देवीस्तोत्रम् १

देवीस्तोत्रम् १

श्रीगणेशाय नमः । नमस्तेऽस्तु दुर्गे सदानन्दरूपे सुरैः स्तूयमाने मुनीनां सुपूज्ये । नमस्ते जगद्वन्द्यपादारविन्दे नमस्ते भवाम्भोधिसन्तारदक्षे ॥ १॥ नमस्ते नमस्ते सदा दैवतेज्ये तथा दीनदुःखे दयाक्रान्तचित्ते । नमस्ते महादेवमान्ये भवानि सुदीनं स्वदासं जनं पाहि शश्वत् ॥ २॥ नमस्ते जगद्व्यापिके विश्वरूपे सदा योगिगम्ये स्वभक्त्यैकलभ्ये । रमाशारदाशम्भुकान्तास्वरूपे नमस्ते महाकालिके शुद्धरूपे ॥ ३॥ नमस्तेऽम्बिके भक्तसंसेव्यपादे नमस्तेऽघविध्वंसिके सर्वशक्ते । जगत्कानने क्रोधकामादिहिंस्रैः परीतोऽस्मि मातः सदा रक्ष रक्ष ॥ ४॥ नमस्ते जगद्बीजरूपे महेशि स्वभक्तेषु रक्ते शरण्ये त्रिनेत्रे । त्वदन्या न चास्ते विपन्नाशकारी सुसम्पत्प्रदां त्वां सदा संनतोऽस्मि ॥ ५॥ अहं देवि याचे पदाम्भोजसेवां भवत्यास्तथा भक्तिभावं भवेड्ये । प्रसीदाम्व दासे सदा शैलपुत्रि शिवां शङ्करीं पार्वतीं त्वां भजामि ॥ ६॥ त्वदन्यो न मान्यो न चान्यश्च गण्यस्त्वमेकाऽसि मातर्जगज्जालहेतुः । जगन्नाशिका पालिका च त्वमेव गिरेर्बालिकां कालिकां संनतोऽहम् ॥ ७॥ श्रियं शारदां शम्भुशक्तिं महेशीं त्रिनेत्रां च दुर्गां तथा कालरात्रिम् । तुषाराद्रिपुत्रीं जगद्दुःखहन्त्रीं स्मरन् दुःखनाशो भवेन्मानवानाम् ॥ ८॥ इदं स्तोत्रं महादेव्या योगानन्देन निर्मितम् । यः पठेत्प्रातरुथाय स नरो वाञ्छितं लभेत् ॥ ९॥ इति योगानन्दविरचितं श्रीदेवीस्तोत्रं सम्पूर्णम् ॥ Proofread by Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : devIstotram 1
% File name             : devIstotram.itx
% itxtitle              : devIstotram 1 (yogAnandavirachitam namaste.astu durge)
% engtitle              : devIstotram 1
% Category              : devii, yogAnanda, devI
% Location              : doc_devii
% Sublocation           : devii
% Author                : Yogananda
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Pallasena Narayanaswami ppnswami at gmail.com
% Latest update         : December 27, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org