं निजपदं न ते मातुर्गर्भे जननि तव गर्भे यदि गताः ॥ 4॥ चिदेवेदं सर्वं श्रुतिरिति भवत्याः स्तुतिकथा प्रियं भात्यस्तीति त्रिविधमपि रूपं तव शिवे । अणुर्दीर्घं ह्रस्वं महदजरमन्तादिरहितं त्वमेव ब्रह्मासि त्वदपरमुदारं न गिरिजे ॥ 5॥ त्वयाऽन्तर्यामिन्या भगवति वशिन्याऽऽदिसहिते विधीयन्ते भावा मनसि जगतामित्युपनिषत् । अहं कर्तेत्यन्तर्विशतु मम बुद्धिः कथमुमे सुबुद्धिस्त्वद्भक्तो न भवति कुबुद्धिः क्वचिदपि ॥ 6॥ न मन्त्रं तन्त्रं वा किमपि खलु विद्मो गिरिसुते क्व यामः किं कुर्मस्तव चरणसेवा न रचिता । अये मातः प्रातः प्रभृति दिवसास्तावधि वयं कुबुध्याऽहङ्कार्यी शिव शिव न यामो निज वयः ॥ 7॥ इहामुष्मिँल्लोके ह्यपि न विषये प्रेमकरवे न मे वैरी कश्चिद्भगवति भवानि त्रिभुवने । गुणान्नामाधारं निगम गणसारं तव पदं मनो वारं वारं जपति च विनोदं च भजते ॥ 8॥ महामाये काये मम भवति यादृक्खलु मनो मनस्ते सङ्ख्याने न हि तादृक्कथमुमे । त्वमेवान्तर्मातर्निगमयसि बुद्धिं त्रिजगतां न जाने श्रीजानेरपि न विदितस्तेऽत्र महिमा ॥ 9॥ अमीषां वर्णानां क्रतुकरणसम्पूर्णवयसां निकाम्यं काव्यानामुरसि समुदायं प्रकटितम् । स्तनौ मेरू मत्वा स्थगितममृतोपाख्यमुभयं दयाधाराधारं मम जननि हारं तव भजे ॥ 10॥ स्तनद्वन्द्वं स्कन्दद्विपमुखमुखे यत्स्नुतमुखं कदाचिन्मे मातर्वितरतु मुखे स्तन्यकणिकाम् । अनेनायं धन्यो जगदुपरि मान्योऽपि भवतां कुपुत्रे सत्पुत्रे न हि भवति मातुर्विषमता ॥ 11॥ जगन्मूलं शूलं ह्यनुभवति कूलं कथमिदं द्विधाकुर्वे सर्वेश्वरि मम तु गर्वेण फलितम् । पदद्वन्द्वं द्वन्द्वं व्यतिकरहरं द्वन्द्वसुखदं गुणा रामे रामे कलय हृदि कामेश्वरि सदा ॥ 12॥ अहोरात्रं गात्रं समजनि न पात्रं मम मुदा धनायत्तं चित्तं तृणमपि तु निश्चित्तमभवत् । इदानीमानीता कथमपि भवानी हृदि मया स्थितं मन्ये धन्ये पथि कथमधन्येह मुचितः ॥ 13॥ निराकारामारादधि हृदयमाराधितवता मया मायातीता सितसकलकायापहतये । अहं कोऽहं सोऽहं मतिरिति विमोहं हतवति कृताहन्तानन्तामुपनयति सन्तानकवति ॥ 14॥ त्वदङ्घ्रेरुद्द्योतादरुणकिरणश्रेणिगमना\- त्समुद्भूता ये ये जगति जयिनः शोणमणयः । त एते सर्वेषां शिरसि विदुषां भान्ति भुवने त्वदीयादन्यः को भवति जनवन्द्योऽद्य गिरिजे ॥ 15॥ अकार्षीत्सोऽमर्षी भुवनमपरं गाधितनयः शशा पान्यो लक्ष्मीमपिबदपरो ह्यर्णवमिति । सपर्यामाहात्म्यं तव जननि तादात्म्यफलदं कियद्वक्ष्ये यक्षेश्वरकिरणदत्तं भगवति ॥ 16॥ अमी देवाः सेवां विदधति यतो मञ्चकतया शिवोऽप्यच्छच्छायारचितरुचिर प्रच्छदतया । कृतार्थीकर्तुं मां परमशिव वामाङ्कनिलया परब्रह्मस्फूर्तिस्तव जयति मूर्तिः सकरुणा ॥ 17॥ समुद्धर्तुं भक्तान् प्रभवति विहर्तुं जगदिदं गतिं वायोर्बद्ध्वा विनिमयति रूपं च नियमात् । यदृच्छा यस्येच्छा न च भजन विच्छेद भयतो नमस्ते भक्ताय ध्रुवभजनसक्ताय गिरिजे ॥ 18॥ उमा माया माता कमलनयना कृष्णभगिनी भवानी दुर्गाऽम्बा मतिरमरलक्ष्मीति तरला । महाविद्या देवी प्रकृतिरजजायेति जपतां भवन्ति श्रीविद्ये तव जननि नामानि निधयः ॥ 19॥ दिशां पाला बाला हरहरिसरोजासनमुखा\- स्त्वया दुर्गे सर्वे कति कति न भक्ता अधिकृताः । स्वयं रक्ता भक्तावहमधिकृतो नाधिमगमं सुखे वा दुःखे वा मम समतया यान्तु दिवसाः ॥ 20॥ भवत्या भक्तानां यदि किमपि कश्चिद्विधिकृते पुरो वा पश्चाद्वा कपटदुरितेर्षापरवशः । जनश्चेत्संन्यासादपि जपति नारायणपदं ततोऽप्येनं देवी नयनपथवीथीं गमयति ॥ 21॥ क्रिया व कर्ता वा करणमपि वा कर्म यदि वा प्रणीयन्ते चेष्टा जगति पुरुषैर्भावकलुषैः । समर्प्य स्वात्मानं तव तु पदयोरिन्द्रपदवी\- मिदं वा तद्विष्णोर्गणयति न भक्तोऽयमचलः ॥ 22॥ स्वयं माया कार्याद्युदयकरणे कौतुकवती शिवादीनां सर्गस्थितिविलयकर्माणि बिभृषे । अयं भक्तो नाम्नां भगवति शुभः स्यात्तव यदा भवान्या भक्तानामशुभमपरं तेऽपि न कृतम् ॥ 23॥ धरित्री ह्यम्भोधिस्त्वमपि दहनस्त्वं च पवन\- स्त्वमाकाशस्त्वं च ग्रसति पुरुषस्तेन सहितम् । ग्रसन्ती ब्रह्माण्डं प्रकृतिरपि दासी पशुपते\- र्यदासीत्संहारे जननि तव संहारमहिमा ॥ 24॥ स्फुरत्तारा माल्यं ग्रहनिवहनीराजनविधि\- र्हविर्धूमो धूपो मलयपवमानः परिमलः । इदं ते नैवेद्यं विविध रसवेद्यं खलु सुखं सपर्या मर्यादा ध्रुवमियमुमे ब्रह्मनिलये ॥ 25॥ नवाधारा सृष्टिः स्फुटितनवधाशब्दरचना नवानां खेटानामुपरि नवधाऽप्यर्चितपदे । नवानां सङ्ख्यानां प्रकृतिरगराजन्यतनये नवद्वीपी देवी त्वमसि नवचक्रेश्वरि शिवे ॥ 26॥ यदाऽकृष्याकृष्यातपति भवदम्बा क्व नु गता बलात्कारादारादिति यमभटे नाम विधया । तदैवैनं दीनं स्पृशति वदने प्रश्रयवती विधूयाम्बा धूर्तं गुहमपि धयन्तं भगवती ॥ 27॥ हविर्धाने गीतं श्रुतिशिरसि निर्धारितमितं शिवस्यार्धाङ्गस्थं परममहदद्धा मम मनः । यदाऽऽचक्षाणस्ते चरणतललाक्षासजलै\- र्मुखं प्रक्षाल्यायं गणयति न लक्षाणि कृतिनाम् ॥ 28॥ गुरूणां सर्वेषामयमुपरि विद्यागुरुरभून् मनूनां सर्वेषामयमुपरि जातो भुवमनुः । कलानां सर्वासामियमुपरि लक्ष्मीः परकला महिम्नां सर्वेषामयमुपरि जागर्ति महिमा ॥ 29॥ यदाऽऽलापादापादितविविधविद्यापरिणतिः करे कृत्वा मोक्षं व्यवहरति लोकं प्रभुतया । प्रणादेवाशाये प्रभवति दुरापे च पुरुष\- स्तदेतन्माहात्म्यं विरलजनसारम्यं तव शिवे ॥ 30॥ याभिः शङ्कर कालकृत्यदहनज्वालासमुत्सारणं याभिः शुम्भनिशुम्भदर्पदलनं याभिर्जगन्मोहनम् । याभिभैरवभीमरूपदलनं सद्यः कृतं मेऽन्वहं दारिद्यं दलयन्तु तास्तव दृशो दुर्गे दयामेदुराः ॥ 31॥ याभिर्दुर्गतया कुशासनपुनःस्वाराज्यदानं कृतं याभिर्भारतसंसदि द्रुपदजा लज्जा जवाद्रक्षिता । याभिः कृष्णगृहीतहस्तकमलैस्त्राणं कृतं मेऽन्वहं दारिद्यं दलयन्तु तास्तव दृशो दुर्गे दयामेदुराः ॥ 32॥ याभिर्विष्णुकृते कृतं कुरुकुलप्रध्वंसनं सङ्गरे प्राद्युम्नेर्हृदि मुद्गरस्य कुसुमस्रग्याभिराकल्पिता । कंसाद्याभिरपि व्यधायि वसुधा गोपालगोपायनं दारिद्यं दलयन्तु तास्तव दृशो दुर्गे दयामेदुराः ॥ 33॥ याभिः स्थावरजङ्गमं कृतमिदं याभिः सदा पालितं याभिर्भासितमाक्रमेण च पुनर्याभिः सदा संहृतम् । याभिर्दुःखमहाम्भसो भवमहासिन्धोर्न के तारिता दारिद्यं दलयन्तु तास्तव दृशो दुर्गे दयामेदुराः ॥ 34॥ ॥ इति देवी महिम्नस्तोत्रं सम्पूर्णम् ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}