% Text title : devIvighnaharastotram shAntistotram % File name : devIvighnaharastotram.itx % Category : devii, devI % Location : doc\_devii % Proofread by : Aruna Narayanan % Latest update : December 15, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Devi Vighnahara Stotram or Shanti Stotram ..}## \itxtitle{.. देवीविघ्नहरस्तोत्रम् अथवा शान्तिस्तोत्रम् ..}##\endtitles ## श्रीशिव उवाच \- मातर्देवि! नमस्तेऽस्तु ब्रह्मरूपधरेऽनघे ॥ 1॥ कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे । माहेशि! वरदे! देवि! परमानन्दकारिणी ! ॥ 2॥ कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे । कौमारी सर्वविद्येशि! कौमार\-क्रीडनेऽनघे ॥ 3॥ कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे । विष्णुरूपधरे! देवि! विनता\-सुत\-वाहिनी ॥ 4॥ कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे । वाराहि ! वरदे ! देवि! दंष्ट्रोद्धृत\-वसुन्धरे ! ॥ 5॥ कृपया हर मे विघ्नं सर्वसिद्धिञ्च देहि मे । शक्ररूपधरे! देवि! शक्त्यादि सुर\-पूजिते ! ॥ 6॥ कृपया हर मे विघ्नं सर्वसिद्धिञ्च देहि मे । चामुण्डे ! मुण्डमालासृक्\-चार्वङ्गि ! विघ्ननाशिनि ! ॥ 7॥ कृपया हर मे विघ्नं सर्वसिद्धिञ्च देहि मे । महालक्ष्मि ! महामोहे ! क्षोभसन्तापहारिणि ! ॥ 8॥ कृपया हर मे विघ्नं सर्वसिद्धिञ्च देहि मे । मिति\-मातृमये ! देवि ! मितिमातृ\-बहिष्कृते ! ॥ 9॥ एके बहुविधे ! देवि ! दिव्यरूपे नमोऽस्तु ते । एतत् स्तोत्रं पठेद्यस्तु कर्मारम्भेषु संयतः ॥ 10॥ विघ्नञ्चैव समालोक्य तस्य विघ्नं न जायते । कुलीनस्य द्वारपालाः कथिताः पुरतस्तव ॥ 11॥ दीक्षाकाले नित्यपूजा समयेनार्चयेद् यदि । तस्य पूजाफलं सर्वं नीयते यक्ष\-राक्षसैः ॥ 12॥ ## The rest differs depending on the tantra ## (yadi व्रीडायुतास्तास्तु भोजयेत् तु गृहाबहिः । स्थितः स्तोत्रं पठेत्तावद् यावदृष्टिः प्रजायते ॥ 13॥ इति मुण्डमालातन्त्रे हरपार्वतीसंवादे अष्टादशपटलान्तर्गतं विघ्नहरस्तोत्रं सम्पुर्णम् । श्लोकानि 30\-42) (तस्य पूजाफलं देवि नीयते यक्षराक्षसैः । शतवर्षजपाद् देवि न सिद्धिर्जायते प्रिये ॥ 7\-75॥ 13॥ महापदि समुत्पाते पठेत् स्तोत्रं गणेश्वरि । आपदश्च पलायन्ते संशयो नास्ति कश्चन ॥ 7\-76॥ 14॥ विद्याकामेन देवेशि शतकृत्वः पठेत् स्तवम् । इति ते कथितं मातुः स्तोत्रं कण्ठविभूषणम् ॥ 7\-77॥ 15॥ मद्भक्तेभ्यो महेशानि प्रकाशमुपपादय । अप्रकाश्यमिदं स्तोत्रं न देयं यस्य कस्यचित् ॥ 7\-78॥ 16॥ दातव्यं हि सदा तस्मै भक्तिश्रद्धान्वितोऽपि यः । सत्कुलीनाय शान्ताय ऋजवे दम्भवर्जिने ॥ 7\-79॥ 17॥ दद्यात् स्तोत्रं महेशानि नान्यथा फलभाग् भवेत् । अष्टादशपुराणेषु वेदव्यासेन कीर्तितम् ॥ 7\-80॥ 18॥ इति बृहन्नीलतन्त्रे सप्तमः पटले 64\-80 शान्तिस्तोत्रं सम्पूर्णम् । श्लोकाणि 64\-80) ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}