देवीनीराजनम्

देवीनीराजनम्

जय देवि जय देवि जयमातस्त्रिपुरे । भक्त्यानुग्रहकारिणि दासानुग्रहकारिणि ईश्वरि सुरवरदे ॥ ध्रु.॥ दुर्गे दुर्गतिनाशिनि भवसागरतारे मृगेन्द्रवाहनगिरिजे दानवसंहारे । अष्टादशभुजमूर्ते कण्ठरूण्डमाले सप्तश‍ृङ्गनिवासिनि रुद्रात्मकशक्ते ॥ जय देवि ॥ १॥ बालार्कारुणशोभितबन्धक कुसुमाभे कुङ्कुमशोभितदेहे दाडिमकुसुमाभे । पादाहतमहिषासुरदेवासुरसर्गे नानादानवमर्दिनि अलिकुलरिपुवर्गे ॥ जय देवि ॥ २॥ जय त्रिपुरासुरमर्द्दिनि मर्दय मम दोषान् तारय तारय मातर्भवजलकूपस्थान् । कामक्रोधादीन्मारय देहस्थान् करुणादृष्ट्या माता रक्षय निजभक्तान् ॥ जय देवि ॥ ३॥ मूले चाधिष्ठाने मणिपूरे चक्रे हृदयेऽनाहतचक्रे षोडशदलपद्मे । आज्ञाचक्रे बालय बालय कृतवलये ब्रह्मस्थाने विहरसि मातः शिवसहिते ॥ जय देवि ॥ ४॥ विधिहरिशङ्करवन्द्ये पण्डितजनवन्द्ये सनकादिकमुनिवन्द्ये यक्षासुरवन्द्ये । नारदतुम्बुरुकिन्नरगीते सुरवन्द्ये अघनाशिनि भवशोषिणि मातः सुखसहिते ॥ जय देवि ॥ ५॥ ॐ कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् । सदा रमन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥ इति देवीनीराजनं सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Devi Nirajanam
% File name             : devInIrAjanam.itx
% itxtitle              : devInIrAjanam
% engtitle              : devInIrAjanam
% Category              : devii, AratI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Indexextra            : (Scan)
% Latest update         : December 16, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org