विष्णुना कृता देवीस्तुतिः

विष्णुना कृता देवीस्तुतिः

(देवीभागवततः) विष्णुरुवाच । नमो देवि महामाये सृष्टिसंहारकारिणि । अनादिनिधने चण्डि भुक्तिमुक्तिप्रदे शिवे ॥ ४०॥ न ते रूपं विजानामि सगुणं निर्गुणं तथा । चरित्राणि कुतो देवि सङ्ख्यातीतानि यानि ते ॥ ४१॥ अनुभूतो मया तेऽद्य प्रभावश्चातिदुर्घटः । यदहं निद्रया लीनः सञ्जातोऽस्मि विचेतनः ॥ ४२॥ ब्रह्मणा चातियत्नेन बोधितोऽपि पुनः पुनः । न प्रबुद्धः सर्वथाहं सङ्कोचितषडिन्द्रियः ॥ ४३॥ अचेतनत्वं सम्प्राप्तः प्रभावात्तव चाम्बिके । त्वया मुक्तः प्रबुद्धोऽहं युद्धं च बहुधा कृतम् ॥ ४४॥ श्रान्तोऽहं न च तौ श्रान्तौ त्वया दत्तवरौ वरौ । ब्रह्माणं हन्तुमायातौ दानवौ मदगर्वितौ ॥ ४५॥ आहूतौ च मया कामं द्वन्द्वयुद्धाय मानदे । कृतं युद्धं महाघोरं मया ताभ्यां महार्णवे ॥ ४६॥ मरणे वरदानं ते ततो ज्ञातं महाद्भुतम् । ज्ञात्वाहं शरणं प्राप्तस्त्वामद्य शरणप्रदाम् ॥ ४७॥ साहाय्यं कुरु मे मातः खिन्नोऽहं युद्धकर्मणा । दृप्तौ तौ वरदानेन तव देवार्तिनाशने ॥ ४८॥ हन्तुं मामुद्यतौ पापौ किं करोमि क्व यामि च । इति श्रीदेवीभागवते प्रथमस्कन्धे नवमाध्यायान्तर्गता विष्णुना कृता देवीस्तुतिः सम्पूर्णा । harikRitamadhukaiTabhavadhavarNanaM adhyAya 1.9 Encoded by Vishwas Bhide Proofread by Vishwas Bhide, PSA Easwaran
% Text title            : devIstuti by Vishnu
% File name             : devIstutiHviShNu.itx
% itxtitle              : devIstutiH viShNu kRitA (devIbhAgavatamahApurANAntargatA)
% engtitle              : devIstuti by Vishnu
% Category              : devii, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide
% Proofread by          : Vishwas Bhide, PSA Easwaran
% Source                : Devi Bhagavat Mahapurana 1.9
% Indexextra            : (Marathi)
% Acknowledge-Permission: Vishwas Bhide http://satsangdhara.net
% Latest update         : February 5, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org