% Text title : devIshatakam % File name : devIshatakam.itx % Category : shataka, devii, devI % Location : doc\_devii % Author : AnandavardhanAchArya % Proofread by : Pallasena Narayanaswami ppnswami at gmail.com % Latest update : December 27, 2016 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. devIshatakam ..}## \itxtitle{.. devIshatakam..}##\endtitles ## श्रीगणेशाय नमः । अनन्तमहिमव्याप्तविश्वां वेधा न वेद याम् । या च मातेव भजते प्रणते मानवे दयाम् ॥ 1॥ नतापनीतक्लेशायाः सुरारिजनतापनी । न तापनी तनुर्यस्यास्तुल्या नादीनतापनी ॥ 2॥ वक्त्रपद्मा विधेर्भान्ति यया सर्गलयो दया । या साक्षाद्या च जनितस्थितिसर्गलयोदया ॥ 3॥ याश्रिता पावनतया यातनाच्छिदनीचया । याचनीया धिया मायायामायासं स्तुता श्रिया ॥ 4॥ नमांसि ध्वंसमायान्ति अस्याः स्तुत्यादरेण वः । तस्याः सिद्ध्यै धियां मातुः कल्पन्तां पादरेणवः ॥ 5॥ ऋषीणां सादयामास या तमांसि त्रयीमयी । पायाद्वः सा दयामाधिच्छिदं जगति बिभ्रती ॥ 6॥ स्मरद्विषा या ययाचे यया चेयं विधेः क्रिया । यां चाच्युतोऽपि तुष्टाव तुष्टा वः साऽस्तु पार्वती ॥ 7॥ या दमावनयागेन स्वाराथा नयसारया । हरिकैतवहास्याय सायामा विजिता यया ॥ 8॥ यायताजिविमया सा यस्या हा बत कैरिह । या रसायनधारा स्वा न गेयानवमा दया ॥ 9॥ सा बुद्धिरुत्तमालोकः सतामार्या पुनातु वः । यद्भक्तेरुत्तमा लोकः प्राप्नोत्येष विशुद्धताम् ॥ 10॥ अयुद्ध साधुत्राणाय सामरा या सहारिणा । खड्गेन दीप्रा देवानां सामरायासहारिणा ॥ 11॥ चरणाघातनिहतकासरा च रणाजिरे । रराज या नयजयैरराजसजनानता ॥ 12॥ सावताद्वोऽम्बिकाऽभ्यर्च्यनामा न न यशोभितः । तनोति प्रणतो यस्या ना माननयशोभितः ॥ 13॥ संयतं याचमानेन यस्याः प्रापि द्विषा वधः । संयतं या च मानेन युनक्ति प्रणतं जनम् ॥ 14॥ या दमानवमानन्दपदमाननमानदा । दानमानक्षमानित्यधनमानवमानिता ॥ 15॥ सा रक्षतादपारा ते रसकृद्गौरबाधिका । सारक्षतादपारातेरसकृद्गौरवाधिका ॥ 16॥ अनुत्तमोहराशयो भवन्ति यामनाश्रिताः । अनुत्तमो हराशयो यया चिरं च रञ्जितः ॥ 17॥ अनन्तरागतापायास्तारयित्री भवापदः । अनन्तरागतापायाः सा वो गौरी हियात्क्रियाः ॥ 18॥ यामायासजिदासक्तशोकजालस्य पातिनी । या माता सर्वदा भक्तलोकजालस्य पालनी ॥ 19॥ सामरागमनायासं त्यक्त्वा सार्धं सुरारिभिः । सामरा गमनायासन्नुद्यता युधि यद्गणाः ॥ 20॥ सामोदयाजया शातैः शस्त्रैः शत्रौ हते यया । सामोदया जयाशा तैर्गीर्वाणैर्गर्वतो जहे ॥ 21॥ ययायायाय्यया यूयं यो योऽयं येययइय याम् । ययुयायिययेयाय ययेऽयायाय याययुक् ॥ 22॥ साऽव्याद्गौरी सदा युष्मान्सदायुष्मान्समृद्ध्यति । शरणं यां नरो गच्छन्न रोगच्छन्दमेति च ॥ 23॥ कृतास्पदा यथा सम्पदघानि सुरवैरिषु । हन्ति या वाङ्मयी दूरादघानि सुरवैरिषुः ॥ 24॥ जितानया या नताजितारसाततसारता । न सावना नावसानयातनारिरिना तया ॥ 25॥ मनोभवारातिमनोभिरामया जरामयापाकरणैकदक्षया । मदक्षयान्निर्मलतां ददानया सदा नयास्था क्रियतां तवार्यया ॥ 26॥ समाययाविन्द्रहिताय या रणे समायया या न जितारिसेनया । स मा ययाचे हरमाश्रितः स्फुटं समा यया मुग्धतया मनोज्ञताः ॥ 27॥ सा भावक्षालवर्या नुतविभवितनुर्या वलक्षावभासा जानानस्याशयप्रा नवनलिनवनप्रायशस्याननाजा । सातं वर्माननस्था रहसि रसिहरस्थाननर्मावतंसा पायादक्ता रणत्रा मतनमनतमत्राणरक्ता दयापा ॥ 28॥ उपासते कृष्टिकृतोदयां यां जना सदाराधनमीहमानाः । शम्भोः प्रसिद्धा तनुतां वहन्ती गौरी हितं सा भवतां विधेयात् ॥ 29॥ यां सद्य एव त्रिदशैः पुमांसः समा नमस्यन्ति सदानभोगाः । अघानि यस्य प्रणता विपक्षैः समानमस्यन्ति सदा नभोगाः ॥ 30॥ यस्याः प्रभावो द्युसदां विपक्षसेना वधानन्दयिताहरस्य । मनोम्बुजस्यावहतु श्रियै वः सेनावधानं दयिता हरस्य ॥ 31॥ सुरा जिता भावितदेवराजद्विपक्षमा यात रणादभीतम् । स्वापं न वो धाम हितं न नाम सदैवसेना भवतोहितानाम् ॥ 32॥ सुराजिता भावितदेवराजद्विपक्षमाया तरणादभीतम् । स्वापन्नबोधामहितं ननाम सदैव सेना भवतो हितानाम् ॥ 33॥ सुरानिति द्वेषिजनैरभिद्रुतानुदाहरद्या स्वयमाहवोद्यता । शिवोऽद्य तापप्रशमस्तया तव प्रशस्तया तत्त्वदृशा विधीयताम् ॥ 34॥ वक्रं बिभ्रत्युपहितचन्द्रायासं या संमोहप्रशमनसूर्याकारा । कारानीतामरमरिमाचिक्षेप क्षेपत्यक्ता रणभुवि सा वः पायात् ॥ 35॥ हिते हितेऽस्तु ते स्तुते जिताजितामितामिता । जयाजया जनोऽजनो यया ययावलं बलम् ॥ 36॥ सक्तिं वः सुकृतार्जने विदधती सत्रां यतां त्रायतां दुर्गा दुर्ग्रहदूषितोद्धतधियामायासदा या सदा । साधूत्साहविधानसक्तमनसां मुख्या ततो ख्याततां संस्मृत्यैव \- \- \- मत्सरभरस्फीतापदां तापदाम् ॥ 37॥ या मूर्तिं किमपि स्मरारिवपुषा धत्ते समायोजितां यां दृष्ट्वैव विनाशमाप सहसा शुम्भः समायोऽजिताम् । या नम्रैः सुरसिद्धिकिं{}नरनरैः खेदं विना शस्यते सा हेतुर्भवतां त्रिलोचनवधूरश्रीविनाशस्य ते ॥ 38॥ सायासायास्त्रिलोक्याः शरणमकरुणक्षुण्णदैत्यप्रवीरा स्वैरं स्वैरंशसर्गैर्गहनतममहामोहहार्दं हरन्ती । शस्याशस्यादधाना सकलमभिहितं भक्तिभाजः स्मृतैव स्तादस्तादभ्रदोषा द्विषदुपशमनी सर्वतः पार्वती वः ॥ 39॥ सुरसुरचितचितनवनवभवभवनानादरादरायेथे । लयलयचरणौ चरणौ न न मामि नतेन नमामि न ते ॥ 40॥ या विस्मयं स्मरभिदा चक्रेऽङ्कारोपिता नवं नारीणाम् । विदधे यच्चापस्य न च क्रेङ्कारोऽपि तानवं नारीणाम् ॥ 41॥ या हन्तां च प्रयाता विहाथसा कंसमाह तारातिबलेन । कृष्णस्तव परमाया विहाय साकं समाहतारातिबलेन ॥ 42॥ तां नमत या च समरेष्वनेकशो भाति भद्रकाली नतया । ख्याति यया जनतोज्ज्वलविवेकशोभातिभद्राकालीनतया ॥ 43॥ तां स्मरत था स्मृतैव हि मानवतामरसमानता राति बलात् । यत्प्रणतं श्रीः श्रयते मानवतामरसमान ताराति बलात् ॥ 44॥ अनवरागसमुद्भवदेहतामुपगता ददृशे गिरिशेन या । अनवरागसमुद्भवदेह तामवनतोऽस्मि जगात्प्रियतां सतीम् ॥ 45॥ मेने नूनमनेन माननमुमानाम्ना नु मेनोन्मना नुन्नेनोनमने निमानममुना नो नाम नानानुमे । मौनेनामममाननिम्नमननान्नानामिनानूनिमे सुन्मिन्नाननमा नमी मुनिमनोमानाननोन्नामिनि ॥ 46॥ तां वन्देऽहं नवं देहं ज्ञानरूपं विधाय या । सुघीरस्यति धीरस्य महामोहमयीं त्वचम् ॥ 47॥ यां नुत्वा यान्ति हृद्यार्थसज्जायां गिरि शस्यताम् । नौम्यहं भक्तिमास्थाय सज्जायां गिरिशस्य ताम् ॥ 48॥ यदानतोऽयदानतो न यात्ययं नयात्ययम् । शिवे हितां शिवेहितां स्मरामितां स्मरामि ताम् ॥ 49॥ सरस्वतिप्रसादं मे स्थिति चित्तसरस्वति । सरस्वति कुरु क्षेत्रकुरुक्षेत्रसरस्वति ॥ 50॥ त्वद्भक्तिभावितधियो जगतामत्र ये त्रये । जन्मवत्तामहं मन्ये तेषामेवानृणां नृणाम् ॥ 51॥ जगतः सातिरेका त्वं गतिरस्य स्थिराधिका । तरस्यत्रासतारारेः सास्यत्रासरसस्थिति ॥ 52॥ त्वन्नामस्मरणादेव न लक्ष्मीश्चपलायते । सर्वतः पार्वति क्षिप्रमलक्ष्मीश्च पलायते ॥ 53॥ जयन्ति भक्ता वित्तेशसमरायस्तबाहवे । तुभ्यन्नमस्त्रिलोक्यर्थसमरायस्तबाहवे ॥ 54॥ सत्त्वं सम्यक्त्वमुन्मील्य हृदि भासि विराजसे । द्विषामरीणा त्वं सेनां वाहिनीमुदकम्पयः ॥ 55॥ दूरागतरसा धन्यः सेवतेयस्तव स्तुतीः । दूरागत रसाधन्यः कल्पन्ते तस्य सिद्धयः ॥ 56॥ मोहं हत्वास्पदं यासि सात्त्वमम्बरवासिना । या न संस्तूयसे केन सा त्वम्बरवसिना ॥ 57॥ प्रकाश्य गृह्यपुंसस्यखेदच्छेदाम्बुदावली । प्रज्ञात्मनेनविमला स्मिता दृश्यसि विद्वताम् ॥ 58॥ भवानि ये निरन्तरं तव प्रणामलालसाः । मनस्तमोमलालसा भवन्ति नैय तु क्वचित् ॥ 59॥ विभावनाकुला त्वयि क्रमेण देवि भावना । वपुष्पतिस्थिरेतरे नितान्तमेव पुष्यति ॥ 60॥ महोऽदयानामवधी रणेन महोदयानामवधीरणेन । महोदयानामव धीरणेजमहोदयानामवधीरणेन ॥ 61॥ न मज्जनेन तीर्थानां तदिह प्राप्यते शुभम् । नमज्जनेन तीर्थानां सेवया यत्तवाम्बिके ॥ 62॥ प्रयाति मोहे निःसारभारतीव्रतमेत्ययम् । त्वात्प्रासादाज्जनः सारभारतीव्रतमेत्ययम् ॥ 63॥ शास्त्रप्रभावहसिताः सतां या निर्मला गिरः । शास्त्रप्रभावहसितास्त्वमम्बतिमिरच्छिदः ॥ 64॥ शमीह ते समानतो विभावितोऽत्रसन्न यः । विभावितोऽत्र सन्नयः शमीहते स मानतः ॥ 65॥ मातरं त्वा पदं सद्य आश्रितास्ते कथं जनाः । मा तरन्त्वापदं सद्य आद्यं श्रेयः समाश्रिताः ॥ 66॥ भाति त्वत्तनुसंश्लेषे सत्यम्ब वपुरनुत्तरम् । संसाराब्धौ सदाहुस्ते सत्यं वपुरनुत्तरम् ॥ 67॥ यच्छ मे नित्यसंसङ्गि यच्छमे तदिदं मनः । स्वच्छलो भक्तियोगस्ते स्वच्छलोकविवेकसूः ॥ 68॥ के वलन्ते वितन्वन्तकृतस्त्वत्प्रणता भवे । केवलं ते वितन्वन्त आसते विमलां धियम् ॥ 69॥ देवि निर्दग्धकामस्य त्वं निरावरणात्मनः । हरस्य शुभसन्तानं तेनासौ भ्राजते तथा ॥ 70॥ द्विषद्भिया सपदि विमुच्यते यतस्तवानतो जननि जयाशया न कः । स्तवानतो जननिजया शयानकः करोति ते युधि मधुसूदनस्वसः ॥ 71॥ ज्यायोनिष्ठारिवर्याधिनियमनवरस्वैरदत्तायताज्ञा स्वाराधत्वासमध्यानियजनजननि ज्ञेयसुस्थावभासा । नानापुण्यागमस्था जननमनमयज्ञाननन्द्या वरा धी\- र्याता नव्या विभुत्वं नुतसरलमनस्तामसस्यावहास्ये ॥ 72॥ स्येहाव स्या समस्तानमलरसतनु त्वं भुवि व्यानतार्या धीरा वन्द्या न न ज्ञा यमनमननजस्थामगण्या पुनाना । सा भावस्था सुयज्ञेऽनिनजनजयनि ध्यामसत्त्वाधरास्वा ज्ञातायत्तादरस्वैरवनमनिधिर्या वरिष्ठानियोज्या ॥ 73॥ अलोलकमले चित्तललामकमलालये । पाहि चण्डि महामोहभङ्गभीमबलामले ॥ 74॥ दुर्गापि मातः सुलभासि भक्त्या भवानुकूलापि भवं क्षिणोषि । अध्येयतां यासि सदैव देवि ध्येयासि चित्रं चरितं तवैतत् ॥ 75॥ महदेसुरसन्धम्मे तमवसमासङ्गमागमाहरणे । हरबहुसरणं तं चित्तमोहमवसर उमे सहसा ॥ 76॥ वन्द्या प्रभातसन्ध्येव सूर्यालोकप्रवर्तिनी । निवर्तयसि देवि त्वं महामोहमयीं निशाम् ॥ 77॥ संवादिसारसम्पत्तीसदागोरिजयेसुदे । तवसत्तीरदे सन्तु संसारे सुसमानदे ॥ 78॥ आगममणिसुदमहिमसमसंमदकृदपरजस्सु । किर सविभयवदितो समय उज्जलभावसहस्सु ॥ 79॥ त्वं वादे शास्त्रसङ्गिन्यां भासि वाचि दिवौकसः । तवादेशास्त्रसंस्काराज्जयन्ति वरदे द्विषः ॥ 80॥ सदाव्याजवशिध्याताः सदात्तजपशिक्षिताः । ददास्यजस्रं शिवताः सूदात्ताजदिशि स्थिताः ॥ 81॥ हरेः स्वसारं देवि त्वा जनताश्रित्य तत्त्वतः । वेत्ति स्वसारं देवित्वा योगेन क्षपिताशुभा ॥ 82॥ सदाप्नोति यतिर्ज्योतिस्तादृशं स्वत्प्रभावतः । प्रभावतः समो येन कल्पते मोहनुत्तितः ॥ 83॥ त्वं सद्गतिः सितापारा परा विद्योत्तितीर्षतः । संसारादत्र चाम्ब त्वं सत्त्वं पासि विपत्तितः ॥ 84॥ परमा या तपोवृत्तिरार्यायास्तं स्मृतिं जनाः । परमायात पोषाय धियां शरणमादृताः ॥ 85॥ प्रवादिमतभेदेषु दृश्यस्ते महिमाश्रयः । भान्ति त्वत्त्रिशिखस्येव शिखानामसमाश्रयः ॥ 86॥ यच्चेष्टया तव स्फीतमुदारवसु धामतः । यच्चेतो यात्यवहितमुदा रवसुधामतः ॥ 87॥ सुरदेशस्य ते कीर्तिं मण्डनत्वं नयन्ति यैः । वरदे शस्यते धीरैर्भवती भुवि देवता ॥ 88॥ तत्त्वं वीतावतततुत्तत्वं ततवती ततः । वित्तं वित्तव वित्तत्वं वीतावीतवतां बत ॥ 89॥ तारे शरणमुद्यन्ती सुरेशरणमुद्यमैः । त्वं दोषापासिनोदग्रस्वदोषा पासि नोदने ॥ 90॥ सुमातरक्षयालोक रक्षयात्तमहामनाः । त्वं धैर्यजननी पासि जननीतिगुणस्थितीः ॥ 91॥ ख्यातिकल्पनदक्षैका त्वं सामर्ग्यजुषामितः । सदा सरक्षसांमुख्यदानवानामसुस्थितिः ॥ 92॥ सिता संसत्सु सत्तास्ते स्तुतेस्ते सततं सतः । ततास्तितैत्ति तस्तेति सूतिः सूतिस्ततोऽसि सा ॥ 93॥ त्वदाज्ञया जगत्सर्वं भासितं मलनुद्यतः । सदा त्वया सगन्धर्वं समिद्धमरिनुत्तितः ॥ 94॥ यतो याति ततोऽत्येति यया तां तायतां यतैः । मातामितोत्तमतमा तमोतीतां मतिं मम ॥ 95॥ महत्तां त्वं श्रिता दासजनं मोहच्छिदा वस । यच्छद्धत्वं गतः पापमन्यस्य प्रसभं जय ॥ 96॥ त्वां साज्ञासु जगन्मातः स्पष्टं ज्ञाता सुवर्त्मसु । प्रज्ञा मुख्या समुद्भासि तत्पृथुत्वं प्रदर्शय ॥ 97॥ आज्ञासु जगन्मातः स्पष्टं ज्ञाता सुवर्त्मसु प्रज्ञा । भासि त्वं सा मुख्या समुत्पृथुत्वं प्रदर्शय तत् ॥ 98॥ हन्त्र्यो रुषः क्षमा एता सन्दक्षोभास्तमुन्नतः । सतेहितः सेवते ताः सततं यः स ते हितः ॥ 99॥ करोषि तात्स्त्वमुत्खातमोहस्थाने स्थिरा मतीः । पदं यतिः सुतपसा लभतेऽतः सशुक्लिम ॥ 100॥ देव्या स्वप्नोद्गमादिष्टदेवीशतकसंज्ञया । देशितानुपमामाधादतो नोणसुतो नुतिम् ॥ 101॥ हार्दध्वान्तनियन्तृभास्वरवपुः स्वर्वासिनां सर्वतो दुर्वारारिपरिक्षयं विदधती ध्यातैव लर्वाणसूः । देहार्धे निहिता भवेन भुवनत्राणैकतानात्मना देवि त्वं त्वमिवापरा जगति का सत्केसरीन्द्रस्थितिः ॥ 102॥ क्लेशोन्माथकरी सतां भवहरानन्दैकहेतो गुरु\- र्माता त्वं जगतां भवन्ति विधवाः सर्वे तवानुग्रहात् । दुर्गे न क्वचिदेव सीदति जनस्त्वद्भक्तिपूताशयः स्तुत्या भर्तुरभिन्नयेति विबुधैस्त्वं स्तूयसे श्रीरिव ॥ 103॥ येनानन्दकथायां त्रिदशानन्दे च लालिता वाणी । तेन सुदुष्करमेतत्स्तोत्रं देव्याः कृतं भक्त्या ॥ 104॥ इति श्रीमदानन्दवर्धनाचार्यविरचितं देवीशतकं सम्पूर्णम् ॥ ## Proofread by Pallasena Narayanaswami ppnswami at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}