% Text title : Devi 108 Siddhapithas from Devi Bhagavatam % File name : devIsiddhapIThAnidevIbhAgavatam.itx % Category : devii, shaktipITha % Location : doc\_devii % Transliterated by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Proofread by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Description/comments : Devi Bhagavata Mahapuran Skandha 7, Adhyaya 30 % Latest update : June 10, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Devi Siddhapithas from Devi Bhagavatam ..}## \itxtitle{.. devIsiddhapIThAni ..}##\endtitles ## janamejaya उवाच \- कानि स्थानानि तानि स्युः सिद्धपीठानि चानघ । कति सङ्ख्यानि नामानि कानि तेषां च मे वद ॥ 1॥ तत्र स्थितानां देवीनां नामानि च कृपाकर । कृतार्थोऽहं भवे येन तद्वदाशु महामुने ॥ 2॥ व्यास उवाच \- शृणु राजन्प्रवक्ष्यामि देवेपीठानि साम्प्ततम् । येषां श्रवणमात्रेण पापहीनो भवेन्नरः ॥ 3॥ येषु येषु च पीठेषूपास्येयं सिद्धिकाङ्क्षिभिः । भूतिकामैरभिध्येया तानि वक्ष्यामि तत्त्वतः ॥ 4॥ वाराणस्यां विशालाक्षी गौरीमुखनिवासिनी । क्षेत्रे वै नैमिषारण्ये प्रोक्ता सा लिङ्गधारिणी ॥ 5॥ प्रयागे ललिता प्रोक्ता कामुकी गन्धमादने । मानसे कुमुदा प्रोक्ता दक्षिणे चोत्तरे तथा ॥ 6॥ विश्वकामा भगवती विश्वकामप्रपूरणी । गोमन्ते गोमती देवी मन्दरे कामचारिणी ॥ 7॥ मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे । गौरी प्रोक्ता कान्यकुब्जे रम्भा तु मलयाचले ॥ 8॥ एकाम्रपीठे सम्प्रोक्ता देवी सा कीर्तिमत्यपि । विश्वे विश्वेश्वरीं प्राहुः पुरुहूतां च पुष्करे ॥ 9॥ केदारपीठे सम्प्रोक्ता देवी सन्मार्गदायिनी । मन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका ॥ 10॥ स्थानेश्वरी भवानी तु बिल्वले बिल्वपत्रिका । श्रीशैले माधवी प्रोक्ता भद्रा भद्रेश्वरे तथा ॥ 11॥ वराहशैले तु जया कमला कमलालये । रुद्राणी रुद्रकोट्यां तु काली कालञ्जरे तथा ॥ 12॥ शालग्रामे महादेवी शिवलिङ्गे जलप्रिया । महालिङ्गे तु कपिला माकोटे(मर्कोटे) मुकुटेश्वरी ॥ 13॥ मायापुर्यां कुमारी स्यात्सन्ताने ललिताम्बिका । गंयायां मङ्गला प्रोक्ता विमला पुरुषोत्तमे ॥ 14॥ उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला । विपाशायाममोघाक्षी पाडला(पाटला) पुण्ड्रवर्धने ॥ 15॥ नारायणी सुपार्श्वे तु त्रिकुटे रुद्रसुन्दरी । विपुले विपुला देवी कल्याणी मलयाचले ॥ 16॥ सह्याद्रावकवीरा तु हरिश्चन्द्रे तु चन्द्रिका । रमणा रामतीर्थे तु यमुनायां मृगावती ॥ 17॥ कोटवी कोटतीर्थे तु सुगन्धा माधवे वने । गोदावर्यां त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया ॥ 18॥ शिवकुण्डे शुभानन्दा नन्दिनी देविकातटे । रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥ 19॥ देवकी मथुरायां तु पाताले परमेश्वरी । चित्रकूटे तथा सीता विन्ध्ये विन्ध्याधिवासिनी ॥ 20॥ करवीरे महालक्षीरुमा देवी विनायके । आरोग्या वैद्यनाथे तु महाकाले महेश्वरी ॥ 21॥ अभयेत्युष्णतीर्थेषु नितम्बा विन्ध्यपर्वते । माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरीपुरे ॥ 22॥ छगलण्डे(छागलाण्डे) प्रचण्डा तु चण्डीकामरकण्टके । सोमेश्वरे वरारोहा प्रभासे पुष्करावती ॥ 23॥ देवमाता सरस्वत्यां पारावारातटे स्मृता । महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ॥ 24॥ सिंहिका कृतशौचे तु कार्तिके त्वतिशाङ्करी । उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे ॥ 25॥ माता सिद्धवने लक्ष्मीरनङ्गा भरताश्रमे । जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते ॥ 26॥ देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले । भीमा देवी हिमाद्रौ तु तुष्टिर्विश्वेश्वरे तथा ॥ 27॥ कपालमोचने शुद्धिर्माता कामावरोहणे । शङ्खोद्धारे धरा (धारा) नाम धृतिः पिण्डारके तथा ॥ 28॥ कला तु चन्द्रभागायामच्छोदे शिवधारिणी । वेणायाममृता नाम बदर्यामुर्वशी तथा ॥ 29॥ औषधिश्चोत्तरकुरौ कुशद्वीपे कुशोदका । मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी ॥ 30॥ अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये । गायत्री वेदवदने पार्वती शिवसन्निधौ ॥ 31॥ देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती । सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी मता ॥ 32॥ अरुन्धती सतीनां तु रामासु च तिलोत्तमा । चित्ते ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् ॥ 33॥ इमान्यष्टशतानि स्युः पीठानि जनमेजय । तत्सङ्ख्याकायस्तदीशान्यो देव्यश्च परिकीर्तिताः ॥ 34॥ सतीदेव्यङ्गभूतानि पीठानि कथितानि च । अन्यान्यपि प्रसङ्गेन यानि मुख्यानि भूतले ॥ 35॥ यः स्मरेच्छृणुयाद्वापि नामाष्टशतमुत्तमम् । सर्वपापविनिर्मुक्तो देवीलोकं परं व्रजेत् ॥ 36॥ एतेषु सर्वपीठेषु गच्छेद्यात्राविधानतः । सन्तर्पयेच्च पित्रादीञ्छ्राद्धादीनि विधाय च ॥ 37॥ कुर्याच्च महतीं पूजां भगवत्या विधानतः । क्षमापयेज्जगधात्रीं जगदम्बां मुहुर्मुहुः ॥ 38॥ कृतकृत्यं स्वमात्मानं जानीयाज्जनमेजय । भक्ष्यभोज्यादिभिः सर्वान्ब्राह्मणान्भोजयेत्ततः ॥ 39॥ सुवासिनीः कुमारीश्च बटुकादींस्तथा नृप । तस्मिन्क्षेत्रे स्थिता ये तु चाण्डालाद्या अपि प्रभो ॥ 40॥ देवीरूपाः स्मृताः सर्वे पूजनीयास्ततो हि ते । प्रतिग्रहादिकं सर्वं तेषु क्षेत्रेषु वर्जयेत् ॥ 41॥ यथाशक्ति पुरश्चर्यां कुर्यान्मन्त्रस्य सत्तमः । मायाबीजेन देवेशीं तत्तत्पीठाधिवासिनीम् ॥ 42॥ पूजयेदनिशं राजन् पुरश्चरणकृद्भवेत् । वित्तशाठ्यं न कुर्वीत देवीभक्तिपरो नरः ॥ 43॥ य एवं कुरुते यात्रां श्रीदेव्याः प्रीतमानसः । सहस्रकल्पपर्यन्तं ब्रह्मलोके महत्तरे ॥ 44॥ वसन्ति पितरस्तस्य सोऽपि देवीपुरे तथा । अन्ते(अन्ते) लब्ध्वा परं ज्ञानं भवेन्मुक्तो भवाम्बुधेः ॥ 45॥ नामाष्टशतजापेन बहवः सिद्धतां गताः । यत्रैतल्लिखितं साक्षात्पुस्तके वापि तिष्ठति ॥ 46॥ ग्रहमारीभयादीनि तत्र नैव भवन्ति हि । सौभाग्यं वर्धते नित्यं यथा पर्वणि वारिधिः ॥ 47॥ न तस्य दुर्लभं किञ्चिन्नामाष्टशतजापिनः । कृतकृत्यो भवेन्नूनं देवीभक्तिपरायणः ॥ 48॥ नमन्ति देवतास्तं वै देवीरूपो हि स स्मृतः । सर्वथा पूज्यन्ते देवैः किं पुनर्मनुजोत्तमैः ॥ 49॥ श्राद्धकाले पठेदेतन्नामाष्टशतमुत्तमम् । तृप्तास्तत्पितरः सर्वे प्रयान्ति परमां गतिम् ॥ 50॥ इमानि मुक्तिक्षेत्राणि साक्षात्संविन्मयानि च । सिद्धपीठानि राजेन्द्र संश्रयेन्मतिमान्नरः ॥ 51॥ पृष्टं यत्तत्त्वया राजन्नुक्तं सर्वं महेशितुः । रहस्यातिरहस्यं च किं भूयः श्रोतुमिच्छसि ॥ 52॥ ॥ इति श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे देवीपीठवर्णनं नाम त्रिंशोऽध्यायान्तर्गतं देवीसिद्धपीठानि ॥ 30 ## Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}