श्रीदेवी मङ्गलाष्टकम्

श्रीदेवी मङ्गलाष्टकम्

कल्याणी कमनीयकान्तिरुचिरा कञ्जाक्षसंसेविता ब्रह्मेन्द्राद्यखिलामरार्चितपदा ब्राह्मी रमा सेविता । रत्नालङ्कृतसिंहपीठनिलया श्रीराजराजेश्वरी चिद्रूपि परदेवताभगवति कुर्यात्सदा मङ्गलम् ॥ १॥ श्रीविश्वेश्वरवामभागनिलया श्रीभारती सेविता विश्वस्तुत्यमहाप्रभावमहिता विष्ण्विन्द्रसम्पूजिता । विश्वसृष्टिविनाशपालनकरी विश्वान्नदानोद्यता श्रीकाशीनगराधिराजजननी कुर्यात्सदा मङ्गलम् ॥ २॥ श्रीदुग्दाम्बुधि वंशपावनकरी श्रीविष्णु सम्मोहिनि ब्रह्मेन्द्राद्यमरार्चिताङ्घ्रियुगला ब्रह्माण्डदीपाङ्कुरा । दासीभूतसमस्तदेववनिता दारिद्र्यविध्वंसिनि श्रीमाताजननीसमस्तजगतां कुर्यात्सदा मङ्गलम् ॥ ३॥ बालापालितभक्तकोटिरनघा फालाक्षसंसेविता ब्रह्मेन्द्रादि समस्तलोकजननी बालार्ककान्त्युज्वला । सम्फ्रल्लाब्जनिवासिनी शुभमयी ह्रीङ्कारतत्त्वात्मिका कल्याणीजगदीश्वरी भगवती कुर्यात्सदा मङ्गलम् ॥ ४॥ ईशानी भुवनेश्वरी च विमला ईशत्वसन्धायिनी गर्जन्माहिषचण्डमुण्डदमनी गम्भीरमुद्राञ्चिता । रुद्राणि रुधिरारुणोग्रवदना लोकैकरक्षाकरी श्रीदुर्गाशुभदामहार्तिदमनी कुर्यात्सदा मङ्गलम् ॥ ५॥ श्रीशैलभ्रमराम्बिका ष्रितजगत्सक्षोभविद्राविणी श्रीमल्लीश्वरकल्पवृक्षलतिका श्रेयोर्थचिन्तामणिः । दुर्गर्वरान्धमनोविमोहनकरी दुर्दैत्यसंहारिणी मोक्षद्वारकवाटिभेदनकरी कुर्यात्सदा मङ्गलम् ॥ ६॥ वाग्देवी चतुरास्य मन्दिरकृतावासमहादेवता दिव्यच्छारदचन्द्रिका समतनुर्धीजाड्यनिर्मूलिनी । अज्ञानान्धतमिस्रपाटनकरी विज्ञानसम्पत्करी ज्ञानब्रह्ममयी परात्परतरा कुर्यात्सदा मङ्गलम् ॥ ७॥ यासृष्टिं विदधाति पालयतिचाप्यन्तं विधत्तेस्सया याब्रह्मादि पिपीलिकान्तजननी सर्वेश्वरीयाद्वयम् । यालोकोऽस्ति चराचरेऽति गहना व्यक्तात्मनापि पृथक् साऽरूपा बहुनामरूपलसिता कुर्यात्सदा मङ्गलम् ॥ ८॥ इति श्रीएदेवी मङ्गलाष्टकं सम्पूर्णम् । Proofread by Vani V.
% Text title            : Shri Devi Mangala Ashtakam 4
% File name             : devImangalAShTakam4.itx
% itxtitle              : devImaNgalAShTakam 4 (kalyANI kamanIyakAntiruchirA kanjAkShasaMsevitA)
% engtitle              : devImangalAShTakam 4
% Category              : devii, aShTaka, mangala
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Vani V.
% Latest update         : July 22, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org